समाचारं

समीपस्थसमितिः तदा विपत्तौ भवति यदा कश्चन वृद्धः स्वर्गं गत्वा कोटिकोटि उत्तराधिकारं त्यजति परन्तु उत्तराधिकारं प्राप्तुं कोऽपि नास्ति।

2024-07-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वृद्धस्य निधनानन्तरं सः कोटि-कोटि-रूप्यकाणां उत्तराधिकारं त्यक्त्वा न वसीयतं, उत्तराधिकारिणः च न त्यजति ।

यदि कश्चित् उत्तराधिकारं न प्राप्नोति तर्हि कः "तलरेखां आच्छादयिष्यति" ?

२०२१ तमे वर्षे शङ्घाई जिनशान पेट्रोकेमिकल ग्रामस्य ७ क्रमाङ्कस्य निवासी दुर्भाग्येन गृहे एव मृतः ।न पतिपत्नी वा अन्ये बन्धुजनाः, इच्छा वा वंशसमर्थनसम्झौता वा नास्ति ।

निवासीयाः निधनानन्तरं सम्पत्तिप्रबन्धनकम्पनी, आसपाससमित्या च मिलित्वा अन्त्येष्टिकार्यं सम्पादितवती, सामुदायिकपुलिसस्य साक्ष्या च तस्य सामानस्य क्रमणं कृतवन्तः अन्त्येष्टिव्ययः, सफाईशुल्कम् इत्यादीनि सम्पत्तिप्रबन्धनकम्पनीद्वारा अग्रिमाणि कृतानि। सत्यापितं, २.गृहस्य, गृहे विद्यमानस्य सम्पत्तिस्य च अतिरिक्तं मृतस्य सम्पत्तिषु अपि तस्य खाते केचन शेषाः आसन् ।सम्पत्तिकम्पनी सम्पत्तितः तेषां अग्रिमव्ययस्य कटौतीं कर्तुम् इच्छति, परन्तु...एतत् प्रथमवारं यत् आसपाससमित्याः एतादृशी समस्या अभवत्, सा च तस्याः निवारणं कथं कर्तव्यमिति न जानाति।

२०२१ तमे वर्षे नागरिकसंहिता "विरासता" इति विभागे अस्तिप्रथमवारं सम्पत्तिप्रशासकव्यवस्था स्थापिता

२०२४ तमस्य वर्षस्य जनवरी-मासस्य १ दिनाङ्के सिविल-प्रक्रिया-कानूनस्य संशोधनं कृतम् ।"विशेष प्रक्रियाः" इत्यत्र "संपत्तिप्रशासकस्य नियुक्तेः प्रकरणम्" इति नूतनं खण्डं योजयन्तु ।, अग्रे सम्पत्तिप्रशासकस्य प्रकरणस्य अधिकारक्षेत्रं, आवेदनस्य आवश्यकताः, समीक्षामानकाः, राहतमार्गाः इत्यादीनि निर्धारयति।

शाङ्घाईनगरस्य पितामही हुआङ्ग् बाल्ये एव रोगकारणात् सन्तानं प्राप्तुं असमर्था आसीत्, अतः सा जीवनपर्यन्तं निःसन्ततिः एव अभवत् । ११ वर्षपूर्वं भर्तुः देहत्यागानन्तरं दादी हुआङ्ग् अनाथः अभवत् ततः परं तस्याः परिचर्या भगिन्या हुआङ्गमहोदयेन कृता ।


पितामही हुआङ्गः भर्तुः मृत्योः अनन्तरं अनाथः अभवत्, प्रतिदिनं भगिन्या तस्याः पालनं क्रियते (data screen)

दादी हुआङ्गस्य निधनानन्तरं सा नगरीयशङ्घाईनगरे त्रीणि सम्पत्तिः त्यक्तवती अप्रत्याशितरूपेण हुआङ्गमहोदयायाः मातुलपुत्रौ मातुलपुत्रौ च सहसा स्वस्य दत्तकपुत्रः पुत्री च इति दावान् अकरोत्, तयोः सुसम्बन्धः इति च अवदत्अन्येषां वास्तविकपरिस्थितिं विचार्य न्यायाधीशः तत् धारितवान्आवेदिका सुश्री हुआङ्ग् सम्पत्तिप्रशासकरूपेण सेवां कर्तुं सर्वाधिकं उपयुक्ता अस्ति।


चित्रे सम्पत्तिप्रबन्धकस्य वर्णनं दृश्यते

परन्तु यद्यपि अन्ततः न्यायालयेन हुआङ्गमहोदयायाः सम्पत्तिप्रशासकरूपेण नियुक्तिः अभवत् तथापि अस्य अर्थः न आसीत् यत् न्यायालयेन हुआङ्गमहोदयायाः इच्छापत्रं वैधम् इति निर्धारितम्, न च न्यायालयेन हुआङ्गमहोदयायाः सर्वं प्राप्तुं शक्यते इति विश्वासः कृतः इति उत्तराधिकारः ।

Zhide Law Firm इत्यस्य भागीदारः Gui Fangfang इत्यनेन परिचयः कृतः,"लाठी" उत्तराधिकारिभ्यः सम्यक् प्रसारयितुं सम्पत्तिप्रशासकस्य दायित्वं भवति ।"मृतस्य मृत्योः अनन्तरं सम्पत्तिदण्डः समर्प्यते, परन्तु मृत्योः उत्तराधिकारस्य च मध्ये अद्यापि निश्चितः कालः अस्ति । भूमौ क्षिप्तस्य लाठस्य तुल्यम् अस्ति, उत्तराधिकारिणः अद्यापि न प्राप्तवन्तः। अस्मिन् काले।" अवधिः, सम्पत्तिं प्रबन्धयितुं ऋणानां च निपटनं करणीयम्, यत् वारिसः वा प्रकरणात् बहिः कोऽपि व्यक्तिः उत्तराधिकारं चोरयति वा स्थानान्तरयति वा।

धरोहरप्रशासकव्यवस्थायाः स्थापना धरोहरस्य सुरक्षां रक्षितुं तस्य मूल्यं क्षीणं न भवेत् इति च भवति । " " .

किन्तुयदि मृतः वसीयतं न कृतवान्

विधिना उत्तराधिकारी नास्ति

उत्तराधिकारं केन पालयेत् ?

नागरिकसंहितायां अनुच्छेद ११४५ अनुसारं उत्तराधिकारस्य आरम्भानन्तरं यदि उत्तराधिकारी नास्ति अथवा उत्तराधिकारी उत्तराधिकारं परित्यजति तर्हि मृतस्य निवासस्थानस्य नागरिककार्यविभागः अथवा ग्रामसमितिः सम्पत्तिप्रशासकरूपेण कार्यं करिष्यति अर्थात् .यदा उत्तराधिकारी नास्ति तदा नागरिककार्यविभागः "समग्रकथां आच्छादयितुं" मुख्यः निकायः भवति ।

उत्तराधिकारसूचीयां कष्टानि, तेषां समाधानं कथं करणीयम्

यद्यपि नागरिकसंहिता कानूनीस्तरात् स्पष्टीकरोति यत् नागरिककार्यविभागः धरोहरप्रबन्धनस्य मुख्यः निकायः अस्ति तथापि सम्प्रति राष्ट्रियस्तरस्य प्रासंगिकाः कार्यान्वयननियमाः नास्ति

नगरीयजनकाङ्ग्रेसस्य प्रतिनिधिः जिन् यिंग् इत्यस्य मतं यत् एकतरङ्गस्य उदयेन भविष्ये अधिकाधिकाः प्रकरणाः भविष्यन्ति यत्र उत्तराधिकारिणः न भविष्यन्ति अथवा उत्तराधिकारिणः उत्तराधिकारं त्यक्ष्यन्ति, तथा च यत्र नागरिककार्याणि विभागः सम्पत्तिप्रशासकरूपेण कार्यं करिष्यति तेषु प्रकरणेषु अपि महती वृद्धिः भविष्यति, विशिष्टसञ्चालनेषु विविधाः बाधाः समस्याः च सम्मुखीभवन्ति, प्रणालीनिर्माणं च अधिकं सुदृढं कर्तव्यम्।

उत्तराधिकारसूची एकः प्रमुखः कठिनता अस्ति। सम्पत्तिप्रशासकरूपेण कार्यं कुर्वन् नागरिककार्यविभागः कदाचित् मृतकस्य जीवनकाले तस्य सम्पत्तिविषये सूचनां प्राप्तुं कष्टं प्राप्नोति, मृतकस्य सम्पत्तिनिर्धारणं कर्तुं च असमर्थः भवति यथा - मृतस्य सम्पत्तिः एकादशाधिकस्थानेषु भवति, केचन देशे, देशात् बहिः अपि प्रसृताः भवन्ति ।

यदा नागरिककार्यविभागः सम्पत्तिप्रशासकत्वेन सम्पत्तिस्थितिं ज्ञातुं बैंकादिवित्तीयसंस्थायां गच्छति अथवा अचलसम्पत्व्यवहारविभागं गच्छति तदा तस्य सम्बन्धित-एककानां एजेन्सीनां च सहकार्यस्य आवश्यकता भवति

जूहुई-जिल्लान्यायालयेन अस्मिन् वर्षे सम्पत्तिप्रशासकप्रकरणं स्वीकृतम् ।

झाङ्ग हुई (छद्मनाम) मृतस्य वाङ्ग जिंग (छद्मनाम) इत्यस्य परममित्रः अस्ति यः दशकैः परस्परं परिचितः अस्ति तेषां मातरः अपि पुरातनसहकारिणः सन्ति ये बहुवर्षेभ्यः परस्परं परिचिताः सन्ति २०२१ तमस्य वर्षस्य सेप्टेम्बरमासे बहुवर्षेभ्यः कर्करोगेण पीडितः वाङ्ग जिङ्ग् इत्यस्य तीव्रन्युमोनिया-रोगेण सहसा मृतः, उद्धारप्रयासाः असफलाः अभवन्यतो हि वाङ्ग जिंग् अविवाहिता, अपत्यः नासीत्, भ्रातरः भगिन्यः च नासीत्, तस्याः मातापितरौ तस्याः पूर्वं स्वर्गं गतवन्तौ, तस्याः नाम्ना उत्तराधिकारः उत्तराधिकारहीनः अभवत्

एतदर्थं झाङ्ग हुई इत्यनेन उत्तराधिकारस्थाने त्रयाणां न्यायालयानाम् आवेदनं कृत्वा उत्तराधिकारं प्राप्तं सम्पत्तिं स्वामिहीनं घोषयितुं शक्यते ।यतो हि वाङ्ग जिंग् इत्यस्य निवासस्थानं ज़ुहुइ-नगरे आसीत्, अन्तिमप्रकरणस्य श्रवणं जूहुई-न्यायालये अभवत्, यस्मिन् अन्तिमः निर्णयः कृतः : निर्दिष्टःजूहुई-मण्डलस्य नागरिककार्याणां ब्यूरो वाङ्ग जिङ्ग् इत्यस्य सम्पत्तिप्रशासकः अस्ति ।

अस्य प्रकरणस्य समीक्षां कुर्वन्तः केचन व्यावसायिकाः सूचितवन्तः यत् यद्यपि मृता स्वजीवनकाले जूहुईनगरे निवसति स्म तथापि तस्याः मुख्यं उत्तराधिकारः अन्येषु जिल्हेषु आसीत् अस्मिन् सन्दर्भे प्रशासनिकक्षेत्रेषु नागरिककार्यविभागेन स्वकर्तव्यं कथं कर्तव्यम्, तथा च कथं अन्वेषणं कर्तव्यम् इति dispose of it?मृतकस्य उत्तराधिकारस्य उच्चस्तरस्य एकीकृतव्यवस्थायाः परिकल्पनस्य तत्कालीन आवश्यकता अस्ति।

“अस्माभिः नागरिककार्याणां विभागस्य अनवंशजविरासतविषयेषु जाँचः शङ्घाई-निवासिनः आर्थिकस्थितिसत्यापनतन्त्रे समाविष्टाः, तथा च, तत्सहकालं नागरिककार्याणां ब्यूरो-विनियमविभागस्य निदेशकः लियू चेन् इत्यनेन उक्तं यत्,शाङ्घाई-नगरं नगरस्य अन्तः धरोहर-जिज्ञासां कर्तुं समर्थम् अस्ति, तस्य परिणामाः च तुल्यकालिकरूपेण उत्तमाः सन्ति ।"किन्तु, एतत् नवीनता सम्प्रति केवलं शाङ्घाई-नगरं एव आच्छादयति।"

नागरिकसंहितायां अनुच्छेद ११६० इत्यस्य अनुसारं "यस्य उत्तराधिकारः कोऽपि उत्तराधिकारं न प्राप्नोति वा वसीयतं वा न करोति सः राज्यस्य एव भविष्यति, तस्य उपयोगः जनकल्याणार्थं भवति; यदि मृतः स्वजीवनकाले सामूहिकस्वामित्वसङ्गठनस्य सदस्यः आसीत् तर्हि सा सामूहिकस्य एव भविष्यति" इति स्वामित्वसङ्गठने यस्य सः अन्तर्भवति।"

अतः एतेषां अनवंशजविरासतानां राष्ट्रियीकरणं कथं कर्तुं शक्यते, तेषां उपयोगः केषां जनकल्याणकारीणां कृते कर्तुं शक्यते? लियू चेन् इत्यस्य मते भविष्ये नागरिककार्याणां ब्यूरो अन्तिम-अवंशज-विरासतस्य राष्ट्रियीकरणस्य, जनकल्याणार्थं च उपयोगस्य विशिष्टान् उपायान् अन्वेषयिष्यति, तथा च "धरोहर-प्रबन्धकरूपेण कार्यं कुर्वतां नागरिक-कार्य-विभागानाम्" निर्माणार्थं प्रणाल्याः कार्यान्वयनं प्रवर्धयिष्यति एकं बन्दं पाशं यथार्थतया कार्यान्वितं च।

नेटिजनः : १.धरोहरविषयाणि चर्चां अर्हन्ति

अनाथानाम् उत्तराधिकारस्य विषये अपि नेटिजनानाम् मध्ये उष्णचर्चा उत्पन्ना अस्ति अनेके नेटिजनाः एषः विषयः चर्चायोग्यः इति मन्यन्ते ।

केचन नेटिजनाः अवदन् यत् एकलजनाः स्वमृत्युपूर्वं कानूनी वैधानि च वसीयतपत्राणि कर्तुं प्रयतन्ते इति।




चित्रे नेटिजन-टिप्पणीनां स्क्रीनशॉट् दृश्यते

स्रोतः- न्यूज स्क्वेर् व्यापकवार्ता तथा नेटिजन टिप्पणी