समाचारं

विदेशिनां आरुह्य प्रतीक्षायाः कारणेन विमानविलम्बं यात्रिकाः प्रश्नं कुर्वन्ति इति विमानसेवा प्रतिक्रियां ददाति

2024-07-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव ऑनलाइन-माध्यमेन ज्ञातं यत्, हाइको-नगरात् शाङ्घाई-पुडोङ्ग-नगरं प्रति शङ्घाई-विमानसेवाया: विमानयानं विदेशिनां आरुह्य प्रतीक्षायाः कारणेन विलम्बितम् इति।

शाङ्घाई-विमानसेवायाः कथनमस्ति यत्, २६ जुलै दिनाङ्के हाइको-नगरात् शाङ्घाई-पुडोङ्ग-नगरं प्रति तस्य विमानं FM9256 इति विमानं मूलतः १३:३५ वादने उड्डीयमानं आसीत्, परन्तु मार्गे आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य मौसमस्य कारणेन विलम्बः अभवत् १५:०० वा who may miss the Pudong International connecting flight due to tyfuon weather इति विमानस्य उड्डयनं १५:५१ वादने च विमानयानं सम्पन्नम् । तस्मिन् एव काले कम्पनी सक्रियरूपेण स्थले एव तथा घटनापश्चात् सेवासञ्चारं विलम्बनिवारणकार्यं च करोति ।

शङ्घाई-विमानसेवायाम् उक्तं यत्, विमानविलम्बस्य, स्थले अशुद्धसूचनासञ्चारस्य, यात्रिकाणां दुर्बल-अनुभवस्य च कृते गभीरं क्षमायाचनां करोति। कम्पनी सर्वदा उड्डयनसुरक्षां सुनिश्चित्य यात्रिकाणां अधिकारानां हितानाञ्च रक्षणं च स्वस्य सर्वोच्चप्राथमिकतारूपेण मन्यते, सा परिचालनप्रतिश्रुतिप्रक्रियायाः व्यापकरूपेण समीक्षां करिष्यति, यात्रीसेवाप्रक्रियायाः सूचनासञ्चारतन्त्रस्य च अनुकूलनार्थं प्रयतते, यात्रीसेवाप्रतिश्रुतिस्तरं सुधारयितुम् प्रयतते असामान्यमौसमस्थितौ, तथा च उत्तमगुणवत्तायुक्तानि सेवानि , समये यात्रानुभवं प्रदास्यन्ति।