समाचारं

अमेरिकीसैन्ययुद्धविमानैः अलास्का-नगरस्य समीपे आपत्कालीन-अवरोधः कृतः ।

2024-07-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जुलै-मासस्य २४ दिनाङ्के उत्तर-अमेरिकायाः ​​वायु-अन्तरिक्ष-रक्षा-कमाण्ड्-संस्थायाः अलास्का-वायु-रक्षा-परिचय-क्षेत्रे (ADIZ) रूसी-देशस्य Tu-95-रणनीतिक-बम्ब-विमानद्वयं, चीनीय-वायुसेनायाः H-6-बम्ब-विमानं च आविष्कृतम् एषा घटना न केवलं चीन-रूसयोः सैन्य-परस्पर-विश्वासस्य गहनतां प्रकाशयति, अपितु एच्-६ बम्ब-विमानस्य अमेरिका-विरुद्धस्य प्रति-निवारणस्य सामरिकं महत्त्वं अपि प्रकाशयति |.

एतत् संयुक्तविमानमिशनं चीन-रूसयोः सैन्यक्षेत्रे सहकार्यस्य महत्त्वपूर्णं प्रकटीकरणम् अस्ति । संयुक्तरूपेण उड्डयनमिशनं कृत्वा द्वयोः देशयोः न केवलं सामरिकस्तरस्य संचारं समन्वयं च सुदृढं कृतम्, अपितु क्षेत्रीयं अपि च वैश्विकं सुरक्षां स्थिरतां च निर्वाहयितुम् अन्तर्राष्ट्रीयसमुदायस्य समक्षं स्वस्य साधारणं दृढनिश्चयं प्रदर्शितम् |.

एच्-६ बम्ब-विमानं अन्तर्जालद्वारा "षष्ठः स्वामी" इति अपि उच्यते यत् तस्य मॉडल् अतीव पुरातनम् इति दर्शयितुं शक्यते । अस्य दूरभाषस्य मॉडल्-मध्ये अनन्त-सुधारस्य कारणात् नेटिजन-जनाः विनोदेन तम् “एतावत् परिवर्तितं यत् मम माता अपि तत् न परिचिनोति” अथवा “इदानीं अक्षराणि योजयितुं न पर्याप्तम्” इति आह्वयन्ति स्म वस्तुतः अ-चुपके, उपध्वनि-मध्यम-बम्ब-प्रहारकत्वेन, अथवा प्रवेश-स्तरीय-रणनीतिक-बम्ब-प्रहारकत्वेन एच्-६-विमानस्य युद्धक्षमता, सामरिक-स्थितिः च वायुवाहक-उपकरणानाम् निरन्तर-सुधारस्य, आरूढ-क्षेपणास्त्रस्य कार्यक्षमतायाः निरन्तर-सुधारस्य च कारणेन भवति ., चीनस्य कृते दुर्लभं आक्रामकं युद्धमञ्चं जातम् अस्ति । विशेषतः एच्-६ एन् इत्यस्य अनन्तरं विमानेन इन्धनं पूरयित्वा तस्य युद्धत्रिज्या अधिकं विस्तारिता अस्ति । अपि च चीनदेशः एच्-६के-इत्यस्मिन् वायुप्रक्षेपितानि बैलिस्टिकक्षेपणानि स्थापयित्वा स्वस्य सामरिकनिवर्तनस्य महतीं सुधारं कुर्वन् अस्ति । एच्-६ इत्यस्य दीर्घदूरपर्यन्तं क्षेपणास्त्रस्थापनक्षमता च, क्षेपणास्त्रशस्त्राणां उच्चगतिप्रवेशक्षमताभिः सह मिलित्वा अमेरिकादेशस्य द्वितीयद्वीपशृङ्खलायां कस्यापि लक्ष्यस्य कृते पूर्वमेव गम्भीरं खतरान् जनयितुं शक्नोति

पूर्वकार्यक्रमेषु वयं बहुवारं उक्तवन्तः यत् चीनदेशः एच्-६-इत्यत्र स्थापितानां क्षेपणास्त्रशस्त्राणां प्रवेशाय धक्कायतिअतिशयोक्तिपूर्ण युगे, एतेन अमेरिकीसैन्यस्य एच्-६ इत्यस्य सम्मुखे गम्भीराः रक्षा-अवरोधाः भवितुं शक्नुवन्ति ।यतः यदि अमेरिकीसैन्यम्योद्धाप्रथमवारं एच्-६ इत्यस्य अवरोधनं कर्तुं न शक्नोति यदा हाइपरसोनिक-क्षेपणास्त्रं वा बैलिस्टिक-क्षेपणास्त्रं वा प्रक्षेप्यते तदा अमेरिकी-सैन्यस्य लज्जाजनक-स्थितिः सम्मुखीभवति यत्र तस्य अवरोधाय बहु समयः न भविष्यति, अथवा अवरुद्धुं कठिनं भविष्यति

एच्-६ बलवान् अस्ति वा न वा, अमेरिकनजनानाम् मनोवृत्तिम् अपि पश्यितुं शक्नुमः ।अमेरिकी रक्षाविभागेन चीनस्य सैन्यशक्तिविषये विमोचिते प्रतिवेदने एच्-६ इत्यस्य उल्लेखः तस्मात् अपेक्षया दूरं अधिकः अभवत्ज-२० , यत् अमेरिकनजनानाम् विमानस्य भयं एकतः अपि व्याख्यातुं शक्नोति । अवश्यं अस्य अर्थः न भवति यत् जे-२०-विमानं उन्नतं नास्ति, अपितु अमेरिका-देशस्य जे-२०-विमानस्य भयस्य आवश्यकता नास्ति यावत् चीन-देशस्य तर्जनं न करोति परन्तु तेषां सर्वदा अमेरिकीसैन्यस्य द्वितीयद्वीपशृङ्खलालक्ष्यस्य कृते एच्-६ इत्यस्य खतरान् सामना कर्तव्यः भवति एतत् आक्रामकयुद्धबलरूपेण बम्बप्रहारमञ्चस्य आकर्षणम्।न तु F-22, F-35 च इदानीं चीनदेशस्य कृते गम्भीरं खतराम् उत्पद्यन्ते।चोरेण योद्धा, परन्तु अमेरिकीसैन्यस्य B-52H, B-2 इत्यादीनि सामरिकबम्बविमानानि अपि अस्मिन् तथ्ये आधारितानि सन्ति यत् रणनीतिकबम्बविमानाः विस्तृतं अग्रभागं प्रविश्य रक्षकपक्षे तुल्यकालिकरूपेण महत् दबावं स्थापयितुं शक्नुवन्ति

एतत् तर्कसंगतं यत् एच्-६-विमानं यथापि स्वमार्गस्य योजनां करोति वा हवाई-इन्धन-पूरणं स्वीकुर्वति वा, तथापि यदि चीन-रूस-देशयोः सामरिक-सहकार्यं भवति तर्हि स्थितिः भिन्ना भविष्यति |. यद्यपि एतत् एच्-६ मिशनं अन्तर्राष्ट्रीयवायुक्षेत्रे कृतम् आसीत् तथा च अमेरिकादेशस्य सुरक्षायाः चेतावनीरूपेण कार्यं कृतवान् तथापि एतत् निःसंदेहं चीनदेशस्य वायुसेनायाः दीर्घदूरपर्यन्तं प्रहारक्षमतां अमेरिकादेशं दर्शितवान् तथा च अमेरिकादेशं स्मारितवान् यत् पुनः अवश्यमेव -तस्य रक्षारणनीत्याः मूल्याङ्कनं कुर्वन्तु।

अवश्यं, अन्तरिक्ष-आधारित-उपग्रह-टोही-क्षमतासु सुधारेन सह, अ-चोरी-रणनीतिक-बम्ब-विमानानाम् प्रवेश-क्षमता भृशं प्रतिबन्धिता अस्ति, यत् चीन-अमेरिका-देशयोः कृते न्याय्यम् अस्ति अस्य कृते अमेरिकादेशः बी-२१-विमानस्य विकासं कुर्वन् अस्ति, चीनदेशः अपि एच्-२०-विमानस्य विकासं कुर्वन् अस्ति .

समग्रतया चीन-रूसी संयुक्तविमानमिशनं न केवलं नियमितं सैन्यप्रशिक्षणं, अपितु सामरिकप्रदर्शनमपि अस्ति । एच्-६ बम्ब-विमानानाम् सहभागिता न केवलं चीन-रूसयोः सैन्यपरस्परविश्वासं वर्धयति स्म, अपितु अमेरिका-देशस्य कृते पर्याप्तं सामरिकं निवारकं भवति स्म अमेरिकादेशेन एतत् परिवर्तनं गम्भीरतापूर्वकं गृहीत्वा स्वस्य स्वदेशसुरक्षां सुनिश्चित्य समुचितपरिहाराः करणीयाः।