समाचारं

रूसीसेना सीधा अन्तः गत्वा लालसेनाग्रामस्य बहिः प्रथमरक्षारेखां भग्नवती!

2024-07-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२६ जुलै दिनाङ्के रूसीसेना आक्रमणं निरन्तरं कृत्वा युक्रेनदेशस्य सशस्त्रसेनायाः प्रथमा रक्षापङ्क्तिं पोक्रोव्स्क् (लालसेनाग्रामः) टोलेत्स्क् च दिशि भग्नवती

टोलेत्स्क दिशा

रूसीसेना टोरेत्स्क्-नगरस्य दिशि आक्रमणं निरन्तरं कृत्वा द्वौ दिवसौ यावत् क्रमशः सफलतां प्राप्तवती ।

रूसी-आक्रमणसेना झेलेज्नी-नगरीयक्षेत्रे अगच्छत्, अनेके महत्त्वपूर्णानि दुर्गाणि च कब्जितवान् ।रूसीसैनिकाः क्नियागिनिओल्गा-वीथिं, वर्षाव्स्काया-वीथिं च युक्रेन-सैनिकं दूरं कुर्वन्ति ।

तदतिरिक्तं रूसीसेना नोव्गोरोड्स्की-न्यूयॉर्क-रेखातः अलेक्जेण्ड्रोपोल्-पन्टेलेमोनोव्का-क्षेत्रे युक्रेन-सेनास्थानानां पार्श्वभागेषु पृष्ठभागेषु च अग्रे गच्छति स्म

रूसीसेना उच्चभूमिषु अन्यत् महत्त्वपूर्णं वनमेखलाम् आकर्षितवती, ततः "कीलः" पुनः प्रायः १ किलोमीटर् यावत् प्रविष्टवान्, येन युक्रेन-सेना निम्नक्षेत्रेषु निवृत्तिम् अवाप्तवती

अद्यापि रूसीसेना पण्टेलेइमोनोव्का-नगरात् प्रायः १ किलोमीटर् दूरे अस्ति ।

एकदा युक्रेन-सेना अस्य ग्रामस्य हानिम् अकरोत् तदा अलेक्जेण्ड्रोपोल्-नगरस्य युक्रेन-सेनायाः, अस्मिन् रक्षारेखायाः सम्पूर्ण-युक्रेन-सेना-रक्षा-रेखायाः च मृत्युदण्डस्य बराबरं भविष्यतिरूसीसेनायाः आक्रमणस्य अवसरं ददातुटोलेत्स्क्-समूहेन गहनं घेरणं कृतम् ।

न्यूयॉर्कग्रामे रूसदेशः पुनः २०० मीटर् गभीरताम् अगच्छत्, युद्धं च अचलत् ।

लालसेनाग्रामं प्रति दिशा

ओचेरेटिनो-नगरे विजयस्य परिणामं सुदृढं कृत्वा रूसीसेना लालसेनाग्रामस्य बहिः इवानोव्का, विसेलो, तिमोफीव्का च इत्येतयोः मध्ये भेदनं कर्तुं आरब्धा, झेलानी, मेर्गेवोइ, लिसिच् इत्येतयोः समीपं गच्छति स्म

लिसिच्नी-नगरस्य पूर्वदिशि स्थितस्य लालसेनाग्रामस्य बहिःभागे रूसीसेना स्वस्य आक्रामकरेखां १.३ किलोमीटर्, ८०० मीटर् गभीरं च विस्तारितवती

इवानोव्का-नगरस्य दक्षिणदिशि रूसीसेना रेलमार्गस्य उत्तरदिशि स्थितं वनमेखलां निरन्तरं गृहीत्वा दुर्गाणि निर्मितवती ।

वेस्सिओली-नगरात् पूर्वदिशि रूसी-आक्रमणदलः रेलमार्गेण १.१२ किलोमीटर् गभीरतां यावत्, वनमेखलायां ७०० मीटर् गभीरतां यावत् च अगच्छत्वोल्चिए-ग्रामस्य अधिकांशः भागः रूसी-नियन्त्रणे अस्ति ।

नोवोसेलोव्का १ इत्यस्मिन् ग्रामस्य वायव्यदिशि दक्षिणदिशि च कृषिक्षेत्राणां युद्धं निरन्तरं भवति । जास्नोब्रोडोव्का-क्षेत्रे रूसीसेना १०० मीटर् गभीरताम् अगच्छत् ।

अन्येषु दिक्षु कुप्यान्स्क्, वोल्चान्स्क्, जापोरोझ्ये इत्यादिषु स्थानेषु युद्धं निरन्तरं भवति स्म, परन्तु अग्रपङ्क्तौ बहु परिवर्तनं न अभवत् ।