समाचारं

क्रीमियादेशे रूसीसैन्यविमानस्थानके युक्रेनदेशस्य सैनिकाः आक्रमणं कृतवन्तः! रूसदेशेन युक्रेनदेशस्य सेनायाः उपरि आक्रमणस्य दृश्यानि प्रकाशितानि! पेस्कोवः - "रूस-अमेरिका-देशयोः मध्ये वस्तुतः द्विपक्षीयसम्बन्धः नास्ति"...

2024-07-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रत्येकं सम्पादकः : दु यु

सीसीटीवी न्यूज इत्यस्य अनुसारं जुलै २७ दिनाङ्के रूसस्य रक्षामन्त्रालयेन २६ दिनाङ्के समाचारः कृतः यत्,२० जुलैतः २६ पर्यन्तं रूसीसेना रिमोट् इत्यस्य उपयोगं कृतवतीपरिशुद्धता मार्गदर्शित शस्त्रतथा आक्रमण-ड्रोन्-इत्यनेन युक्रेन-सैनिकानाम्, विदेशीय-भाडा-सैनिकानाम् अस्थायी-नियोजन-स्थानेषु, सैन्य-रेलयानेषु, बख्तर-वाहन-उत्पादन-मरम्मत-सुविधासु, युक्रेन-सैन्य-शस्त्र-उपकरण-गोदामेषु, ईंधन-गोदामेषु इत्यादिषु ३३ राउण्ड्-बृहत्-आक्रमणानि प्रारब्धानि . रूसीसेना गतसप्ताहे युक्रेनदेशस्य Mi-8 हेलिकॉप्टरं, शतशः ड्रोन्-यानानि च पातितवती।

रूसस्य रक्षामन्त्रालयेन अस्य प्रहारस्य दृश्यानि प्रकाशितानि -

तस्मिन् एव दिने युक्रेनदेशस्य सशस्त्रसेनायाः जनरल् स्टाफ् इत्यनेन युद्धप्रतिवेदनं प्रकाशितं यत् तस्मिन् दिने अग्रपङ्क्तिक्षेत्रेषु ७८ युद्धानि अभवन् इति रूसी आक्रामककार्यक्रमाः मुख्यतया कुलशिव-पोक्रोव्स्क्-देशयोः केन्द्रीकृताः सन्ति । अधिकांशं युद्धं पोक्रोव्स्क्-नगरस्य दिशि अभवत् ।

क्रीमियादेशे रूसीसैन्यविमानस्थानके आक्रमणस्य घोषणां युक्रेनदेशस्य सेना

सन्दर्भवार्तानुसारं रायटर्-पत्रिकायाः ​​समाचारः २०६८ तमस्य वर्षस्य जुलै-मासस्य २६ दिनाङ्के अभवत् ।युक्रेन-सैन्येन २६ तमे दिनाङ्के घोषितं यत् तस्य क्षेपणास्त्रसैनिकाः क्रीमियाद्वीपसमूहे रूसीसैन्यविमानस्थानके आक्रमणं कृतवन्तः ।

समाचारानुसारं युक्रेन-सेनायाः जनरल् स्टाफ् इत्यनेन एकस्मिन् वक्तव्ये उक्तं यत् क्रीमिया-द्वीपसमूहस्य पश्चिमभागे स्थितस्य रूसीसेनायाः साकी-विमानस्थानकं युक्रेन-सेनायाः आक्रमणं कृतम्, युक्रेन-सेनायाः जनरल्-स्टाफः च आक्रमणस्य प्रभावस्य मूल्याङ्कनं कुर्वन् अस्ति

युक्रेन-सेनायाः जनरल् स्टाफः अवदत् यत्,साकी-विमानस्थानकं रूसीसेना कृष्णसागरस्य परितः वायुक्षेत्रस्य नियन्त्रणार्थं प्रयुक्तेषु युद्धविमानस्थानकेषु अन्यतमम् अस्ति ।

समाचारानुसारं युक्रेनसेनायाः जनरल् स्टाफस्य वक्तव्ये युक्रेनदेशस्य क्षेपणास्त्रसैनिकाः प्रहारं कर्तुं केषां शस्त्राणां उपयोगं कृतवन्तः इति निर्दिष्टं न कृतम्।

रूसस्य रक्षामन्त्रालयेन, रूसेन नियुक्ताः स्थानीयाधिकारिणः च अस्मिन् विषये अद्यापि टिप्पणीं न कृतवन्तः इति अपि प्रतिवेदने उक्तम्।

पेस्कोवः - "रूस-अमेरिका-देशयोः मध्ये वस्तुतः द्विपक्षीयसम्बन्धः नास्ति" ।

सीसीटीवी चाइनीज इन्टरनेशनल् इत्यस्य अनुसारं २६ जुलै दिनाङ्के स्थानीयसमये २.रूस-अमेरिका-सम्बन्धानां विषये संवाददातृणां प्रश्नानाम् उत्तरं दत्त्वा रूस-राष्ट्रपति-प्रेस-सचिवः पेस्कोवः अवदत् यत् वस्तुतः रूस-अमेरिका-देशयोः द्विपक्षीयः सम्बन्धः नास्ति इतितस्मिन् एव दिने पेस्कोवः अपि अवदत् यत्,रूसदेशस्य मास्कोनगरे अमेरिकीदूतावासः अस्मिन् समये पूर्णकार्यं न करिष्यति

रूसस्य पूर्व उपरक्षामन्त्री गृहीतः

सीसीटीवी न्यूज इत्यस्य अनुसारं रूसीसङ्घीयसुरक्षासेवायाः समाचारानुसारं जुलैमासस्य २६ दिनाङ्के स्थानीयसमये रूसस्य पूर्वउपरक्षामन्त्री दिमित्री बुल्गाकोवः गृहीतः।

बुल्गाकोवः पूर्वं रूसीसैन्यरसदस्य प्रभारी आसीत्, २०२२ तमस्य वर्षस्य सितम्बरमासे सः स्वकर्तव्यात् मुक्तः अभवत् ।

ज्ञातव्यं यत् अन्तिमेषु मासेषु रूसस्य रक्षामन्त्रालयस्य शीर्षस्तरस्य नेतृत्वस्य महत् परिवर्तनं जातम्।

सीसीटीवी न्यूज इत्यस्य अनुसारं स्थानीयसमये एप्रिलमासस्य २३ दिनाङ्के रूसी अन्वेषणसमित्या ज्ञापितं यत् रूसस्य उपरक्षामन्त्री तिमुर इवानोवः घूसग्रहणस्य शङ्केन गृहीतः।

रूसीराष्ट्रपतिस्य जालपुटे मे १२ दिनाङ्के स्थानीयसमये घोषितं यत् - रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् इत्यनेन पूर्वरक्षामन्त्री सर्गेई शोइगु इत्यस्य रूसीसङ्घस्य सुरक्षापरिषदः सचिवत्वेन नियुक्तिः कृत्वा राष्ट्रपतिविधाने हस्ताक्षरं कृतम्। तस्मिन् एव दिने पुटिन् राष्ट्रपतिपदस्य फरमानस्य हस्ताक्षरं कृत्वा निकोलाई पत्रुशेवं सुरक्षापरिषदः सचिवपदात् निष्कास्य अन्यस्य नियुक्तिम् अकरोत्

मे १४ दिनाङ्के TASS समाचारसंस्थायाः उद्धृतस्य सन्दर्भवार्तानुसारं रूसीकानूनप्रवर्तनसंस्थानां सूत्रैः TASS समाचारसंस्थायाः,रूसस्य रक्षामन्त्रालयस्य कैडरनिदेशालयस्य प्रमुखः यूरी कुज्नेत्सोवः गृहीतः अस्ति।

स्रोतः अवदत् यत् - "कुज्नेत्सोवः आपराधिक-अपराधानां शङ्केन गृहीतः अस्ति। रूसी-सङ्घीय-अनुसन्धान-समितेः सैन्य-अनुसन्धान-महानिदेशालयः अस्य प्रकरणस्य अन्वेषणस्य उत्तरदायी अस्ति।

सीसीटीवी न्यूज इत्यस्य अनुसारं जूनमासस्य १७ दिनाङ्के स्थानीयसमयेरूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् पावेल् पोपोव् इत्यस्मै उपरक्षामन्त्रीपदात् निष्कास्य सक्रियसेवातः निवृत्तुं आदेशं कृतवान्

लियोनिड् गोर्निन् प्रथमरक्षाउपमन्त्री नियुक्तः, अन्ना त्स्विल्योवा, पावेल् फ्राड्कोव्, ओलेग् सावेलिव् च रक्षाउपमन्त्री नियुक्तौ ।

दैनिक आर्थिक समाचार व्यापक सीसीटीवी समाचार, सीसीटीवी चीनी अन्तर्राष्ट्रीय, सन्दर्भ समाचार

दैनिक आर्थिकवार्ता