समाचारं

ट्रम्पस्य भागीदारः वैन्सः पुनः हैरिस्-नगरस्य उपरि आक्रमणं करोति : ये महिलाः बालकानां स्थाने बिडाल-पालनं कुर्वन्ति ते अमेरिका-देशस्य भविष्यं नाशयिष्यन्ति |

2024-07-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकी रिपब्लिकनपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः ट्रम्पस्य रनिंग मेट् सिनेटरः वैन्स् | गेट्टी इमेजेज

अमेरिकीराष्ट्रपतिस्य पूर्वस्य ट्रम्पस्य रनिंग मेट् सिनेटर् वैन्स् इत्यनेन जुलैमासस्य २६ दिनाङ्के स्वस्य पूर्ववचनस्य रक्षणं कृतम्। सः वर्तमान उपराष्ट्रपतिः हैरिस् सहितं अमेरिकन-डेमोक्रेट्-दलस्य उपरि आरोपं कृतवान् यत् ते "असन्ततिहीनाः बिडाल-महिलाः" सन्ति ये "अमेरिका-देशं दुःखदं कर्तुम् इच्छन्ति", ये च परिवारविरोधिनो बालकविरोधिनो च सन्ति

ओहायो रिपब्लिकन् रिपब्लिकन् उपराष्ट्रपतिपदस्य नामाङ्कितत्वेन नामाङ्कितस्य अनन्तरं तस्य "कैट लेडी" इति टिप्पणीः पुनः ऑनलाइन-रूपेण प्रकटितस्य अनन्तरं वैन्सः दिवसान् यावत् अग्निप्रकोपस्य अधीनः आसीत्

शुक्रवासरे वैन्स् इत्यस्य पूर्वटिप्पणीनां क्षमायाचनां न अपि तु स्वस्य टिप्पणीनां दुगुणं न्यूनीकरणस्य निर्णयस्य अर्थः अस्ति यत् ट्रम्पस्य अभियानं आलोचना निरन्तरं भविष्यति इति अपेक्षां कर्तुं शक्नोति।

शुक्रवासरे एकस्मिन् कार्यक्रमे उपस्थितः सन् वैन्स् अवदत् यत्, "इयं व्यङ्ग्यात्मका टिप्पणी आसीत्, मम बिडालविरुद्धं किमपि नास्ति।"

"अहं जानामि यत् मीडिया मयि आक्रमणं कर्तुम् इच्छति, अहं पश्चात्तापं कर्तुम् इच्छति। परन्तु अहं सरलं बिन्दुं वदामि यत् जनानां सन्तानं भवितुमर्हति, पिता भवेयुः, मातरः भवेयुः। अहं वास्तवतः मन्ये यत् एतेन भवतः दृष्टिकोणं अतीव गहनतया परिवर्तते, " वन्सः अवदत् ।

"विगतपञ्चदशवर्षेषु डेमोक्रेट्-जनाः, ते परिवारविरोधिनो अभवन्, तेषां नीतिषु पक्त्वा, मातापितृणां बालकानां च विषये यथा वदन्ति तस्मिन् पक्त्वा, अधुना वयं एव एतत् आह्वयन्ति (बोधः procreation) It’s time” इति त्रयः बालकाः सन्ति इति वैन्सः अवदत् ।

१८ जुलै दिनाङ्के ट्रम्पः वैन्स् च संयुक्तराज्यस्य रिपब्लिकनपक्षस्य राष्ट्रपतिपदस्य उपराष्ट्रपतिपदस्य च उम्मीदवारौ भवितुं साझेदारीम् अकरोत् ।

"अहं न मन्ये यत् अस्माभिः अस्मात् संकोचनं कर्तव्यम्, अस्मिन् विषये अस्माभिः प्रामाणिकता भवेत्।" २०२१ तमे वर्षे ओहायो-सीनेट्-पक्षस्य कृते स्वस्य अभियानस्य समये कृतानां टिप्पणीनां विषये वैन्स् इत्यनेन प्रथमवारं नूतनविवादस्य व्याख्या कृता ।

"एषा जनानां आलोचना नास्ति येषां बालकाः नास्ति। मया तत् मम भाषणे स्पष्टं कृतम्" इति वैन्स् अवदत्। "एतत् तेषां जनानां आलोचनां न भवति येषां यत्किमपि कारणेन सन्तानं नास्ति। एतत् डेमोक्रेटिकपक्षस्य परिवारविरोधी बालविरोधी च इति आलोचनायाः विषयः अस्ति।

"अहं वामपक्षं विशेषतः निःसन्ततिवामपक्षं लक्ष्यं कर्तुम् इच्छामि यतोहि अमेरिकनपरिवारस्य प्रत्याख्यानं सम्भवतः अस्मिन् देशे वामपक्षेण कृतं सर्वाधिकं हानिकारकं दुष्टं च कार्यम् अस्ति" इति वैन्सः तस्मिन् दिने दानं कुर्वन् अवदत् a speech.

वैन्सः अवदत् यत् यदा हैरिस्, परिवहनसचिवः पीट् बुटिगेग्, न्यूजर्सी-सेन् कोरी बुकरः न्यूयॉर्क-प्रतिनिधिः च अलेक्जेण्ड्रिया ओकासिओ-कोर्टेज् च देशस्य विभिन्नभागेभ्यः सन्ति, तेषां पृष्ठभूमिः, पृष्ठभूमिः च भिन्ना अस्ति, परन्तु "एकं वस्तु तान् एकीकरोति: न तु एकः तेषां केचन सन्तानाः सन्ति” इति ।

यदा वैन्सः व्याख्यातवान् यत् सः "अतिजटिल-महत्त्वपूर्णकारणानां कारणात् वंध्य"-जनानाम् लक्ष्यं न करोति, तथापि सः अपि अवदत् यत्, "यदा तेषु कस्यापि अस्य देशस्य भविष्यस्य विषये वास्तविकप्रतिबद्धता नास्ति तदा ते करिष्यन्ति इति कथं सिद्धयन्ति? अस्य देशस्य भविष्ये निवेशं कुर्वन्तु” इति ।

हैरिस् पूर्वमेव डेमोक्रेटिकपक्षस्य वास्तविकरूपेण राष्ट्रपतिपदस्य नामाङ्कितः अस्ति, तस्याः पतिस्य डग्लस् एम्होफ् इत्यस्य बालकद्वयस्य सौतेया माता च अस्ति । वैन्स् इत्यस्य टिप्पणीनां समये बुट्टिगेग् स्वसहभागिना सह द्विजशिशुं दत्तकग्रहणस्य प्रक्रियायां आसीत् ।
हैरिस् तस्याः पतिना सह बालकाः नासीत्, परन्तु विवाहे तस्य द्वौ बालकौ पूर्वमेव आसीत्

“बालकानाम् स्थाने बिडालाः पालयन्ति” इति महिलानां उपरि २०२१ तमे वर्षे आक्रमणं प्रकाशितस्य एकमासपश्चात् वैन्सः स्वस्य समीक्षात्मकदृष्टिकोणानां विस्तारार्थं फॉक्स न्यूजस्य एंकर टकर कार्लसनस्य कार्यक्रमे अपि उपस्थितः

"अधुना अस्मिन् देशे अस्माकं यत् अस्ति तत् वस्तुतः डेमोक्रेटिक-पक्षेण चालितं भवति, निःसन्तति-बिडाल-महिलानां समूहेन ये स्वजीवनस्य विषये, तेषां कृतेषु विकल्पेषु च दुःखिताः सन्ति, अतः ते देशं अपि दुःखदं कर्तुम् इच्छन्ति" इति वैन्स् उक्तवान्‌। "

"इदं मूलभूतं तथ्यम्, भवन्तः हैरिस्, बुटिगेग् इत्यादीन् जनान् पश्यन्ति, डेमोक्रेटिक-दलस्य नियन्त्रणं एतेषां जनानां कृते भवति येषां बालकाः नास्ति" इति वैन्स् अवदत्।

वैन्सः सामान्यीकरणे तार्किकदोषं कृतवान् इति स्पष्टम् । बिडालमहिला भवितुं न बालकानां पालनम्, अपत्यहीनबिडालस्य भवितुं न कुटुम्बविरोधी बालविरोधी च इति । वैन्स् इत्यनेन उल्लिखितानां प्रसिद्धानां डेमोक्रेट्-पक्षस्य कस्यापि स्वकीयं सन्तानं न प्राप्तम् अस्य अर्थः न भवति यत् तेभ्यः बालकाः न रोचन्ते वा सन्तानं न प्राप्नुवन्ति इति विरोधः अस्ति सन्तानं न प्राप्य अमेरिकादेशस्य नाशं कुर्वन्ति तस्य अर्थः न भवति यत् तेषां सन्तानं नास्ति इति। वैन्स् इत्यस्य आक्रमणस्य कोऽपि अर्थः नासीत् ।

हैरिस् अमेरिकी-डेमोक्रेटिक-पक्षस्य राष्ट्रपतिपदस्य नामाङ्कनं ताडितवान् अस्ति, २०२४ तमे वर्षे निर्वाचने ट्रम्पेन सह स्पर्धां करिष्यति ।

अग्रे पठनीयम् : १.

अग्रे पठनीयम् : १.