समाचारं

"कठोररेखा" इटली-प्रधानमन्त्री प्रथमवारं चीनदेशं गच्छति वा चीन-यूरोपीयसङ्घ-सम्बन्धेषु उज्ज्वलं भविष्यम् अस्ति वा? |बीजिंग अवलोकन

2024-07-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

इटलीदेशस्य प्रधानमन्त्री मेलोनी अद्य चीनदेशस्य यात्रां आरभते

राज्यपरिषदः प्रधानमन्त्रिणः ली किआङ्गस्य आमन्त्रणेन इटलीदेशस्य प्रधानमन्त्री मेलोनी २७ जुलैतः ३१ पर्यन्तं चीनदेशस्य आधिकारिकयात्राम् करिष्यति। मेलोनी इत्यस्य कार्यभारं स्वीकृत्य चीनदेशस्य प्रथमा यात्रा अस्ति, अपि च नूतनस्य यूरोपीय-आयोगस्य अध्यक्षस्य निर्वाचनस्य अनन्तरं यूरोपीय-नेतुः चीन-देशस्य प्रथमा यात्रा अस्ति मेलोनी इत्यस्याः भ्रमणस्य मुख्यं उद्देश्यं चीनदेशेन सह व्यापारसम्बन्धस्य उन्नयनम् इति बहिः जगति बहुधा अपेक्षा अस्ति ।

२५ दिनाङ्के विदेशमन्त्रालयस्य पत्रकारसम्मेलने प्रवक्ता माओ निङ्गः भ्रमणस्य प्रासंगिकव्यवस्थां परिचयितवान्। माओ निंग् इत्यनेन उक्तं यत् राष्ट्रपतिः शी जिनपिङ्ग् तया सह मिलति, प्रधानमन्त्री ली किआङ्ग्, अध्यक्षः झाओ लेजी च क्रमशः द्विपक्षीयसम्बन्धेषु सामान्यचिन्ताविषयेषु च विचाराणां आदानप्रदानार्थं तया सह वार्तालापं करिष्यन्ति, मिलितवन्तौ च।

माओ निङ्गः अपि अवदत् यत् अस्मिन् वर्षे चीन-इटली-देशयोः मध्ये व्यापक-रणनीतिक-साझेदारी-स्थापनस्य २० वर्षाणि पूर्णानि सन्ति |. चीनदेशः एतत् भ्रमणं पारम्परिकमैत्रीं सुदृढं कर्तुं, रेशममार्गस्य भावनां अग्रे सारयितुं, अवगमनं विश्वासं च वर्धयितुं, व्यावहारिकसहकार्यं, जनानां मध्ये जनानां आदानप्रदानं च गभीरं कर्तुं, स्थिरतां दीर्घकालं च प्रवर्धयितुं देशेन सह सहमतः इति अवसररूपेण ग्रहीतुं इच्छति चीन-इटली-चीन-यूरोपीयसङ्घ-सम्बन्धानां विकासः, तथा च संयुक्तरूपेण विश्वशान्ति-स्थिरता, समृद्धौ च अधिकं योगदानं ददाति ।

चीन-समकालीन-अन्तर्राष्ट्रीय-सम्बन्ध-संस्थायाः यूरोपीय-अध्ययन-संस्थायाः सहायक-शोधकः डोङ्ग-यिफान्-इत्यनेन झीक्सिन्-न्यूज-सञ्चारमाध्यमेन साक्षात्कारे उक्तं यत्, चीन-इटली-व्यापकस्य महत्त्वं प्रदर्शयितुं मेलोनी-सर्वकारस्य कृते एषा यात्रा महत्त्वपूर्णा घटना अस्ति सामरिक साझेदारी। डोङ्ग यिफान् इत्यस्य मतं यत् विद्यमानस्य व्यापकस्य सामरिकसाझेदारीरूपरेखायाः अन्तर्गतं,मेलोनी-सर्वकारस्य यात्रायाः उद्देश्यं द्विपक्षीयस्तरस्य चीन-इटली-सम्बन्धस्य नूतनं प्रतिरूपं अन्वेष्टुं, चीनेन सह द्विपक्षीयसहकार्यस्य माध्यमेन इटली-अर्थव्यवस्थायाः पुनर्प्राप्ति-वृद्धिं च प्रवर्तयितुं, राजनैतिक-आर्थिक-स्तरयोः विजय-विजय-परिणामान् अन्वेष्टुं च अस्ति

विदेशमन्त्रालयस्य पत्रकारसम्मेलनम्

किं अस्याः भ्रमणस्य प्रभावः देशद्वये भविष्यति ?

ज्ञातव्यं यत् मेलोनी इटलीदेशस्य प्रथमा महिलाप्रधानमन्त्री अस्ति, सा च चीनदेशं प्रति तस्याः भ्रमणं राष्ट्रिय-आर्थिक-हितस्य रक्षणं, अन्तर्राष्ट्रीय-सम्बन्ध-विचारं च उद्दिश्य सन्तुलनात्मकं कार्यम् इति वर्णितम् अस्ति इटलीदेशस्य प्रधानमन्त्री मेलोनी चीननीते कट्टरपंथीरूपेण ध्यानं आकर्षितवती अस्ति यत् तस्याः यूरोपीयसङ्घस्य विदेशनीतिः वॉन् डेर् लेयेन् इत्यस्य नेतृत्वे यूरोपीयआयोगेन सह अधिकं सङ्गता अस्ति इटलीदेशे घर्षणं विपर्ययितुं न शक्नोति। यूरोपीयसङ्घस्य आर्थिकव्यापारसम्बन्धाः।

डोङ्ग यिफान् इत्यस्य मतं यत् मेलोनी-सर्वकारः यूरोपीयसङ्घस्य रेखायाः सह बहुषु पक्षेषु अत्यन्तं सुसंगतः अस्ति, विशेषतः आर्थिकव्यापारनीतिषु एषा स्थिरता मुख्यतया इटलीदेशस्य वैश्वीकरणे वैश्विकऔद्योगिकप्रतिस्पर्धायां च सम्मुखीभूतानां चुनौतीनां अवगमने एव मूलभूतम् अस्ति तस्य मतेन इटलीदेशस्य मतं यत् वैश्विक औद्योगिकस्पर्धायां एषा भावना न केवलं राजनैतिकवृत्तेषु प्रतिबिम्बिता, अपितु जनानां चिन्तनपद्धत्या अपि व्यापकः अस्ति।

डोङ्ग यिफान् इत्यनेन अपि विश्लेषितं यत् प्रधानमन्त्रिणः मेलोनी इत्यस्य चीनदेशस्य भ्रमणं तस्य विदेशनीतेः व्यावहारिकतावादस्य वास्तविकपरिवर्तनस्य प्रकटीकरणम् अस्ति । मेलोनी इत्यस्य लक्ष्यं द्विपक्षीयस्तरस्य इटली-चीनयोः मध्ये नूतनानां प्रतिमानानाम् अन्वेषणं, द्वयोः पक्षयोः मध्ये सामरिकसाझेदारीम् अधिकं वर्धयितुं, राजनैतिक-आर्थिक-पक्षेषु द्विपक्षीय-सहकार्यं सुदृढं कर्तुं, इटली-अर्थव्यवस्थायाः पुनरुत्थानाय गतिं प्रदातुं च अस्ति, तेषां सह आदान-प्रदानं सुदृढं कृत्वा चीनदेशः ।

तदतिरिक्तं डोङ्ग यिफान् इत्यनेन दर्शितं यत्, इटली-सर्वकारेण चीन-यूरोपीयसङ्घ-सम्बन्धानां द्विपक्षीय-परस्पर-लाभस्य पुनर्मूल्यांकनं, मान्यता च आवश्यकम् । एतस्याः अवगमनस्य आधारेण इटलीदेशः अधिकतया अवगन्तुं अर्हति यत् केवलं संरक्षणवादीनां उपायानां उपरि अवलम्ब्य तस्य आर्थिककठिनतानां प्रभावीरूपेण समाधानं कर्तुं वा आर्थिकविकासस्य समर्थनं वा कर्तुं न शक्यते अतः यूरोपीयसङ्घस्य महत्त्वपूर्णसदस्यत्वेन इटलीदेशस्य दायित्वं वर्तते यत् सः यूरोपीयसङ्घस्य अन्तः अधिकाधिकं रचनात्मकां भूमिकां निर्वहति तथा च चीनेन सह वर्धमानजटिल आर्थिकव्यापार औद्योगिकप्रतिस्पर्धायाः निवारणाय अधिकसन्तुलितरणनीतिं स्वीकुर्वितुं यूरोपीयसङ्घस्य प्रचारं करोति।

इटलीदेशस्य प्रधानमन्त्री मेलोनी

इटलीदेशस्य मन्त्री : चीनदेशेन सह "दीर्घकालीनसाझेदारी" स्थापयितुं आशास्ति

इटलीदेशस्य उद्योगपतिसङ्घस्य अनुसारम् अस्मिन् वर्षे इटलीदेशस्य महङ्गानि न्यूनीकृतानि, गृहेषु विश्वासः पुनः प्राप्तः, सेवाक्षेत्रं वर्धितम्, उद्योगः च स्थिरः अभवत् तथापि इटलीदेशस्य वर्तमान आर्थिकस्थितिः प्रतिकूलकारकैः प्रभाविता अस्ति यथा तेलस्य मूल्यवृद्धिः, विलम्बः व्याजदरेषु कटौती, तथा च निगमऋणस्य निरन्तरं न्यूनता अद्यापि पुनर्प्राप्तिचरणस्य मध्ये अस्ति।

अस्मिन् मासे प्रारम्भे "मेड् इन इटली" इति मन्त्री एडोल्फ् उर्सो चीनदेशं गतः । स्वस्य भ्रमणकाले उर्सो विद्युत्वाहननिर्मातृणां डोङ्गफेङ्गमोटरसमूहकम्पनी लिमिटेड्, चेरी ऑटोमोबाइल कम्पनी लिमिटेड् इत्यस्य च कार्यकारीणां, तथैव चाइना सेण्ट्रल् औद्योगिकसमूहकम्पनी लिमिटेड् इत्यस्य च कार्यकारीणां सहितं अनेकैः राजनैतिकव्यापारिकैः सह मिलितवान् तथा वेइचाई समूह।

"चीनदेशः तेषां कृते अनिवार्यं विपण्यम् अस्ति ये वैश्विकरूपेण व्यापारं कर्तुम् इच्छन्ति।" लाभप्रदः।"

डोङ्ग यिफान् इत्यस्य मतं यत् उर्सो इत्यस्य यात्रायाः उद्देश्यं इटलीदेशस्य निर्माणस्य अधिकानि अवसरानि उद्घाटयितुं चीनीयकम्पनीभिः सह सहकार्यं कृत्वा नूतनानां नवीनमाडलानाम् अन्वेषणं कर्तुं च अस्ति, विशेषतः पारम्परिकनिर्माणक्षेत्रे। चीनदेशेन सह औद्योगिकशृङ्खलासहकार्यं गभीरं कृत्वा न केवलं इटलीदेशे घरेलुरोजगारवृद्धिं प्रवर्धयिष्यति, अपितु द्वयोः देशयोः परस्परलाभं प्राप्तुं, विजय-विजय-आर्थिकपरिणामान् च प्राप्तुं साहाय्यं करिष्यति |.

"मेड इन इटली" मन्त्री उर्सो

मेलोनी इत्यस्य भ्रमणेन सह बीजिंगनगरे आगामिनि इटली-चीनव्यापारमञ्चे भागं ग्रहीतुं इटालियनकम्पनयः अपि बहुसंख्याकाः चीनदेशम् आगताः सन्ति। रायटरस्य अनुसारं टायरनिर्माता पिरेल्लि, ऊर्जाविशालकायः एनी, एयरोस्पेस् तथा रक्षाकम्पनी लियोनार्डो, वाइननिर्मातारः, डोल्से एण्ड् गब्बाना इत्यादीनां विलासपूर्णफैशनब्राण्ड्-संस्थाः च मञ्चे भागं गृह्णन्ति। समाचारानुसारं व्यापारमञ्चे वाहन-उद्योगस्य विषये संगोष्ठी भविष्यति। इटलीसर्वकारः चीनदेशस्य वाहननिर्मातृभिः सह वार्तालापं कुर्वन् अस्ति यत् बृहत् वाहननिर्मातृणां देशस्य विपण्यं प्रति आकर्षयितुं घरेलुवाहननिर्माणं वर्धयितुं च।

डोङ्ग यिफान् इत्यनेन तत् विश्लेषितं यत्,इटली वस्तुतः विद्युत्वाहनेषु स्वस्य औद्योगिकलाभान् पक्षतः प्रदर्शयति, चीनेन सह सहकार्यं सुदृढं कृत्वा वैश्विकहरितपरिवर्तनप्रवृत्तौ अधिकानि आर्थिकानि अवसरानि अन्वेष्टुं अभिप्रायं करोति।चीनेन सह सहकार्यं कृत्वा प्रासंगिकाः इटालियनकम्पनयः न केवलं स्वस्य वाहन-उद्योगस्य परिमाणं प्रौद्योगिक्याः च सुधारं कर्तुं शक्नुवन्ति, अपितु चीनस्य विशाल-विपण्य-क्षमतायाः प्रभावीरूपेण उपयोगं कृत्वा स्वस्य आर्थिक-वृद्धौ नूतन-जीवनशक्तिं प्रविष्टुं शक्नुवन्ति |.

चीन-इटालियन संरचनात्मक उन्नयनं सामान्यप्रवृत्तिः अस्ति

अन्तिमेषु वर्षेषु चीन-इटली-देशयोः आर्थिकव्यापारसहकार्ययोः सामान्यतया विकासस्य उत्तमं गतिः अस्ति, द्विपक्षीयसहकार्यस्य च विस्तृतं स्थानं वर्तते इटलीदेशस्य वास्तविक अर्थव्यवस्था विकसिता अस्ति तथा च जर्मनीदेशस्य पश्चात् यूरोपीयसङ्घस्य द्वितीयः बृहत्तमः निर्माणशक्तिः अस्ति । सम्प्रति इटलीदेशः यूरोपीयसङ्घस्य चतुर्थः बृहत्तमः व्यापारिकः भागीदारः अस्ति, चीनदेशः एशियादेशे इटलीदेशस्य प्राथमिकव्यापारसाझेदारः अस्ति । परन्तु वर्धमानव्यापारसंरक्षणवादस्य, प्रमुखशक्तीनां मध्ये प्रतिस्पर्धायाः च सन्दर्भे चीन-इटालियन-सहकार्यं अनिवार्यतया बाधितं भविष्यति। यूरोपीय-आयोगः चीनदेशात् आयातितानां विद्युत्वाहनानां उपरि जुलाई-मासस्य ४ दिनाङ्कात् अस्थायी-प्रतिकारशुल्कं आरोपयितुं योजनां करोति, येन चीन-यूरोपीयसङ्घ-सहकार्यस्य छाया भवति।

डोङ्ग यिफान् इत्यनेन सूचितं यत् यूरोपीयसङ्घस्य आर्थिकव्यापारनीतयः मुख्यतया यूरोपीयआयोगेन चालिताः सन्ति, अतः सदस्यराज्यानां नीतिषु तुल्यकालिकरूपेण सीमितः प्रभावः अस्ति जर्मनी इत्यादयः देशाः चीनीयविद्युत्वाहनानां शुल्कवर्धनस्य विरोधं कुर्वन्ति चेदपि वस्तुतः यूरोपीयआयोगस्य निर्णयः एकेन सदस्यराज्येन परिवर्तयितुं कठिनम् अस्ति।

आव्हानानां अभावेऽपि चीन-इटली-देशयोः आर्थिक-व्यापार-सम्बन्धयोः संरचनात्मक-उन्नयनं अद्यापि भवति, यत् अपरिवर्तनीय-प्रवृत्तिः अस्ति । डोङ्ग यिफान् इत्यस्य मतं यत् व्यापारस्य परिमाणस्य वृद्ध्या, पक्षद्वयस्य सहकार्यस्य गहनतायाः च कारणेन, डिजिटलीकरणस्य, हरितरूपान्तरणस्य च वैश्विकतरङ्गस्य च कारणेन चीनस्य इटली-देशस्य च पूरक-आर्थिक-लाभाः अधिकाधिकं स्पष्टाः भवन्ति |. अतः उत्पादनक्षमतासहकार्यस्य प्रवर्धनं न केवलं पक्षद्वयस्य आवश्यकता अस्ति, अपितु भविष्यस्य विकासाय अपि अनिवार्यः विकल्पः अस्ति ।

डोङ्ग यिफान् इत्यनेन उक्तं यत्, "इटली-चीन-देशयोः वर्तमान-अन्तर्राष्ट्रीय-वातावरणे आर्थिक-शक्तेः नूतनानां स्रोतांसि अन्वेषणस्य आवश्यकता वर्तते तथा च सहकार्यं गभीरं कृत्वा वैश्विक-अर्थव्यवस्थायाः नूतन-वृद्धि-बिन्दुषु साधारण-हितं विकासं च अन्वेष्टुं आवश्यकम्। एतादृशः सहकार्यः केवलं पारम्परिक-उपभोक्तृषु एव सीमितः नास्ति मालनिर्माणम् अस्मिन् उच्चप्रौद्योगिकीक्षेत्राणि हरितप्रौद्योगिकी च सन्ति, ये वर्तमानस्य भविष्यस्य च वैश्विक-आर्थिक-सहकार्यस्य केन्द्रबिन्दुः सन्ति” इति ।

लेखक |