समाचारं

मकाऊ-अन्तर्राष्ट्रीयविमानस्थानकं वर्षस्य प्रथमार्धे ९०% यात्रिकाणां वृद्धिः दृश्यते

2024-07-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

People's Daily Online, Macau, July 26 (Reporter Fu Zimei) संवाददाता मकाऊ अन्तर्राष्ट्रीयविमानस्थानकात् ज्ञातवान् यत् जनवरीतः जून 2024 पर्यन्तं मकाऊ अन्तर्राष्ट्रीयविमानस्थानकस्य कुलयात्रिकाणां परिमाणं 3.73 मिलियनं अतिक्रान्तम्, तथा च विमानयानस्य संख्या 29,000, गतवर्षस्य समानकालस्य तुलने क्रमशः ९१%, ७२% च वर्धितम्, २०१९ तमस्य वर्षस्य समानकालस्य यात्रिकाणां विमानस्य च संख्यायाः प्रायः ८०% यावत् पुनः प्राप्तम् अस्ति

तथ्याङ्कानि दर्शयन्ति यत् मुख्यभूमिचीनमार्गेषु यात्रिकाः कुलयात्रिकाणां संख्यायाः ४६%, ताइवानमार्गेषु यात्रिकाः कुलयात्रिकाणां संख्यायाः १७%, अन्तर्राष्ट्रीयमार्गेषु यात्रिकाः कुलयात्रिकाणां ३७% भागं च भवन्ति अस्मिन् वर्षे प्रथमार्धे प्रतिदिनं समासे २०,००० यात्रिकाः विमानस्थानकात् आगच्छन्ति गच्छन्ति स्म, प्रायः १६५ विमानयानानि उड्डीय अवतरन्ति स्म


चित्रे मकाऊ-अन्तर्राष्ट्रीयविमानस्थानके व्यस्तः यात्रिकाणां प्रवाहः दृश्यते ।फोटो मकाऊ अन्तर्राष्ट्रीयविमानस्थानकस्य सौजन्येन

मकाऊ-अन्तर्राष्ट्रीयविमानस्थानकं अपेक्षा अस्ति यत् ग्रीष्मकालस्य अवकाशकाले यात्रिकाणां यातायातस्य वृद्धिः निरन्तरं भविष्यति, तथा च अनुमानं भवति यत् जुलै-अगस्त-मासयोः मध्ये विमानस्थानके यात्रिकाणां संख्या १४ लक्षं समीपे भविष्यति

तदतिरिक्तं २०२४ तमस्य वर्षस्य जनवरीतः मे-मासपर्यन्तं तथ्याङ्कानि दर्शयन्ति यत् अन्तर्राष्ट्रीयराहत्यपत्रैः मकाऊ-अन्तर्राष्ट्रीयविमानस्थानकं प्रविष्टानां यात्रिकाणां संख्या २३०,००० यावत् अभवत्, यत् गतवर्षस्य समानकालस्य तुलने २.८ गुणाधिकम् अस्ति

मकाऊ-अन्तर्राष्ट्रीय-विमानस्थानकं सक्रियरूपेण अधिक-अन्तर्राष्ट्रीय-मार्गाणां अन्वेषणं कुर्वन् अस्ति इति सूचना अस्ति

मकाऊ अन्तर्राष्ट्रीयविमानस्थानकेन उक्तं यत् सः ग्रेटरबे एरियातः स्थानीयनिवासिनां आगन्तुकानां च कृते अधिकयात्राविकल्पान् प्रदातुं निरन्तरं प्रयतते, तथा च मकाऊ एसएआर-सर्वकारेण सह सक्रियरूपेण सहकार्यं करिष्यति यत् अन्तर्राष्ट्रीयपर्यटनविपण्यभागस्य विस्तारं करिष्यति।