समाचारं

ChatGPT इत्यस्य आगमनात् ६०० दिवसाभ्यन्तरे एआइ स्वप्नात् जागरणसमयस्य सम्मुखीभवति

2024-07-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"केचुआंगबन दैनिक" जुलाई २७ २०२२ तमस्य वर्षस्य नवम्बर्-मासस्य ३० दिनाङ्के OpenAI ChatGPT इत्यस्य उद्भवेन दिग्गजानां समूहः AI इत्यस्य कृते युद्धस्य आरम्भं कृतवान् । अधुना ६०० दिवसाभ्यः अधिकाः व्यतीताः, एआइ-शस्त्रदौडः च प्रचलति । अद्यापि विशालपूञ्जीव्ययस्य विनिमयः समतुल्यवास्तविकप्रतिफलेन सह कर्तुं न शक्यते ।एआइ-प्रौद्योगिक्यां द्रुततरं ये कतिपयानि कम्पनयः सन्ति, तेषां वित्तीयप्रदर्शनं एआइ-द्वारा अधः कर्षितम् अस्ति ।

प्रथमं भारं वहति OpenAI इति । द इन्फॉर्मेशन इत्यस्य अनुसारं प्रासंगिकदत्तांशं विश्लेषणं च उद्धृत्यअस्मिन् वर्षे ओपनएआइ-संस्थायाः ५ अरब-डॉलर्-रूप्यकाणां हानिः भवितुम् अर्हति, अतः जीवितुं आगामिषु १२ मासेषु अधिकं नगदं संग्रहीतुं आवश्यकम् अस्ति . विशालवित्तपोषणस्य अन्तरस्य पृष्ठतः अस्मिन् वर्षे OpenAI इत्यस्य कुलसञ्चालनव्ययः ८.५ अरब अमेरिकी डॉलरपर्यन्तं भवितुम् अर्हति, यत्र तर्कव्ययस्य ४ अरब अमेरिकी डॉलरः, प्रशिक्षणव्ययः ३ अरब अमेरिकी डॉलरः, श्रमव्ययस्य १.५ अरब अमेरिकी डॉलरः च अस्ति न आश्चर्यं यत् सैम आल्टमैन् ओपनएआइ "सिलिकन वैली" इति इतिहासे सर्वाधिकं पूंजी-गहनं स्टार्टअप इति कथयति।”

OpenAI केवलं कष्टानि न अनुभवति।

टेक् दिग्गजानां कृते अर्जनस्य ऋतुः आरब्धः अस्ति। अमेरिकी-शेयर-बजारस्य "सप्तभगिनीनां" मध्ये गूगल-टेस्ला-योः मध्ये अस्मिन् सप्ताहे वित्तीय-प्रतिवेदनानि प्रकाशितानि, परन्तु तेषां उत्तराणि विपण्यं सन्तुष्टुं असफलाः अभवन् "वयं मन्यामहे ते।"(Big Tech Stocks) इत्यनेन AI इत्यस्य प्रभावशीलतायाः अर्जनक्षमतायाः च विषये प्रश्नानाम् स्पष्टतया उत्तरं न दत्तम् . "XTB शोधनिदेशिका कैथलीन ब्रूक्सः अवदत्।"

कतिपयदिनानि पूर्वं गूगलस्य अर्जन-आह्वानस्य समये विश्लेषकाः कम्पनीयाः मुख्यकार्यकारी सुन्दरं पिचाई इत्यस्मै पृच्छन्ति स्म यत् गूगलः प्रतित्रिमासे एआइ-मध्ये १२ अरब-डॉलर्-निवेशं करोति ।

अन्येषु शब्देषु, २.किं एआइ बहु धनं व्यययितुं बहु धनं व्ययितुं च योग्यम् अस्ति?

▌उच्च निवेश, न्यून प्रतिफल

एआइ इदानीं विशालः “सुवर्णभक्षकः पशुः” इति न संशयः । वालस्ट्रीट्-विश्लेषकाः तस्य भविष्यवाणीं कुर्वन्ति२०२६ तमे वर्षे बृहत्-प्रौद्योगिकी-कम्पनयः एआइ-माडल-विकासाय वर्षे ६० अरब-डॉलर्-रूप्यकाणि व्यययिष्यन्ति, परन्तु तस्मिन् एव काले ते केवलं एआइ-संस्थायाः वर्षे प्रायः २० अरब-डॉलर्-रूप्यकाणां राजस्वं जनयिष्यन्ति

गोल्डमैन् सैच्स् इत्यस्य इक्विटी रिसर्च इत्यस्य वैश्विकप्रमुखस्य जिम कोवेलो इत्यस्य मते एआइ आधारभूतसंरचनानां (डाटा-केन्द्राणि, उपयोगितानि, अनुप्रयोगाः इत्यादयः) विस्तारे निवेशः आगामिषु कतिपयेषु वर्षेषु १ खरब-डॉलर्-अधिकं भविष्यति, परन्तु मुख्यः प्रश्नः अस्ति यत् एआइ किं समाधानं करिष्यति ? अरब डॉलर प्रश्न?

न्यूनवेतनयुक्तानां कार्याणां स्थाने महतीं प्रौद्योगिक्याः स्थापनं मया ३० वर्षेषु प्रौद्योगिकीपरिवर्तने दृष्टानां प्रवृत्तीनां विरुद्धं गच्छति . प्रारम्भिककाले अपि अन्तर्जालः अल्पलाभयुक्तः प्रौद्योगिकीसमाधानः आसीत् । ” कोवेलो दर्शितवान्, .जनरेटिव् एआइ वर्षाधिकं यावत् अस्ति, “किन्तु अद्यापि तस्य वास्तविकरूपेण परिवर्तनकारी अनुप्रयोगः न निर्मितः, किं पुनः व्यय-प्रभावी अनुप्रयोगः ।

एतत् विश्लेषणं वर्षाधिकपूर्वस्य अन्येन गोल्डमैन् सैच्स् प्रतिवेदनेन सह विपरीतम् अस्ति । तदानीन्तनस्य प्रतिवेदने सूचितं यत् आगामिषु १० वर्षेषु एआइ-संस्थायाः विश्वे ३० कोटिकार्यस्थानानि स्वचालितरूपेण कृत्वा वैश्विक-आर्थिक-उत्पादनं ७% वर्धयितुं प्रेरयिष्यति इति अपेक्षा अस्ति एतेन एआइ-इत्यस्य विघटनकारीक्षमतायाः विषये बहवः प्रतिवेदनानि विश्लेषणं च प्रेरितम् अस्ति ।

▌प्रौद्योगिकी दिग्गजानां “FOMO” इति

एतत् वित्तीयप्रतिवेदनस्य प्रदर्शनं न्यूनीकरोति तथा च आर्थिकप्रतिफलं द्रष्टुं कठिनं करोति प्रौद्योगिकीविशालकायदाः अद्यापि बृहत्परिमाणेन एआइ-मध्ये निवेशं किमर्थं कुर्वन्ति?

यतः "भीता" ।

आङ्ग्लभाषायां FOMO (fear of missing out) इति शब्दः अस्ति, यस्य चीनीभाषायां अनुवादः "Fear of Missing Out" इति भवति, अर्थात् सामाजिकं अवसरं, नूतनं अनुभवं, लाभप्रदं निवेशं च त्यक्त्वा व्यक्तिः भयभीतः भवति ... तथैव प्रौद्योगिकी कम्पनयः अपि एआइ-अवसरं त्यक्त्वा भयभीताः सन्ति।

जुकरबर्ग् केवलं मेटा इत्यस्मै बृहत् एआइ मॉडल् विकसितुं प्रशिक्षितुं च एनवीडिया चिप्स् संग्रहणं कृत्वा अरबौ डॉलरं व्ययितवान् अस्ति । परन्तु सः स्वयमेव अस्मिन् सप्ताहे स्वीकृतवान्, एआइ-मध्ये अतिनिवेशः भवितुम् अर्हति । “बहुकम्पनयः अतिनिर्माणं (AI) कुर्वन्ति स्यात्, भविष्ये पश्चात् पश्यन् वयं सर्वे अरब-अरब-रूप्यकाणि अधिकं व्ययितुं शक्नुमः ।

यद्यपि एआइ इत्यस्य व्ययः अधिकः अस्ति तथापि जुकरबर्ग् इत्यस्य दृष्ट्या एआइ इत्यस्मिन् निवेशस्य मेटा इत्यस्य निर्णयः “तर्कसंगतः” अस्ति यतः एकवारं पृष्ठतः पतितः चेत् “आगामिषु १० तः १५ वर्षेषु महत्त्वपूर्णप्रौद्योगिक्यां भवतः स्थानं नष्टं भविष्यति ” इति

विश्लेषकैः प्रश्नः कृतः गूगलस्य मुख्यकार्यकारी सुन्दरः पिचाई अपि सम्मेलनकाले स्वीकृतवान् यत्,गूगलः सम्भवतः एआइ आधारभूतसंरचनायाः विषये अधिकं धनं व्ययति, यत् मुख्यतया एनविडिया जीपीयू अस्ति . परन्तु पिचाई इत्यस्य मतं यत् एतादृशस्य प्रौद्योगिकीतरङ्गस्य सम्मुखे कम्पनीयाः विकल्पः नास्ति।“अतिनिवेशस्य जोखिमात् अल्पनिवेशस्य जोखिमः दूरतरः भवति।” . यावत् यावत् सः अग्रणीस्थानं धारयितुं शक्नोति तावत् अतिशयेन पूंजीव्ययः केवलं तुलने "लघुमूल्यं" इति गणयितुं शक्यते ।

“इदं गेम थ्योरी तथा FOMO एव AI capex चालयति, न तु वास्तविकं राजस्वं/अनुप्रयोगं।”सेकोइया कैपिटल इत्यस्य भागीदारः डेविड् कान् इत्यनेन तत् स्पष्टतया उक्तम् ।

क्लाउड् कम्प्यूटिङ्ग् दिग्गजानां दृष्टौ एआइ एकः खतरा अपि अस्ति तथा च तेषां कृते प्रतीक्षा कर्तुं समयः नास्ति यत् ते इदानीं कथं कार्यं कुर्वन्ति। कान् इत्यस्य गणनानुसारं प्रौद्योगिकी-उद्योगे एआइ इत्यस्य वार्षिकं ६०० अरब-डॉलर्-रूप्यकाणां राजस्वं आनेतुं आवश्यकं यत् डाटा-सेण्टर्-चिप्स्-इत्येतयोः कृते व्ययितस्य धनस्य औचित्यं दर्शयितुं शक्यते

▌फाल्तुविक्रयणात् प्रवृत्तिम् अनुसृत्य सुवर्णस्य खननं श्रेयस्करम्

अस्मिन् त्रैमासिके एआइ-विषये टेस्ला-संस्थायाः पूंजीव्ययः अपि ६० कोटि-अमेरिकीय-डॉलर्-पर्यन्तं जातः, यस्य बृहत् भागं जीपीयू-क्रयणार्थं एनवीडिया-इत्यस्मै अपि दातव्यम् आसीत् ।"अस्माकं कृते अन्यः विकल्पः नास्ति" इति मस्कः कतिपयदिनानि पूर्वं सम्मेलन-कॉल-मध्ये अवदत् ।

१९ शताब्द्यां कैलिफोर्निया-स्वर्ण-उत्सवस्य समये अल्पाः एव सुवर्ण-खनकाः धनिनः अभवन्, परन्तु कैलिफोर्निया-देशस्य धनीतमः पुरुषः सैमुअल् ब्रैनन्-इत्यनेन सुवर्णखनन-उपकरणं, लेवी-इत्यनेन सुवर्ण-खनकानां कृते डिजाइनं कृतं जीन्स-पट्टिकां च आनयत्, डारियस् ओग्डेन् मिल्स्-इत्यनेन च फाल्तुविक्रयणं कृत्वा बैंकः उद्घाटितः

अद्य एकविंशतिशतके एनविडिया अस्य "एआइ गोल्ड रश" इत्यस्य "फाल्वविक्रेता" अभवत् । टेस्ला, गूगल, मेटा इत्यादीनां अतिरिक्तं माइक्रोसॉफ्ट, अमेजन, ओरेकल इत्यादीनां प्रौद्योगिकीकम्पनयः अपि एनवीडिया इत्यस्य ग्राहकाः सन्ति ।

ChatGPT इत्यस्य प्रारम्भात् आरभ्य Nvidia इत्यस्य अमेरिकी-भण्डारः ६००% अधिकं वर्धितः अस्ति, यत् Google, Microsoft इत्यादिभ्यः बहु पृष्ठतः अस्ति ।


अमेरिकनः पौराणिकः प्रोग्रामरः गूगल रिसर्च इत्यस्य निदेशकः च पीटर नोर्विग् एकदा पूर्वं अवदत् यत्यदा कस्यापि कम्पनीयाः विपण्यभागः ५०% अधिकः भवति तदा तस्याः विपण्यभागः दुगुणः भविष्यति इति अपेक्षां मा कुरुत । . एषा सरलं सुलभं च गणितसमस्या अस्ति।

एनवीडिया वैश्विकदत्तांशकेन्द्रस्य एआइ त्वरणबाजारस्य ८२% भागं धारयति तथा च ९५% विपण्यभागेन सह वैश्विक एआइ प्रशिक्षणबाजारस्य एकाधिकारं धारयति यत् अस्य "कम्प्यूटिंग पावर ओवरलोर्ड्" इत्यस्य कृते वास्तवतः बहु विपण्यस्थानं नास्ति

ये अन्तर्जालस्य विकासस्य इतिहासेन परिचिताः सन्ति तेषां कृते अन्तर्जालस्य आरम्भिकेषु दिनेषु एनवीडिया इत्यस्य द्रुतगतिना उदयं दृष्ट्वा सिस्को इत्यस्य विषये न चिन्तयितुं कठिनम्।

१९९० तमे दशके अन्तर्जालस्य विकासेन जालसाधनानाम् आग्रहः वर्धितः, २००० तमे वर्षे सिस्को इत्यस्य विपण्यमूल्यं ५५५ अब्ज अमेरिकी डॉलरं स्वीकृत्य विश्वस्य बहुमूल्यं कम्पनी अभवत् तस्मिन् समये सिस्को इत्यस्य नेटवर्क् स्विच् मार्केट् भागः ७०% समीपं गच्छति स्म, तस्य नेटवर्क् रूटर मार्केट् भागः ८५% अतिक्रान्तः आसीत् । परन्तु तदा यथा यथा अन्तर्जालस्य बुदबुदाः स्फुटन्ति स्म तथा तथा सिस्को-संस्थायाः विपण्यमूल्यं सर्वं मार्गं न्यूनीकृतम्, अधुना तस्य विपण्यमूल्यं प्रौद्योगिकी-दिग्गजानां मूल्येन सह तुलनीयं नास्ति

एआइ निवेशानां वर्तमानतरङ्गस्य हृदये एआइ इत्यस्य परिवर्तनकारीक्षमतायाः अपेक्षा अस्ति: नियमितकार्यस्य स्वचालितीकरणात् आरभ्य सम्पूर्णेषु उद्योगेषु क्रान्तिं कर्तुं यावत्।

यदि प्रौद्योगिकीविशालकायेषु एआइ चालयितुं पर्याप्ताः सर्वराः कम्प्यूटिंग्-शक्तिः च सन्ति तर्हि ग्राहकाः निवेशं न्यूनीकरोति यतोहि ते प्रतिफलं न पश्यन्ति तर्हि एआइ-अन्तर्निर्मितस्य माङ्गल्यं निर्वाहयितुं शक्यते वा? Nvidia इत्यस्य GPUs अद्यापि विक्रेतुं शक्यन्ते वा? किं एनवीडिया सिस्को इत्यस्य इतिहासं पुनः करिष्यति?

▌निष्कर्षः

एनवीडिया-एआइ-इत्येतयोः परितः "बुदबुदा"-तर्कः कदापि न स्थगितः, दीर्घकालीनः लघु-विमर्शः च भयंकरः अस्ति, व्यावहारिकनिष्कर्षान् च कर्तुं कठिनम् अस्ति

एषा एआइ-तरङ्गः प्रारम्भिकपदं अतिक्रान्तवती, स्टार्टअप-कम्पनीनां संख्या च पतिता अस्ति ।: Google इत्यस्य पूर्वकर्मचारिभिः स्थापिता चॅट् रोबोट् कम्पनी Character AI इत्यनेन वित्तपोषणस्य कठिनतायाः कारणात् Google तथा Meta इत्यस्मै "विक्रयणं" कर्तुं योजना कृता अस्ति; स्थिरता, एआइ मानचित्रणस्य अग्रणी एआइ अपि कर्मचारिणः परित्यक्तव्याः आसन्...

महती तरङ्गः प्रक्षालितस्य अनन्तरं एआइ-युद्धक्षेत्रे प्रौद्योगिकी-विशालकायः अद्यापि टिकटं जित्वा उच्चभूमिं ग्रहीतुं प्रयतन्ते प्रत्येकं प्रौद्योगिकीपरिवर्तनं उद्योगस्य कृते बप्तिस्मा एव भवति यः प्रमुखप्रौद्योगिकीनां वर्चस्वं ग्रहीतुं शक्नोति तस्य भविष्ये वर्चस्वं स्थापयितुं शक्तिः भविष्यति। किन्तु सारतः मानवप्रौद्योगिकीप्रगतेः इतिहासः अपि सत्तासङ्घर्षस्य इतिहासः एव ।