समाचारं

मस्कः एकवर्षेण अनन्तरं पुनः "युद्धस्य" उल्लेखं कृतवान्, जुकरबर्ग् च प्रतिवदति स्म यत् पुनः?

2024-07-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वित्तीय एसोसिएटेड प्रेस, 27 जुलाई (सम्पादक Xia Junxiong) गतग्रीष्मकाले मस्क-जुकरबर्ग्-योः शीर्ष-प्रौद्योगिक्याः दिग्गजयोः मध्ये "युद्धम्" उष्णविषयः अभवत्, परन्तु अन्ततः एषः द्वन्द्वः न अभवत् एकवर्षेण अनन्तरं मस्कः पुनः जुकरबर्ग् इत्यनेन सह स्पर्धां कर्तुं प्रस्तावम् अयच्छत्, परन्तु अस्मिन् समये जुकरबर्ग् इत्यनेन आव्हानं न स्वीकृतम् इव आसीत् ।

इजरायलस्य प्रधानमन्त्री बेन्जामिन नेतन्याहू बुधवासरे अमेरिकी-राजधानी-स्थले भाषणं कृतवान्, मस्कः अपि तस्य सह मिलितुं कैपिटल-पर्वतः गतः। तस्मिन् दिने मस्कः कैपिटल्-नगरे उपस्थितः अभवत् ततः परं केचन संवाददातारः तस्य अनुसरणं कृत्वा भ्रमणस्य उद्देश्यं, अमेरिकी-निर्वाचनं च विषये प्रश्नानां श्रृङ्खलां पृष्टवन्तः ।

यदा एकः संवाददाता पृष्टवान् यत् सः पुनः कदापि जुकरबर्ग् इत्यनेन सह अफलाइनरूपेण युद्धं करिष्यति वा इति तदा मस्कः अवदत् यत् "अहं कुत्रापि, कदापि, कस्यापि नियमस्य अन्तर्गतं जुकरबर्ग् इत्यनेन सह युद्धं करिष्यामि" इति ।

मस्कस्य वक्तव्यं शीघ्रमेव सामाजिकमाध्यमेषु व्यापकरूपेण प्रसृतं, अनन्तरं जुकरबर्ग् मेटा इत्यस्य सामाजिकमञ्चे Threads इत्यत्र प्रासंगिकमाध्यमानां प्रतिवेदनानां प्रतिक्रियां दत्तवान् । जुकरबर्ग् अवदत् यत् – “किं वयं पुनः एतत् कर्तुम् इच्छामः ?”

गतवर्षस्य “व्यवस्था” अविनाशी अभवत्

एकवर्षपूर्वं मस्क-जुकरबर्ग्-योः “तर्कस्य” कारणं थ्रेड्स आसीत् । गतवर्षस्य जुलैमासे मेटा इत्यनेन एक्स (पूर्वं ट्विट्टर्) इत्यनेन सह स्पर्धां कर्तुं एप्लिकेशनं प्रारब्धम् । मीडिया इत्यनेन गतवर्षस्य जूनमासे एषा वार्ता प्रकटिता यत् मस्कः तत्क्षणमेव X इत्यत्र जुकरबर्ग् इत्यस्य उपहासं कर्तुं कठोरशब्दानां प्रयोगं कृतवान्, तथा च जुकरबर्ग् इत्यनेन सह "पञ्जरयुद्धं" करिष्यति इति च अवदत् ।

मस्कः प्रायः ट्विट्टरे आश्चर्यजनकं वक्तव्यं ददाति इति दृष्ट्वा मूलतः तस्य वचनं बहवः जनाः गम्भीरतापूर्वकं न गृहीतवन्तः । परन्तु जुकरबर्ग् इन्स्टाग्रामे मस्कस्य आव्हानं स्वीकुर्वितुं स्वस्य इच्छां प्रकटितवान् ।

एतत् नाटकं एकमासाधिकं यावत् चलति स्म न केवलं जनसमुदायस्य चर्चा अभवत्, अपितु अल्टीमेट् फाइटिंग् चॅम्पियनशिप् (UFC) इत्यस्य अध्यक्षा दाना व्हाइट् अपि सक्रियरूपेण क्रीडायाः प्रचारं कुर्वन् आसीत्, कोलोसियमस्य आयोजनस्थलरूपेण उपयोगं कर्तुं च सुझावम् अयच्छत्

तस्मिन् समये मस्कः अवदत् यत् तस्य जुकरबर्ग्-इत्यस्य च मध्ये मेलनं इटलीदेशस्य महाकाव्यस्थाने भविष्यति, एक्स-मेटा-इत्येतयोः लाइव्-प्रसारणं भविष्यति ।

यदा सर्वेषां मनसि द्वयोः मध्ये द्वन्द्वयुद्धं वस्तुतः भवति तदा एव मस्कः अवदत् यत् प्रथमं लघुशल्यक्रियायाः आवश्यकता भवेत्, शल्यक्रियायाः पुनर्प्राप्त्यर्थं च कतिपयान् मासान् यावत् समयः भवितुं शक्नोति इति अनेकानाम् अग्रे-पश्चात्तस्य अनन्तरं जुकरबर्ग् अपि धैर्यं त्यक्तवान् सः थ्रेड्स् इत्यत्र अवदत् यत् मस्कः एतत् विषयं गम्भीरतापूर्वकं न गृह्णाति अतः अग्रे गन्तुं समयः अस्ति ।

ततः परं मस्क-जुकरबर्ग्-योः मध्ये "तिथि"-नाटकस्य समाप्तिः अभवत्, तयोः द्वयोः अपि पुनः सार्वजनिकरूपेण एतस्य विषयस्य उल्लेखः न कृतः यावत् मस्कः अद्यैव पुनः विषयस्य प्रतिक्रियां न दत्तवान्

मस्कस्य नवीनतमं वचनं दृष्ट्वा एषः अन्यः हास्यः भवितुम् अर्हति । तथापि न्याय्यं वक्तुं शक्यते यत् मस्कस्य सम्भवतः अधुना जुकरबर्ग् इत्यनेन सह द्वन्द्वयुद्धे व्ययितुं बहु समयः ऊर्जा वा नास्ति । टेस्ला-क्लबस्य कतिपयानि क्वार्टर्-पर्यन्तं क्रमशः दुर्बलं प्रदर्शनं जातम्, अधुना मस्कस्य सर्वाधिकं शिरोवेदना भवितुम् अर्हति यत् टेस्ला-क्लबं कथं पुनः मार्गं प्राप्नुयात् इति ।