समाचारं

अदृश्यसुरक्षापरीक्षा : यदा यूरोपः मुखपरिचयस्य पूर्णतया प्रतिबन्धं करोति तदा "मुखात् हृदयं पश्यतु" आरभते।

2024-07-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पाठ |

जनसुरक्षा अस्माकं समाजस्य "प्रतिरक्षा" इव अस्ति .

सुरक्षानिरीक्षणेन मूर्तहानिकारकवस्तूनि ज्ञातुं शक्यन्ते, परन्तु अमूर्तहानिकारकभावनानां ज्ञातुं कठिनं भवति । एते हानिकारकभावनाः यथा अत्यन्तं द्वेषः, विग्रहः, प्रतिशोधसामाजिकमनोविज्ञानम् इत्यादयः कालबम्बाः इव सन्ति ये एकवारं विस्फोटं कृत्वा निर्दोषाणां क्षतिं जनयिष्यन्ति

अतः जनसुरक्षा वस्तुनिरीक्षणे एव स्थगितुं न शक्नोति।

एआइ भावनापरिचयः एकः अदृश्यः बाधकः अस्ति यः जनसुरक्षायाः "प्रतिरक्षां" सुधारयति ।

प्रौद्योगिकीमाध्यम WIRED इत्यस्य अनुसारं ब्रिटिश-रेलस्थानकेषु कॅमेरा-यंत्राणि सम्प्रति अमेजन-संस्थायाः भावना-परिचय-प्रणालीं उपयुज्य रेलस्थानकस्य अन्तः स्थितिं निरीक्षन्ते एकदा असामान्यभावनायुक्तः व्यक्तिः प्राप्तः तदा अग्रे निरीक्षणार्थं कर्मचारिणः सूचिताः भविष्यन्ति।

व्यक्तिगतगोपनीयतादत्तांशस्य कठोरसंरक्षणं विद्यमानेषु यूरोपीयदेशेषु भावनापरिचयः कार्यान्वितुं शक्यते इति तथ्यं किमपि व्याख्यातुं पर्याप्तं भवेत् ।

अयं लेखः पारम्परिकरूपेण रूढिवादी यूके तत् स्वीकुर्वितुं AI भावनापरिचयः किं सम्यक् करोति इति विषये चर्चां करिष्यति? आवश्यकता कुत्र अस्ति ?

रिपोर्ट्-अनुसारं भाव-परिचय-एल्गोरिदम्-इत्यस्य उपयोगेन स्मार्ट-कैमरा-इत्यस्य उपयोगः रेलयात्रिकाणां भावानाम् अन्वेषणाय, मुखस्य स्कैनिङ्ग-माध्यमेन सम्भाव्य-भावनानां पूर्वानुमानं कर्तुं च भविष्यति, येन चोरी, आक्रमणकारिणः इत्यादीनां असामान्य-व्यवहारानाम् अन्वेषणं भविष्यति

अस्य विषयस्य कठिनतमः भागः प्रौद्योगिकी नास्ति, परन्तु अत्यन्तं कठोरमुखपरिचयविनियमयुक्तेषु यूरोपीयदेशेषु जनसामान्यं कृते मुखपरिचयं कथं स्वीकुर्यात्?

यूरोपे सार्वजनिकस्थानेषु मुखपरिचयप्रौद्योगिक्याः अनुप्रयोगः महत्त्वपूर्णपरिवर्तनप्रक्रियायाः माध्यमेन गतः अस्ति :

कुल प्रतिबन्ध।२०१७ तमे वर्षे गहनशिक्षणप्रौद्योगिक्याः विस्फोटात् आरभ्य सीवी-क्षेत्रे मुख-मान्यता मुख्यधारा-अनुप्रयोगेषु अन्यतमं जातम्, यूरोप-देशेन च एतत् सख्यं नियमनं कृतम् अस्ति, २०१९ तमस्य वर्षस्य डिसेम्बरमासे"कृत्रिम बुद्धि श्वेत पत्र (मसौदा)"।, उक्तवान् यत् सार्वजनिकस्थानेषु मुखपरिचयप्रौद्योगिक्याः उपयोगः ३ तः ५ वर्षपर्यन्तं प्रतिबन्धितः भविष्यति।

पुनः पुनः स्विंग् कुर्वन्तु। इतिहासे कठोरतमस्य एआइ-दत्तांशविनियमानाम् प्रचारानन्तरं बहूनां विश्लेषकाणां प्रौद्योगिकीव्यावसायिकानां च उक्तं यत् एतेषां प्रतिबन्धानां कारणेन यूरोपे कृत्रिमबुद्धिप्रौद्योगिक्याः प्रगतेः अनुप्रयोगस्य च महती बाधा अभवत्, येन एआइ-विकासे स्थगितम् अभवत् उद्योगः ।परन्तु अस्य विषये यूरोपस्य दृष्टिकोणः सर्वदा तुल्यकालिकरूपेण डुलति एव २०२१ तमस्य वर्षस्य फेब्रुवरीमासे ।यूरोपीय संघस्य आँकडा रणनीतियदा दस्तावेजेन स्वस्य मनोवृत्तिः मृदुः कृता तदा तस्मिन् वर्षे अक्टोबर् मासे सार्वजनिकस्थानेषु पुलिसैः मुखपरिचयप्रौद्योगिक्याः उपयोगः निषिद्धः इति संकल्पः पारितः

अस्थायी विराम।अन्ते २०२४ तमस्य वर्षस्य मार्चमासस्य १३ दिनाङ्के यूरोपदेशः एतत् स्थलचिह्नं पारितवान्कृत्रिम बुद्धि अधिनियम, इत्यनेन मुखपरिचयप्रौद्योगिक्याः प्रति स्वस्य दृष्टिकोणं मृदुकृतम्, "संवेदनशीलबायोमेट्रिक्स (यथा मुखपरिचयः) आधारितस्य उद्देश्यहीनस्य बृहत्-परिमाणस्य निगरानीयस्य अनुप्रयोगे" प्रतिबन्धः कृतः, प्रौद्योगिक्याः उचितप्रयोगं च त्यक्तम्

एआइ भावपरिचयस्य “विशेषचिकित्सा” किमर्थं दीयते ?

एतेन अस्मान् जनसुरक्षायाः “असंभवत्रिकोणं” प्रति आगच्छति: व्ययः, लाभः, अनुभवः च ।

जनसुरक्षायै "पश्चात् उपायात् पूर्वं निवारणं श्रेयस्करम्" इति । एकदा उच्चजोखिमघटना घटते तदा "स्थितेः मरम्मतस्य" व्ययः प्रायः मानवजीवनं भवति, अतः पूर्वपरिवेक्षणं कठोरतरं स्वीक्रियताम् । सामान्यतया सुरक्षापरीक्षा एव ।

परन्तु सुरक्षानिरीक्षणे "असंभवत्रिकोणः" अस्ति, यस्य कृते निवेशव्ययस्य, सुरक्षालाभस्य, सार्वजनिकानुभवस्य च मध्ये जटिलव्यापारस्य आवश्यकता भवति

यदि सुरक्षानिरीक्षणप्रक्रिया पर्याप्तं संवेदनशीलं नास्ति तथा च "अनुपलब्धपरिचयः" भवति तर्हि हानिकारक "वायरसाः" तस्य लाभं ग्रहीतुं अवसरं प्राप्नुयुः । खतरनाकसमूहाः सुरक्षानिरीक्षणव्यवस्थायाः प्रति "औषधप्रतिरोधं" विकसयिष्यन्ति, यथा वायरसस्य औषधप्रतिरोधस्य वर्धनं भवति, तथा च सुरक्षानिरीक्षणप्रक्रियायां तस्य परिहाराय लूपहोल्स् अन्विष्यन्ते

परन्तु वयम् अपि अतीव स्पष्टाः स्मः यत् कस्मिन् अपि स्थाने विमानस्थानकस्तरीयसुरक्षानिरीक्षणं, शरीर-अन्वेषण-निषिद्ध-निरीक्षणं च अन्धविवेकपूर्वकं स्वीकुर्वन् न केवलं यातायात-दक्षतां जनानां यात्रा-अनुभवं च प्रभावितं करिष्यति, अपितु सुरक्षा-निरीक्षण-कर्मचारिणां अधिकसङ्ख्यायाः आवश्यकता अपि भविष्यति, येन उच्च-व्ययः अपि भविष्यति | .व्ययव्ययः सीमान्तलाभश्च अतीव न्यूनः भवति ।

विशेषतः यूरोपीयमेट्रोयानेषु, उच्चगतिरेलस्थानकेषु, दर्शनीयस्थलेषु च सामान्यतया पूर्वं सुरक्षापरीक्षाः नासीत्, यत् खतरनाकवस्तूनाम् आतङ्कवादीनां धमकीनां च "द्वारं उद्घाटयितुं" तुल्यम् अस्ति सामान्यीकृतसुरक्षानिरीक्षणं आद्यतः कार्यान्वितुं सुरक्षाकर्मचारिणः, उपकरणानि, अन्यव्ययः च आद्यतः एव परिनियोजनं करणीयम्, तथा च जनसमूहं तेषां दीर्घकालीनयात्रा-अभ्यासं परिवर्तयितुं शिक्षितुं आवश्यकम् अस्ति

अस्मिन् सन्दर्भे एआइ भावपरिचयस्य अनुप्रयोगेन पारम्परिकसुरक्षानिरीक्षणानाम् "असंभवत्रिकोणस्य" नूतनं समाधानं प्राप्स्यति इति अपेक्षा अस्ति

एआइ इमोशन डिटेक्शन् नूतना प्रौद्योगिकी नास्ति, अतः अस्मिन् समये यूरोपीयजनसुरक्षायाः कृते जीवनरक्षकं तृणं किमर्थं जातम्?

एतत् अनेकपरिवर्तनैः आरभ्यते : १.

प्रथमः परिवर्तनः एल्गोरिदम् इत्यस्य उन्नतिः अस्ति, येन सुरक्षालाभाः बहु वर्धिताः ।

ब्रिटिश-उच्चगति-रेलस्थानकेषु प्रयुक्ता भावना-परिचय-प्रणाली अमेजन-इत्यनेन ई-वाणिज्य, चिकित्सा-सेवा, जनसुरक्षा, विपणनम् इत्यादिषु क्षेत्रेषु बहुवर्षेभ्यः अन्वेषणं कुर्वन् अस्तिRekognition प्रणाली सुखं, दुःखं, क्रोधं, आश्चर्यं, वितृष्णां, शान्तिः, भ्रमः च इत्यादीनां विविधानां भावानाम् अभिज्ञानं कर्तुं शक्नोति ।

उदाहरणार्थं, ई-वाणिज्य-परिदृश्येषु, उत्पाद-प्रदर्शनस्य अनुकूलनार्थं उपभोक्तृणां भावनानां न्यायार्थं भण्डार-कैमराणां उपयोगः भवति; यथा क्रोधः दुःखं वा , आरामं वा उपदेशं वा दातुं।

वक्तुं शक्यते यत् वर्तमानभावनाविश्लेषणं भावपरिचयस्य च एल्गोरिदम् अत्यन्तं परिपक्वाः सन्ति, तथा च सटीकता, अन्वेषणसटीकता च सार्वजनिकस्थानेषु दक्षतां, सुरक्षां, अनुभवं च गृहीत्वा जटिलानि आवश्यकतानि पूरयितुं शक्नोति

द्वितीयः परिवर्तनः अङ्कीयसमाजस्य निरन्तरं उन्नतिः अस्ति, येन एआइ भावपरिचयस्य व्ययः नियन्त्रणीयः भवति ।

विश्वस्य अनेकेषु देशेषु क्षेत्रेषु च स्मार्ट-नगरेषु निरन्तरं सुधारः भवति तेषु "सॉफ्टवेयर-परिभाषिताः" स्मार्ट-कैमराः ऊर्ध्वाधरबुद्धिमान् अनुप्रयोगानाम् कार्यान्वयनार्थं भिन्न-भिन्न-एल्गोरिदम्-अन्लाईन-भारं ​​कर्तुं शक्नुवन्ति, ते हार्डवेयर-प्रतिस्थापनं विना AI-भावना-परिचयस्य अद्यतनीकरणं, उन्नयनं च कर्तुं शक्नुवन्ति, अपि च अत्यधिकं व्यय-दबावं न आनयिष्यन्ति

तृतीयः परिवर्तनः अस्ति यत् अन्तिमेषु वर्षेषु जनसुरक्षायाः गोपनीयतायाः च चिन्तायां न्यूनता अभवत्, अतः ते भावपरिचयस्य अधिकं स्वीकारं कुर्वन्ति

विश्वस्य राजनैतिक-आर्थिक-वातावरणे क्षोभस्य कारणेन अनेकेषु देशेषु सार्वजनिकसुरक्षायाः विषये जनचिन्ता वर्धिता, विशेषतः यूरोपे यत्र अवैध-आप्रवासः वर्धितः अस्ति, द्वन्द्वैः च जनसुरक्षायाः कृते बहवः खतराणि उत्पन्नानि सन्ति

अस्मिन् सन्दर्भे एआइ भावनापरिचयः न केवलं भावनात्मकहानिकारणात् जनसुरक्षाघटनानां परिहाराय तनावस्य द्वन्द्वस्य च सम्भाव्यलक्षणानाम् पूर्वमेव अन्वेषणं कर्तुं शक्नोति, अपितु मुखस्य गोपनीयतां प्रकाशयितुं इव असहजं अपि न भवति

यतो हि भावपरिचयेन संगृहीतदत्तांशः “दृढतया परिचययोग्यः” नास्ति ।

यथा "गोपनीयतायाः अधिकारः" इत्यत्र उक्तं, गोपनीयता "एकान्तं त्यक्तुं अधिकारः" अस्ति । "दृढपरिचयः" मुखपरिचयेन सह तुलने,सार्वजनिकस्थानेषु एआइ-भावना-परिचयः संकटस्य उजागरीकरणात् पूर्वं जनसमूहं बाधितं न करिष्यति वा व्यक्तिगत-गोपनीयता-सूचनाः न सम्मिलितं करिष्यति । , अर्थात् भावानाम् माध्यमेन प्राकृतिकव्यक्तिनां विशिष्टपरिचयः प्रमाणीकरणं च न सम्भवति, भवतः आख्यनाम कोऽस्ति इति न ज्ञास्यति एतेन जनस्य गुप्तचरत्वस्य भावः बहु न्यूनीकरोति ।

अस्मात् दृष्ट्या एआइ भावनापरिचयः व्ययस्य, लाभस्य, अनुभवस्य च दृष्ट्या उत्तमं संतुलनं प्राप्तवान्, पारम्परिकसुरक्षानिरीक्षणानाम् अतिरिक्तं जनसुरक्षायाः अदृश्यं बाधकं भवितुम् अर्हति

एआई भावपरिचयः घातकचरमसुरक्षाघटनानां निवारणं च निश्चितरूपेण सम्पूर्णसमाजस्य हानिः अपेक्षया अधिकं लाभं जनयिष्यति। अतः, कदा कर्तुं शक्नुमः ?

स्पष्टतया वक्तुं शक्यते यत् चीनदेशस्य बृहत्-मध्यम-आकारस्य नगरेषु वर्तमान-बुद्धिमान् सुरक्षा-प्रणाल्याः पूर्वमेव अतीव उत्तमं प्रदर्शनं भवति भाव-परिचय-अल्गोरिदम्-कार्यं कर्तुं कठिनं न भवतिएल्गोरिदम्-स्थानीयीकरणस्य मार्गः अद्यापि किञ्चित् समयं गृह्णीयात् ।

बृहत्तमः बाधकः अस्ति यत् दत्तांशसमूहाः पर्याप्तं विशालाः न सन्ति, पर्याप्तं च उत्तमाः न सन्ति ।

अहं शाण्डोङ्ग-नगरस्य एकस्य विश्वविद्यालयस्य एकस्य शिक्षकस्य समीपं गतः यः सूक्ष्म-अभिव्यक्ति-परिचय-अल्गोरिदम्-विकासाय गहन-शिक्षण-प्रौद्योगिक्याः उपयोगं कृतवान् । सूक्ष्मव्यञ्जनानां लक्षणं भवति यत् अत्यल्पकालः, गतिव्याप्तेः लघुपरिवर्तनं, गोपनं दमनं च कठिनं भवति, अतः सम्भाव्यखतरनाकजनानाम् भावपरिचयार्थं ते अतीव उपयुक्ताः भवन्ति

सूक्ष्मव्यञ्जनानां संग्रहणार्थं मनोवैज्ञानिकप्रयोगानाम् आवश्यकता भवति ततः सङ्गणकेन विश्लेषितं संसाधितं च भवति । प्रथमं विषयान् दर्शयितुं आवश्यकं यत् मनोवैज्ञानिकैः सूक्ष्म-अभिव्यक्ति-उत्पादनं प्रेरयितुं प्रदर्शितानि कानिचन उत्तेजनानि, ततः विषयस्य मुखस्य सम्मुखीकरणाय उच्चगति-कॅमेरा-यंत्रस्य उपयोगः करणीयः, सङ्गणकेन चित्राणि फ्रेम-चतुष्कोण-रूपेण संग्रहीतुं शक्यते दत्तांशसङ्ग्रहणानन्तरं भावलेबलैः स्थानिक-कालक्षेत्रलक्षणैः च लेबलं करणीयम्, ये अभिव्यक्तिस्य आरम्भक्षणः, समाप्तिक्षणः, पराकाष्ठाक्षणः च भवन्ति

अध्यापकः उल्लेखितवान् यत् तस्य दलेन एमएमईडब्ल्यू-दत्तांशकोशस्य स्थापनात् पूर्वं सूक्ष्म-अभिव्यक्ति-संशोधनार्थं केषाञ्चन विशेषतया बृहत्-सार्वजनिक-दत्तांशकोशानां अभावः आसीत् बृहत्तम-दत्तांशकोषे केवलं २४७ नमूनानि आसन्, तथा च चित्र-संकल्पः उच्चः नासीत्


अस्य कृते मनोवैज्ञानिकप्रयोगाः सङ्गणक-इञ्जिनीयरिङ्गं च आवश्यकं भवति यदि सूक्ष्म-अभिव्यक्ति-दत्तांशसमूहः एतावत् कठिनः अस्ति तर्हि स्वयमेव तस्य निर्माणं किमर्थम्?

वयं जानीमः यत् भावनात्मकव्यञ्जना संस्कृतिसामाजिकजीवनादिपृष्ठभूमिभिः प्रभाविता भविष्यति। अधिकांशः अन्तर्राष्ट्रीयभावनात्मकचित्रं विदेशीयमुखेभ्यः संगृहीतदत्तांशस्य आधारेण भवति, यत् चीनीयमुखानाम् भावनात्मकदशा, अभिप्रायस्य, व्यवहारस्य च पहिचानस्य विषये अतीव सटीकं न भवेत् अतः सार्वजनिकसुरक्षाक्षेत्रे एआइ-भावना-परिचयस्य वास्तविक-अनुप्रयोगस्य अद्यापि घरेलु-उच्च-गुणवत्ता-दत्तांश-समूहानां ठोस-निर्माणात् आरम्भस्य आवश्यकता वर्तते

अन्यः प्रश्नः अस्ति यत्, अल्गोरिदम् इत्यनेन सह, कः तत् विक्रीणीत?

अधिकं सटीकं वक्तुं शक्यते यत् कम्प्यूटिंगशक्तिं, सहायकसेवानां श्रृङ्खलां च कः प्रदास्यति? भावनापरिचयः एकः जटिलः प्रक्रिया अस्ति यस्याः कृते विशालदत्तांशस्य शीघ्रं विश्लेषणं कर्तुं तथा च वास्तविकसमये भावनापरिचयपरिणामानां प्रतिक्रियां दातुं शक्तिशालिनः कम्प्यूटिंगशक्तिः आवश्यकी भवति, यस्य कृते अत्यन्तं उच्चगणनाशक्तिः आवश्यकी भवति तदतिरिक्तं एआइ एकः निरन्तरं विकसितः प्रौद्योगिकी अस्ति, तथा च भावनापरिचयप्रतिरूपेषु परिचयसटीकतायां सामान्यीकरणक्षमतायां च सुधारार्थं निरन्तरं शिक्षणस्य अनुकूलनस्य च आवश्यकता भवति उदाहरणरूपेण ब्रिटिश-उच्चगति-रेलस्थानके कार्यान्वितं Rekognition-प्रणालीं गृह्यताम्, एषा अमेजन-एडब्ल्यूएस-द्वारा प्रारब्धानां क्लाउड्-सेवानां मध्ये एकम् अस्ति, यत् क्लाउड्-मध्ये शिक्षणं, विश्लेषणं, कार्यात्मक-सुधारं च करोति

चीनदेशे यतः अस्मिन् सार्वजनिकसूचनादत्तांशः सम्मिलितः अस्ति, अतः तस्य निजीकरणं स्थानीयरूपेण परिनियोजनं च करणीयम् अन्ते मूलप्रतिस्पर्धा एल्गोरिदमप्रौद्योगिकी तथा ToB सेवाक्षमता अस्ति । अतः अस्मिन् विपण्यां क्लाउड्-विक्रेतृणां अपेक्षया घरेलु-सीवी-एल्गोरिदम्-कम्पनयः अधिका प्रतिस्पर्धां करिष्यन्ति तथापि कम्प्यूटिंग्-शक्ति-व्ययस्य, सेवानां मानवीय-दक्षतायाः च समस्यायाः समाधानं कथं करणीयम् इति एल्गोरिदम्-कम्पनीनां कृते दीर्घकालीनसमस्या अस्ति, यस्याः कृते अधिकपरिष्कृतस्य, उचितस्य च आवश्यकता वर्तते व्यावसायिक डिजाइन।

नवमञ्चं मञ्चं पृथिव्याः आधारात् उत्तिष्ठति । यद्यपि एआइ-भावना-परिचयस्य स्थानीयकरणस्य मार्गः अद्यापि आँकडा, एल्गोरिदम्, व्यापारः इत्यादिस्तरात् बिट-बिट्-एकीकरणं करणीयम्, जनसुरक्षायाः "प्रतिरक्षां" वर्धयितुं, दुष्टसुरक्षादुर्घटनाभ्यः परिहाराय, मध्ये संतुलनं प्राप्तुं च प्रौद्योगिक्याः उपयोगेन cost, benefit, and experience, क्रमेण समग्रसमाजस्य सहमतिः लक्ष्यं च भवेत्।

जनाः एव अन्तः, प्रौद्योगिकी च साधनम्।

जनानां जीवनाधिकारस्य रक्षणं कुर्वती प्रौद्योगिक्याः विकासस्य अधिकारः दातव्यः, यूरोपे अपि, यत् नूतनानां प्रौद्योगिकीनां विषये अत्यन्तं कठोरम् अस्ति, एतत् सर्वाधिकं प्रकाशनं भवितुम् अर्हति यत् एआइ-भावना-परिचयस्य कार्यान्वयनम् अस्मान् आनयति |.