समाचारं

किमर्थं बहवः जनाः गृहे काफीमेजस्थापनं त्यजन्ति ?कारणं सरलम्, एते दोषाः अतिशयेन असहजाः सन्ति

2024-07-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पूर्वं प्रायः प्रत्येकस्मिन् गृहे वासगृहे टीवी-मन्त्रिमण्डलं, चेज-सीट्-सहितः विशालः सोफा, विशालः आयताकारः कॉफी-मेजः च आसीत् ।



परन्तु अधुना अधिकाधिकाः जनाः विशेषतः युवानः गृहे काफीमेजं न स्थापयितुं चयनं कुर्वन्ति । भित्तितः भित्तिपर्यन्तं टीवी-मन्त्रिमण्डलं, सरलं ऋजुपङ्क्ति-सोफा च सह सम्पूर्णं विन्यासं वासगृहे यथासम्भवं स्थानं मुक्तं कर्तुं भवति



यथा गृहे काफीमेजः स्थापनीयः वा इति विषये वस्तुतः अतीव विवादास्पदम् अस्ति । केचन जनाः भोजनमेजस्य अपेक्षया काफीमेजः एव रोचन्ते किन्तु ते काफीमेजस्य उपरि भोजनं कृत्वा टीवीं द्रष्टुं अभ्यस्ताः सन्ति। केचन जनाः मन्यन्ते यत् काफी-मेजः वस्तुतः मार्गे अस्ति, अतीव कार्यात्मकः नास्ति, प्रतिस्थापनं च कर्तुं शक्यते, अतः तस्य स्थापनायाः आवश्यकता नास्ति ।



अधिकाधिकाः युवानः काफीमेजस्य पारम्परिकं फर्निचरं त्यक्तुं चयनं कुर्वन्ति । एषा घटना आकस्मिकं न भवति, मुख्यतया निम्नलिखितचतुर्णां बिन्दुनाम् कारणम् अस्ति ।

1. स्थानं ग्रहणम्

अद्यतननगरेषु यत्र गृहमूल्यानि वर्धन्ते, गृहाणि च सामान्यतया आकारेण लघुतराणि सन्ति, तत्र युवानां कृते गृहं क्रीत्वा प्रत्येकं इञ्चस्य स्थानस्य तर्कसंगतरूपेण उपयोगः कथं करणीयः इति सर्वाधिकं महत्त्वपूर्णम् अस्ति पारम्परिकेषु वासगृहस्य फर्निचरेषु अन्यतमः इति नाम्ना काफीमेजस्य कार्याणि सन्ति, परन्तु तस्य विशालः आकारः अनेके युवानः तस्मात् परिहारस्य कारणं जातः



तस्य विषये सम्यक् चिन्तयन् खलु सत्यं यत् पूर्वं आयताकारः काफीमेजः १.४ मीटर् दीर्घः आसीत्, तस्मिन् वासगृहे स्थानं विशालं भागं गृहीतवान् तस्मिन् फलानां थाली, केचन जलपानाः, दूरनियन्त्रणं च स्थापयितुं शक्यते स्म , तथा च रात्रिभोजस्य कागदं अधिकतया अतीव अपव्ययितम् अस्ति।



यदि काफीमेजस्य स्थाने लघुपार्श्वमेजः अथवा गोलमेजः स्थापयितुं शक्यते तर्हि स्थानस्य उपयोगे महती उन्नतिः कर्तुं शक्यते, यत् न केवलं भण्डारणकार्यं पूरयति, अपितु वासगृहस्य विशालतां अपि निर्वाहयति

2. गृहकार्यस्य भारं वर्धयतु



गृहे "लघुमेजः" इति नाम्ना कॉफीमेजः सहजतया "कठिनतमः आघातः क्षेत्रः" भवितुम् अर्हति यत्र अव्यवस्था सञ्चयः भवति । चिन्तयतु, किं वयं सर्वदा काफीमेजस्य उपरि सर्वविधं अव्यवस्थां स्थापयितुं अभ्यस्ताः स्मः? दूरनियन्त्रणानि, कपाः, पत्रिकाः, मोबाईलफोनाः इत्यादयः शनैः शनैः कॉफीमेजः अव्यवस्थितः भण्डारणकोणः भविष्यति। न अयुक्तं यत् काफीमेजः यथा यथा बृहत् भवति तथा तथा वासगृहं अधिकं अव्यवस्थितं भविष्यति । न केवलं बहु द्रव्यं सञ्चितं भवति, अपितु विशालं काफीमेजं स्वच्छं कर्तुं, चालयितुं च कठिनं भवति, येन गृहे सफाईभारः अदृश्यतया वर्धते



मम परिवारः मूलतः एतादृशं विशालं काफीमेजं प्रयुक्तवान्, अहं च तस्य उपयोगं केचन जलपानं फलानि च स्थापयितुं इच्छामि स्म । परन्तु यथा यथा कालः गच्छति तथा तथा काफीमेजः क्रमेण अवशेषाणां समागमस्थानं भवति न केवलं चषकैः, विविधैः घटैः, विविधैः डब्बैः च पूरितः भवति, अपितु कदाचित् केचन लघुवस्तूनि अपि सन्ति ये दूरं समायोजयितुं विस्मृतानि सन्ति . प्रत्येकं अतिथिः भ्रमणार्थम् आगच्छति तदा मया काफीमेजस्य अव्यवस्थां व्यवस्थितं कर्तव्यं भवति, येन बहु अनावश्यकं कष्टं भवति ।

3. सीमितक्रियाकलापस्थानम्



युवानां वासगृहं प्रायः बहुकार्यात्मकं स्थानं भवति यत् केवलं वासगृहे उपविश्य टीवीं दृष्ट्वा एव सीमितं नास्ति । कदाचित् कार्यालयकार्यं, फिटनेस, बालकैः सह भ्रमणम् इत्यादीनि बहुविधकार्यं अपि गृहीतुं शक्नोति अतः वासगृहे क्रियाकलापस्थानं पर्याप्तं विशालं भवितुमर्हति येन प्लास्टिसिटी प्रबलं भवति।



बहवः परिवाराः स्वस्य वास्तविक आवश्यकतां न विचार्य वासगृहे विशालं कॉफीमेजं स्थापयितुं आग्रहं कुर्वन्ति तेषां मनसि भवति यत् कॉफी टेबलं विना गृहं शून्यं भवति, गृहमिव न अनुभूयते। परन्तु वस्तुतः यदि भवान् कॉफीमेजस्य स्थाने पार्श्वमेजं वा ट्राली वा स्थापयति, तथा च स्वसन्ततिभ्यः मातापितृबालक्रीडाक्षेत्रं निर्मातुं स्थानं मुक्तं करोति, अथवा आरामार्थं योगं रोचमानस्य स्वस्य कृते फिटनेसक्षेत्रं सज्जीकरोति, तर्हि एतादृशः of decoration method इति अधिकं उपयुक्तम् अस्ति .

4. सुरक्षाजोखिमाः सन्ति



विपण्यां बहवः कॉफी टेबलशैल्याः वस्तुतः सुरक्षायाः केचन जोखिमाः सन्ति । काच-शिखर-कफी-मेजस्य कृते टेम्पर्ड-काचस्य निश्चितः स्व-विस्फोट-दरः भवति, अतः प्रतिदिनं अतीव सावधानाः भवन्तु यत् भग्नाः न भवन्ति । प्रमुखधाराः कोणाः च युक्ताः कॉफीमेजः अपि टकरावस्य समस्यां जनयितुं शक्नुवन्ति यथा, यदि भवतः गृहे वृद्धाः बालकाः सन्ति तर्हि भवन्तः प्रत्येकं कॉफीमेजस्य समीपं गच्छन्ति चेत् अतिरिक्तसावधानी भवितुमर्हन्ति बहुवारं यदि भवन्तः सावधानाः न सन्ति तर्हि भवतः वत्सः भविष्यति तत्क्षणमेव क्षतम् । परिवर्तनीय-कॉफी-मेजः अपि भवतः हस्तान् चिमटयितुं शक्नोति ।



सारांशतः, बहवः कारणानि सन्ति यत् बहवः जनाः वासगृहे काफीमेजस्थापनं त्यजन्ति ये त्यक्तुम् इच्छन्ति ते वासगृहस्य स्थानस्य लचीलापनं व्यक्तिगतीकरणं च अधिकं ध्यानं ददति, तथा च अनुकूलं फर्निचरं चयनं कर्तुं अधिकं प्रवृत्ताः भवन्ति तेषां जीवन-अभ्यासाः सौन्दर्य-आवश्यकता च। वासगृहस्य अलङ्कारस्य मध्ये कॉफी टेबलं स्थापयितुं एकमात्रः विकल्पः नास्ति यावत् भवन्तः वास्तविक आवश्यकतानुसारं उचितं विन्यासं कुर्वन्ति तथा च भवतः अनुकूलं गृहस्थानं अनुकूलितं कुर्वन्ति तावत् भवन्तः स्वगृहं अधिकं आरामदायकं सुन्दरं च कर्तुं शक्नुवन्ति।

(सामग्री अन्तर्जालतः आगच्छति, तथा च सच्चा स्रोतः सत्यापितुं न शक्यते। यदि किमपि उल्लङ्घनं भवति तर्हि तत् विलोपयितुं प्रत्यक्षतया Qijia सम्पादकेन सह सम्पर्कं कुर्वन्तु। धन्यवादः!)