समाचारं

हैप्पी लैम्ब ब्राण्ड् इत्यस्य उपाध्यक्षः याङ्ग ओउ इत्यनेन सह अनन्यसाक्षात्कारः : चीनस्य विदेशेषु भोजनव्यवस्थापनविस्तारस्य कुञ्जी अद्यापि दीर्घकालीनवादस्य पालनम् अस्ति।

2024-07-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तिमेषु वर्षेषु चीनीयभोजनकम्पनयः विदेशं गन्तुं प्रफुल्लिताः सन्ति, यत्र चाय, कॉफी, हॉट् पोट्, पेस्ट्री इत्यादयः बहवः वर्गाः प्रफुल्लिताः सन्ति । अपूर्ण-आँकडानां अनुसारं २०२३ तमे वर्षे २०० तः अधिकाः घरेलुभोजन-ब्राण्ड्-संस्थाः विदेशेषु भण्डारं उद्घाटयिष्यन्ति ।

सम्पूर्णस्य भोजन-उद्योगस्य विकासः नीतिसमर्थनात् अविभाज्यः अस्ति । अस्मिन् वर्षे मार्चमासे चीनदेशस्य वाणिज्यमन्त्रालयसहिताः नवविभागाः "खानपान-उद्योगस्य उच्चगुणवत्ता-विकासस्य प्रवर्धनस्य मार्गदर्शक-मताः" जारीकृतवन्तः, यत्र चीनीयभोजनस्य "बहिः गमनम्" त्वरितरूपेण कर्तुं प्रस्तावः कृतः विदेशेषु विपणानाम् सक्रियरूपेण अन्वेषणार्थं खानपानव्यापारसंस्थानां समर्थनं कुर्वन्तु। निरीक्षणं, निरोधः इत्यादिषु क्षेत्रेषु प्रमुखदेशैः क्षेत्रैः च सह सहकार्यं सुदृढं कर्तुं, चीनीयपाकशास्त्रज्ञानाम् विदेशेषु कार्यं कर्तुं सक्रियरूपेण प्रचारं कर्तुं, अन्तर्राष्ट्रीयविपण्ये प्रवेशार्थं कच्चामालस्य, सहायकसामग्रीणां च भोजनस्य समर्थनं कर्तुं च। “चीनी + व्यावसायिककौशलम्” परियोजनायाः अन्वेषणं कुर्वन्तु तथा च चीनीयभोजनमहाविद्यालयान् अन्तर्राष्ट्रीयसहकार्यमार्गविस्तारार्थं प्रोत्साहयन्तु। घरेलुव्यावसायिकभोजनमूल्यांकनसंस्थाः चीनीयभोजनस्य अन्तर्राष्ट्रीयमूल्यांकनं कर्तुं चीनीयखाद्यमूल्यांकनस्य अन्तर्राष्ट्रीयप्रभावं वर्धयितुं च प्रोत्साहिताः सन्ति।

चीनीयभोजनकम्पनयः "विदेशं गमने" विभिन्नविकासपदार्थान् गतवन्तः । अस्मिन् वर्षे एप्रिलमासे प्रकाशितस्य "2024 Research Report on Chinese Catering Enterprises Going Global to Southeast Asia (Singapore)" इत्यस्य अनुसारं अमेरिकादेशस्य प्रथमं चीनीयभोजनागारं १८४९ तमे वर्षे सैन्फ्रांसिस्कोनगरे उद्घाटितम्, यत्र चीनीयभोजनस्य आधिकारिकप्रवेशः अभवत् विदेशेषु विपणयः। २० शताब्द्याः अन्ते चीनस्य सुधारस्य गहनतायाः, उद्घाटननीतेः च सह अधिकाधिकाः चीनदेशीयाः जनाः अन्तर्राष्ट्रीयविपण्यस्य अन्वेषणं कर्तुं आरब्धवन्तः येषां प्रतिनिधित्वं क्वान्जुडे, डोङ्गलाइशुन्, दिन् ताइफेङ्ग इत्यादयः सक्रियरूपेण कृतवन्तः यूरोप-अमेरिका इत्यादिषु विकसितदेशेषु नूतनानि विपणयः उद्घाटयन्ति। २०१० तमे वर्षे चीनस्य भोजन-उद्योगः, यस्य प्रतिनिधित्वं हैडिलाओ, मेइझोउ डोङ्गपो, हुआङ्ग जिहुआङ्ग इत्यादिभिः प्रमुखैः निजी-खाद्य-ब्राण्ड्-इत्यनेन कृतम्, अन्तर्राष्ट्रीय-विन्यासस्य नूतनं दौरं प्रारब्धम्, यत्र मार्केट-चयनस्य सटीकतायां केन्द्रितम् अस्ति , ऑस्ट्रेलिया, जापान आदि। 2023 तः आरभ्य चीनीयभोजनागारब्राण्ड् "विदेशेषु गमनम्" विकासस्य नूतनपदे प्रवेशं करिष्यति खानपानब्राण्डानां केन्द्रबिन्दुः।

अनेकानाम् "विदेशं गच्छन्तीनां" कम्पनीनां मध्ये हैप्पी मेषस्य स्थापना संस्थापकदलेन कृता यत् एकदा "प्रथमः चीनीयः हॉटपॉट् स्टॉक्" निर्मितवान् । २०१६ तमे वर्षात् आरभ्य १०० तः अधिकेषु देशेषु ९० तः अधिकेषु नगरेषु च १०० तः अधिकानि श्रृङ्खलायुक्तानि हॉट् पोट् भोजनालयाः स्थापिताः, प्रतिवर्षं देशे विदेशे च ६० लक्षं ग्राहकाः प्राप्नुवन्ति तस्मिन् एव काले कम्पनी भण्डारेभ्यः खाद्यसामग्रीणां आपूर्तिं सुनिश्चित्य "चरणस्थानात् मेजपर्यन्तं" अन्तर्राष्ट्रीय औद्योगिकशृङ्खलां स्थापितवती अस्ति ।

याङ्ग ओउ, यः सम्प्रति हैप्पी लैम्ब् ब्राण्ड् इत्यस्य उपाध्यक्षः अस्ति, सः २५ वर्षाणि यावत् ब्राण्ड् मार्केटिंग् इत्यस्य क्षेत्रे गहनतया संलग्नः अस्ति सः मैक्डोनाल्ड्स्, यम् लिटिल् शीप्, बर्गर किङ्ग्, इत्येतयोः ब्राण्ड् मार्केटिंग् इत्यस्य प्रमुखरूपेण कार्यं कृतवान् अस्ति । तथा अन्तर्राष्ट्रीयब्राण्ड्-विषये व्यावहारिकः अनुभवः अस्ति । अद्यैव 21 शताब्द्याः बिजनेस हेराल्ड् इत्यस्य एकः संवाददाता याङ्ग ओउ इत्यनेन सह अनन्यसाक्षात्कारं कृतवान्, यस्मिन् "विदेशं गमने" चीनीय-भोजन-उद्यम-ब्राण्ड्-समूहानां विशेषताः, चुनौतीः च इत्यादिषु विषयेषु केन्द्रितः आसीत्


याङ्ग ओउ ।डेटा मानचित्र


चीनस्य भोजनव्यवस्थायाः विदेशं गमनस्य कुञ्जी अस्ति यत् सः मुख्यधाराविपण्यं प्रविष्टुं शक्नोति वा इति

"21st Century": कृपया संक्षेपेण Happy Lamb इत्यस्य व्यापारविन्यासस्य विषये, देशे विदेशे च भविष्यस्य योजनानां विषये चर्चां कुर्वन्तु।

याङ्ग ओउ: हैप्पी मेषः हाङ्गकाङ्ग-देशे सूचीकृतस्य "चीनस्य प्रथमक्रमाङ्कस्य हॉट् पोट् स्टॉक्" इत्यस्य संस्थापकदलेन निर्मितः नूतनः ब्राण्ड् अस्ति । २०१६ तमे वर्षे हैप्पी लैम्ब् इत्यनेन अमेरिकादेशे प्रथमं भण्डारं उद्घाटितम्, तस्य विपण्यस्थानं च क्रमेण मुख्यतया चीनीयसमूहानां लक्ष्यीकरणात् विदेशेषु ग्राहकानाम् कृते स्थानान्तरितम् एतावता हैप्पी लैम्ब् इत्यनेन १०० तः अधिकेषु देशेषु क्षेत्रेषु च विश्वस्य ९० तः अधिकेषु नगरेषु १०० तः अधिकानि हॉट्पोट् चेन स्टोर्स् उद्घाटितानि, येषु अमेरिका, यूनाइटेड् किङ्ग्डम्, स्वीडेन्, आस्ट्रेलिया, हाङ्गकाङ्ग, वियतनाम, सिङ्गापुर, मुख्यभूमिः च सन्ति चीनस्य विपणयः .

समग्रतया, हैप्पी मेषस्य विकासरणनीत्याः सीमापारवितरणं विस्तृतं वर्तते, विभिन्नेषु देशेषु नगरेषु च अस्य प्रयासः कृतः अस्ति तथा च क्रमेण विकसितः विस्तारितः च अस्ति । विशेषतः वयं मुख्यतया कस्मिन्चित् देशे नगरे च पायलट्-भण्डारं उद्घाटयामः, ततः विचारयामः यत् स्थानीय-सञ्चालन-स्थितेः आधारेण तस्मिन् एव क्षेत्रे विपण्यस्य विस्तारं निरन्तरं कर्तव्यम् वा इति।

विदेशेषु पाश्चात्यग्राहकानाम् अनुपातः ६०% अधिकं प्राप्तवान् इति विचार्य अस्य अर्थः अस्ति यत् अस्माकं व्यापारप्रतिरूपं स्थानीयमुख्यधाराविपण्येन स्वीकृतम् अस्ति भविष्ये हैप्पी मेषस्य विन्यासः विदेशेषु विपण्येषु केन्द्रितः भविष्यति, तथा च अपेक्षा अस्ति यत् १०० अधिकानि विदेशेषु हॉट् पोट् रेस्टोरन्ट् योजिताः भविष्यन्ति।

"21st Century": विदेशेषु विपण्येषु Happy Lamb इत्यादीनां ब्राण्ड्-केटरिंग्-ब्राण्ड्-प्रतिस्पर्धा मुख्यतया केषु पक्षेषु प्रतिबिम्बिता इति भवान् मन्यते?

याङ्ग ओउ - अहं मन्ये मूलप्रतिस्पर्धा उत्पादेषु निहितम् अस्ति। वैश्विकविपण्ये परिनियोजनाय मुख्योत्पादानाम् एतादृशाः लक्षणाः भवितुम् आवश्यकाः ये सामान्यतया विभिन्नदेशेषु उपभोक्तृभिः स्वीकृताः सन्ति । चीनीयभोजनवर्गेषु हॉट् पोट् वर्षाणां विकासस्य अनुभवं कृतवान् अस्ति तथा च विदेशेषु विपण्येषु उत्तमस्वीकृतिः उपभोगस्य च आधारः अस्ति । हैप्पी लैम्ब इत्यस्य विशिष्टं अस्माकं संस्थापकदलेन २० वर्षाणाम् अधिककालपूर्वं कनाडादेशे भण्डारः उद्घाटितः, अतः अस्य “विदेशं गमनस्य जीनः” अस्ति इति वक्तुं शक्यते । अपि च, सिचुआन-शैल्याः मसालेदारस्य उष्णघटस्य तुलने अस्माकं घटस्य आधारः "नो डिपिंग" इति अवधारणायां केन्द्रितः अस्ति on "ताजा, प्राकृतिक, स्वस्थ, स्वादिष्ट"। विदेशेषु ग्राहकानाम् कृते एतत् विशिष्टं आकर्षकं च अस्ति ।

द्वितीयं, उत्पादस्य गुणवत्तां सुनिश्चित्य आपूर्तिशृङ्खला महत्त्वपूर्णः भागः अस्ति । वयं यूके-ऑस्ट्रेलिया-देशयोः मटन-आपूर्ति-शृङ्खला-व्यवस्थाः स्थापिताः, विदेशेषु विपण्येषु मालस्य आपूर्तिं सुलभं कर्तुं स्थानीय-पशुपालन-क्षेत्रैः, मांस-सङ्घैः इत्यादिभिः सह सहकार्यं कुर्मः |. तदतिरिक्तं वयं चीनदेशस्य आन्तरिकमङ्गोलियादेशे कारखानानि नियोजितवन्तः येन सुनिश्चितं भवति यत् हॉटपोट् आधारसामग्रीणां निर्यातयोग्यता अन्तर्राष्ट्रीयप्रमाणीकरणं पूरयति। अस्य आधारेण हैप्पी मेषः कुत्रापि भण्डारं उद्घाटयति चेदपि आपूर्तिशृङ्खलासमर्थनं प्राप्तुं शक्नोति ।

अतः अपि महत्त्वपूर्णं यत्, कम्पनीयाः वैश्वीकरणस्य रणनीतिकचिन्तनं अस्ति वा इति। अस्मिन् अन्तर्भवति यत् कम्पनीयाः "शीर्षनेतृणां" अन्तर्राष्ट्रीयब्राण्डस्य निर्माणस्य जागरूकता अस्ति वा, तेषां दीर्घकालीनवादस्य भावना अस्ति वा इति। उच्चगुणवत्तायुक्तानि उत्पादनानि वा आपूर्तिशृङ्खलायाः निर्माणं वा, प्रारम्भिकनिवेशः बहु भवति । केवलं क्रमेण शीर्षस्तरीयं डिजाइनं कार्यान्वितं कृत्वा एव वयं "विदेशं गमनस्य" प्रक्रियायां अवसरान् गृहीत्वा मौलिक-आशयेन चातुर्येन च निगम-ब्राण्ड्-मध्ये "आत्मा" प्रविष्टुं शक्नुमः |.

भविष्यं दृष्ट्वा वयं मन्यामहे यत् “वैश्विकं गन्तुं” कम्पनीयाः प्रतिस्पर्धायाः कुञ्जी मुख्यधाराविपण्ये प्रवेशस्य क्षमतायां वर्तते । यावत् चीनीयभोजनस्य विषयः अस्ति, "विदेशं गमनस्य" परमं विपण्यं यूरोपे अमेरिकादेशे च अस्ति । गतवर्षे अमेरिकी-भोजन-विपण्यं १ खरब-अमेरिकीय-डॉलर्-अधिकं जातम्, चीनीय-भोजनस्य २% तः न्यूनं भवति, यस्य अर्थः अस्ति यत् अद्यापि महती सम्भावना अस्ति । तस्य विपरीतम् दक्षिणपूर्व एशियायाः विपण्यां बहवः उष्णघटवर्गाः चीनीयब्राण्ड् च सन्ति, तथा च समरूपस्पर्धा अधिकाधिकं तीव्रं भवति समग्रतया विपण्यं "नीलसागरात्" "लालसागरे" परिवर्तितम् अस्ति


दीर्घकालीनवादस्य पालनम् कुर्वन्तु

"21st Century": भवान् दीर्घकालात् खानपान-उद्योगे ब्राण्ड्-निर्माण-सम्बद्धेषु कार्येषु संलग्नः अस्ति । भवतः अवगमनानुसारं चीनीयभोजनकम्पनीनां विदेशेषु ब्राण्ड्-समूहानां लक्षणं विकासप्रवृत्तयः च भिन्न-भिन्न-काल-पदे काः सन्ति?

याङ्ग ओउ : चीनीय उद्यमानाम् विकास-इतिहासात् “वैश्विकं गमनम्” इति न्याय्यं चेत्, भोजनव्यवस्था “वैश्विकं गन्तुं” प्रारम्भिकः वर्गः अस्ति । चीनस्य घरेलुभोजनकम्पनयः यथा यथा विकासं विस्तारं च कुर्वन्ति तथा तथा "विदेशेषु" कम्पनयः प्रारम्भिकवर्षेषु परिवारशैल्याः कार्यशालाशैल्याः च परिचालनात् क्रमेण निगमीय, व्यवस्थित, ब्राण्ड्, डिजिटलदिशासु च गतवन्तः

"21st Century": चीनीयभोजनकम्पनीनां वैश्विकं गमनसमये वर्तमानकाले काः आव्हानाः सन्ति?

याङ्ग ओउ : समग्रविकासदिशायाः सामान्यप्रवृत्त्या च चीनीयभोजनकम्पनीनां विदेशगमनस्य सम्भावना आशावादी अस्ति। अनुमानानुसारं चीनीयभोजनस्य अद्यापि विदेशविपण्येषु ५ खरब अमेरिकीडॉलरस्य उपभोगक्षमता अस्ति यत् अद्यापि मुक्तं न कृतम् अस्ति । यद्यपि विपण्यं विशालं वर्तते तथापि प्रत्येकं कम्पनी विदेशगमनाय स्वकीयः श्रेणी उपयुक्ता वा इति विचारयितुं प्रवृत्ता अस्ति तथापि आपूर्तिशृङ्खलायाः सुरक्षां स्थायित्वं च पूर्वमेव विचारणीयम्।

वर्तमान समये चीनीय-उद्यमानां "वैश्विकं गमनम्" इति दृष्टिकोणः मुख्यतया "एकान्तं गमनम्" इति विषये अवलम्बते, "समूहकार्यस्य भावनायाः" अभावः च अस्ति । भविष्ये वाणिज्यसङ्घस्य, संघानां च उपरि निर्भरं भवितुं शक्यते यत् कम्पनीभ्यः विदेशं गन्तुं "एकत्र एकत्रितुं" समर्थनं प्रदातुं शक्यते तथा च आपूर्तिशृङ्खलासमर्थनसुविधानां निर्माणं सुधारणं च कर्तुं शक्यते तदतिरिक्तं केचन चीनीयकम्पनयः "शीघ्रसफलतायै त्वरितम्" इति अवस्थायां सन्ति, अल्पकालीनदृष्ट्या समस्याः पश्यन्ति, विदेशेषु मताधिकारस्य विस्तारं च अतीव शीघ्रं कुर्वन्ति गुप्तं जोखिमम्।

अहं मन्ये सम्मिलितुं सर्वोत्तमः समाधानः नास्ति। विदेशेषु चीनीयभोजनब्राण्ड्-प्रतिस्पर्धां यथार्थतया वर्धयितुं दीर्घकालीनचिन्तनात् आरभ्य विदेशेषु कम्पनीनां स्थापना, प्रत्यक्षसञ्चालनस्य अन्तर्राष्ट्रीयप्रतिभादलस्य च माध्यमेन क्रमेण स्थानीयबाजारे जडं स्थापयितुं अधिकं महत्त्वपूर्णम् अस्ति तत्सह, कम्पनीतः एव चीनस्य प्रतिबिम्बपर्यन्तं विस्तारं कृत्वा, अस्मिन् अस्माकं चिन्तनं भवति यत् वयं कीदृशं ब्राण्ड् संस्कृतिं निर्यातयितुम् इच्छामः?

सामान्यतया यदा चीनीयकम्पनयः विदेशेषु विपण्येषु परिनियोजनं कर्तुं योजनां कुर्वन्ति तदा तेषां स्थानीयकायदानानि विनियमाः च पूर्णतया अवगन्तुं आवश्यकं भवति, स्थानीयसंस्कृतेः सम्मानः भवति, विद्यमानप्रबन्धनप्रतिमानानाम् यंत्रवत् प्रतिलिपिं कर्तुं न शक्नुवन्ति तत्सह, न्यूनमूल्यानां, अनुदानानाम् अन्येषां च साधनानां माध्यमेन प्रतिस्पर्धा कम्पनीयाः कृते एव अस्थायिनी भवति, तथा च समग्र-उद्योगस्य पारिस्थितिकसन्तुलनस्य स्वस्थविकासाय च अनुकूला नास्ति, तथा च अन्तर्राष्ट्रीयब्राण्ड्-प्रतिबिम्बस्य निर्माणाय अनुकूला नास्ति चीनी कम्पनयः। भविष्ये कम्पनयः अधिकस्वस्थरूपेण स्पर्धां कर्तुं शक्नुवन्ति वा? एतदर्थं जागरूकतां वर्धयितुं उद्योगमानकप्रबन्धने उत्तमं कार्यं कर्तुं च आवश्यकम् अस्ति।


उत्पादस्य विशेषताः भेदं च कुर्वन्तु

"21st Century": भवतः मते चीनीयभोजनकम्पनीनां विदेशेषु परिनियोजनस्य महत्त्वं किम्?

याङ्ग ओउ - अहं मन्ये उद्यमाः संस्कृतिसञ्चारस्य सेतुः सन्ति, भोजनव्यवस्था च सर्वाधिकं प्रत्यक्षं प्रभावशाली च मञ्चम् अस्ति। यथा यथा चीनीयकम्पनयः “वैश्विकं गच्छन्ति” तथा तथा चीनीयपदार्थाः अन्तर्राष्ट्रीयविपण्ये अधिकं प्रतिस्पर्धां कुर्वन्ति एतेन न केवलं अन्तर्राष्ट्रीयविपण्ये उपभोक्तृसमूहाः चीनीयसंस्कृतेः अनुभवं अनुभवं च कर्तुं शक्नुवन्ति तथा च चीनदेशस्य विषये स्वस्य अवगमनं गभीरं कुर्वन्ति, अपितु अधिकविदेशीयचीनीजनानाम् अवसराः अपि प्राप्यन्ते छात्राणां चीनदेशस्य च कृते रोजगारविकल्पाः प्रदत्ताः सन्ति ।

"21st Century": अस्मिन् वर्षे मेमासे पुनः "2024 China Brand Day" इति कार्यक्रमाय Happy Lamb इत्यस्य चयनं कृतम् । कृपया ब्राण्ड्-निर्माणे Happy Lamb इत्यस्य अनुभवस्य अन्वेषणस्य च विषये कथयन्तु ।

याङ्ग ओउ : २०१७ तमे वर्षात् चीनदेशेन प्रतिवर्षं मे-मासस्य १० दिनाङ्कः चीन-ब्राण्ड्-दिवसः इति निर्धारितः अस्ति । अहं मन्ये यत् चीनीय-ब्राण्ड्-निर्माणं प्रत्येकस्य उद्यमस्य प्रयत्नात् अविभाज्यम् अस्ति | अस्मिन् वर्षे चीनब्राण्ड्-दिवसस्य विषयः "चीनी-ब्राण्ड्, विश्वेन साझाः; घरेलु-फैशन-ब्राण्ड्, गुणवत्ता भविष्यस्य निर्माणं करोति" इति विषये केन्द्रितः अस्ति । आन्तरिकमङ्गोलियादेशस्य एकमात्रं ब्राण्ड्-भोजनागार-कम्पनी इति नाम्ना हैप्पी-लेम्ब्-इत्यस्य चयनं चीन-ब्राण्ड्-दिवसस्य ब्राण्ड्-मण्डपस्य सूचीयां कृतम् । एतेन अस्मान् उत्तमं ब्राण्ड्-निर्माणं कर्तुं प्रेरयिष्यति, विदेशेषु चीनीय-ब्राण्ड्-प्रचारं च निरन्तरं करिष्यति |

चीनीयब्राण्ड्-समूहं विश्वे प्रसारयितुं, साझां कर्तुं च भोजनव्यवस्था सर्वोत्तमः सांस्कृतिकव्यापारपत्रः इति वक्तुं शक्यते । चीनीयकम्पनीनां अन्तर्राष्ट्रीयब्राण्ड्निर्माणस्य महत्त्वाकांक्षा भवितुमर्हति प्रत्येकं चीनीयब्राण्ड् चीनस्य व्यापारपत्रस्य प्रतिनिधित्वं करोति। यथा मया पूर्वमेव उक्तं, मुख्यः प्रश्नः अस्ति यत् वयं कीदृशं ब्राण्ड् सांस्कृतिकं मूल्यं निर्यातयामः? ब्राण्ड्-निर्माणं मौलिकरूपेण विपणनस्य अपेक्षया उत्पादानाम् विषये एव भवति । उत्पादं उत्तमं कर्तुं भवतः चातुर्यं आवश्यकम्। केवलं विदेशीयग्राहकानाम् कृते चीनीय-उत्पादानाम् अद्वितीयं मूल्यं आनयित्वा एव वयं चीनीय-ब्राण्ड्-मूल्यं उत्तमं प्रतिबिम्बयितुं शक्नुमः |

बृहत्तरस्तरात् दृष्ट्या च कथं त्रीणि परिवर्तनानि प्राप्तुं शक्यन्ते, यथा "मेड इन चाइनातः क्रिएटेड् इन चाइनापर्यन्तं परिवर्तनं, चीनस्य गतितः चीनस्य गुणवत्तां प्रति, चीनीयपदार्थात् चीनीयब्राण्ड्पर्यन्तं च परिवर्तनम्" इति दीर्घकालीनपरियोजना अस्ति उद्यमानाम् कृते चीनीयपदार्थानाम् अद्वितीयं विभेदितं च कर्तुं तेषां एकप्रकारस्य सांस्कृतिकविश्वासस्य आवश्यकता वर्तते।