समाचारं

एआइ इत्यस्मिन् निवेशं वर्धयन् हाइनिक्स् नूतनचिप् कारखानस्य निर्माणार्थं ६.८ अरब अमेरिकीडॉलर् व्ययति

2024-07-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मेमोरी चिप् दिग्गजः एसके हाइनिक्सः शुक्रवासरे घोषितवान् यत्...९.४ खरब वोन (प्रायः ६.८ अब्ज अमेरिकीडॉलर्) इत्यस्य योजनाबद्धनिवेशः ।दक्षिणकोरियादेशस्य उदयमानचिपनिर्माणकेन्द्रे योङ्गिन् अर्धचालकसमूहे नूतनस्य अर्धचालकनिर्माणसंयंत्रस्य निर्माणम्।

नूतनः कारखानः सियोलस्य दक्षिणदिशि योङ्गिन् अर्धचालकसमूहे स्थितः भविष्यति, यत् दक्षिणकोरियासर्वकारेण योजनाकृतस्य बृहत्परिमाणस्य चिपनिर्माणसङ्कुलस्य भागः अस्तिएषः एसके हाइनिक्सस्य क्लस्टरस्य प्रथमः निर्माणसंस्थानः भविष्यति, यस्य निर्माणं आगामिवर्षस्य मार्चमासे आरभ्यत इति अपेक्षा अस्ति, २०२७ तमस्य वर्षस्य मेमासे च समाप्तं भविष्यति

SK hynix २०१९ तः अस्य परियोजनायाः योजनां कुर्वन् अस्ति । अस्मिन् वर्षे पूर्वं कम्पनी योङ्गिन् समूहे चत्वारि फैब्स् निर्मातुं १२० खरब वोन (प्रायः १०० अरब डॉलर) निवेशं कर्तुं प्रतिबद्धवती । अस्मिन् समये यः घोषितः सः चतुर्णां कारखानानां प्रथमः भविष्यति, शेषत्रयं तदनन्तरं चरणेषु प्रक्षेपणं भविष्यति ।

एसके हाइनिक्स इत्यनेन उक्तं यत् नूतने कारखाने "माइक्रो फैब्" इति,अर्थात् ३०० मि.मी.सिलिकॉन् वेफरं संसाधितुं शक्नोति इति शोधसुविधा ।एतेन घरेलुचिप्-सामग्री-उपकरणनिर्मातारः वास्तविक-जगति-वातावरणेषु स्व-उत्पादानाम् परीक्षणं कर्तुं शक्नुवन्ति ।

तदतिरिक्तं अस्मिन् वर्षे एप्रिलमासे एसके हाइनिक्स इत्यनेन अमेरिकादेशस्य इण्डियाना-नगरे उन्नतपैकेजिंग्-कारखानम्, कृत्रिम-बुद्धि-उत्पाद-अनुसन्धान-विकास-सुविधाः च स्थापयितुं प्रायः ३.८७ अरब-अमेरिकीय-डॉलर्-निवेशस्य योजना अपि घोषिता

एसके हाइनिक्स इत्यनेन नियामकदाखिले उक्तं यत् निवेशस्य उद्देश्यं कृत्रिमबुद्धि अर्धचालकानाम् माङ्गं पूरयितुं भविष्ये वृद्धिं सुनिश्चितं कर्तुं च अस्ति। कम्पनीयाः निर्माणप्रौद्योगिक्याः प्रमुखः किम यंग-सिक् अवदत् यत्, "योङ्गिन् औद्योगिकसमूहः एसके हाइनिक्सस्य मध्यतः दीर्घकालीनपर्यन्तं वृद्धेः आधारः भविष्यति।"

वक्तव्यस्य अनुसारं योङ्गिन्-समूहस्य क्षेत्रफलं ४२ लक्षं वर्गमीटर् अस्ति, अन्ते च अग्रिम-पीढीयाः अर्धचालकानाम् उत्पादनं कुर्वन्तः चत्वारि चिप्-कारखानानि, तथैव स्थानीय-चिप्-उद्योगे ५० तः अधिकाः लघु-कम्पनयः अपि सन्ति

विश्वस्य त्रयाणां बृहत्तमानां मेमोरी चिप् निर्मातृषु अन्यतमः इति नाम्ना एसके हाइनिक्सस्य उत्पादानाम् उपयोगः नोटबुकसङ्गणकेषु, सर्वरेषु अन्येषु च उपकरणेषु भवति अन्तिमेषु वर्षेषु एसके हाइनिक्स इत्यनेन एनवीडिया इत्यनेन सह सहकार्यं कृत्वा कृत्रिमबुद्धिविकासस्य अवसरः सफलतया गृहीतः अस्ति । अस्मिन् सप्ताहे एसके हाइनिक्स् इत्यनेन षड्वर्षेषु द्वितीयत्रिमासे सर्वाधिकं लाभः घोषितः, कृत्रिमबुद्धिचिप्सस्य माङ्गल्यं वर्धमानं च उक्तम्।

दक्षिणकोरियादेशस्य अर्धचालक-उद्योगस्य महत्त्वपूर्णाः लाभाः सन्ति । एसके हाइनिक्सस्य एषा महत्त्वाकांक्षी निवेशरणनीतिः न केवलं कम्पनीयाः प्रौद्योगिकी-नवाचारस्य अदम्य-अनुसरणं प्रतिबिम्बयति, अपितु अर्धचालकक्षेत्रे कोरिया-सर्वकारस्य सामरिकसमर्थनं अपि प्रदर्शयति कृत्रिमबुद्धिः इत्यादीनां उदयमानप्रौद्योगिकीनां विकासेन सह सियोलदेशेन अर्धचालकक्षेत्रस्य अन्वेषणस्य समर्थनार्थं विशालधनराशिः निवेशिता, यत् अधिकाधिकसरकारैः सामरिकप्रौद्योगिकीरूपेण गण्यते