समाचारं

नगरं “कृत्रिमबुद्धिः” कार्ययोजनां विमोचयति

2024-07-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कालः ""कृत्रिमबुद्धिः +" (२०२४-२०२५) इत्यस्य प्रचारार्थं बीजिंग-कार्ययोजना" (अतः परं "कार्ययोजना" इति उच्यते) प्रकाशिता बीजिंग-युवा-दैनिक-पत्रिकायाः ​​एकः संवाददाता ज्ञातवान् यत् नगरं रोबोटिक्स, शिक्षा, चिकित्सा-सेवा, संस्कृतिः इत्यादिषु पञ्चषु ​​क्षेत्रेषु अनेकाः व्यापकाः तथा च बेन्चमार्क-कृत्रिम-बुद्धि-प्रमुख-अनुप्रयोग-परियोजनानां आयोजनं कर्तुं कार्यान्वितुं च राजधानीयाः लाभप्रद-उद्योग-संसाधनानाम् वैज्ञानिक-प्रौद्योगिकी-नवीनीकरण-क्षमतायाः च उपरि निर्भरं भविष्यति | , परिवहनं च । २०२५ तमस्य वर्षस्य अन्ते यावत् एतत् नगरं विश्वस्य प्रमुखस्तरस्य बेन्चमार्कं कुर्वन्ति ५ बेन्चमार्क-अनुप्रयोग-परियोजनानि कार्यान्वितं कृत्वा, देशस्य नेतृत्वं कुर्वन्ति १० प्रदर्शन-अनुप्रयोग-परियोजनानां आयोजनं कृत्वा, व्यापक-अनुप्रयोग-संभावनाभिः सह व्यावसायिक-अनुप्रयोग-परिणामानां संख्यां प्रवर्धयित्वा ३-५-रूप्यकाणां निर्माणस्य प्रयासं करिष्यति .एकं उन्नतं, उपयोगी, स्वतन्त्रं नियन्त्रणीयं च मूलभूतं आदर्शं उत्पादं, 100 उत्तमाः उद्योगमाडलउत्पादाः तथा 1,000 उद्योगसफलताकथाः।

नगरविकाससुधारआयोगस्य दलनेतृत्वसमूहस्य उपसचिवः उपनिदेशकः च लिन् जियानहुआ इत्यनेन परिचयः कृतः यत् नगरस्य कृत्रिमबुद्धि-उद्योगस्य मूल-उत्पादन-मूल्यं २०२३ तमे वर्षे २५० अरब-युआन्-अधिकं भविष्यति ।अस्मिन् वर्षे प्रथमार्धे ७,३४८ पीएफएलओपीएस-रूप्यकाणां सार्वजनिकबुद्धिमान् कम्प्यूटिङ्ग् योजितम्, यस्य कुलपरिमाणं २०,००० PFLOPS इत्यस्मात् अधिकम् अभवत् । सम्प्रति अस्मिन् नगरे ८२ बृहत् मॉडल् ऑनलाइन-उपयोगाय पञ्जीकृताः सन्ति, ये देशस्य कुलस्य (१८३ मॉडल्) ४०% अधिकं भागं धारयन्ति, देशे प्रथमस्थानं प्राप्तवन्तः अवसरं ग्रहीतुं, गतिं सवारयितुं, बृहत् कृत्रिमबुद्धिप्रतिमानानाम् अनुप्रयोगं त्वरितुं च "कार्ययोजना" अस्तित्वं प्राप्तवती

पञ्चसु प्रमुखक्षेत्रेषु “बेन्चमार्कप्रदर्शनानि” आयोजयन्तु, कार्यान्वितुं च

प्रदर्शनं नेतृत्वं च प्रकाशयितुं "कार्ययोजना" रोबोटिक्स, शिक्षा, चिकित्सासेवा, संस्कृतिः, परिवहनं च बृहत् आदर्शकोरप्रौद्योगिकीषु सफलतां प्रवर्धयितुं, कृत्रिमबुद्धि-इञ्जिनीयरिङ्गक्षमतां वर्धयितुं, प्रमुख-उद्योगानाम् प्रौद्योगिकी-स्तरं सेवा-गुणवत्तां च सुधारयितुम्, बृहत्-माडल-उद्योग-अनुप्रयोगानाम् कृते नूतनं पारिस्थितिकीतन्त्रं निर्मातुं च। एकस्मिन् समये वैज्ञानिकसंशोधनं अन्वेषणं च, सरकारीसेवाः, औद्योगिकगुप्तचरः, वित्तीयप्रबन्धनं, स्थानिकगणना, डिजिटलविपणनम्, न्यायिकसेवाः, रेडियोदूरदर्शनमाध्यमाः, विद्युत्सुरक्षा, सामग्रीसुरक्षा च समाविष्टाः १० उद्योगखण्डेषु केन्द्रीकृत्य वयं नगरपालिकायाः ​​समर्थनं करिष्यामः उद्योगाधिकारिणः, प्रासंगिकजिल्हाः, उद्योग-अनुप्रयोग-कम्पनयः तथा च बृहत्-माडल-कम्पनयः परिदृश्य-कार्यन्वयने सामान्य-कठिनताः भङ्गयितुं मानकीकृत-, प्रतिकृति-योग्य-सामान्यीकरणीय-बृहत्-माडल-उद्योग-अनुप्रयोग-कार्यन्वयन-मार्गान् अन्वेष्टुं च सम्बद्धाः युग्मिताः च भवन्ति

"कृत्रिमबुद्धिः + शिक्षा" इत्यस्य क्षेत्रं बीजिंगनगरे उच्चगुणवत्तायुक्तानि शिक्षणप्रकरणाः, हस्तपुस्तिकासामग्रीः, शिक्षणपद्धतयः अन्यशिक्षणज्ञानं च एकत्रयितुं केन्द्रीक्रियते यत् अन्तरविषयं तथा पार-विद्यालयशिक्षां बृहत् आदर्शमञ्चं संवर्धयिष्यति build a medical supervision mechanism "बीजिंग डॉक्टर" चिकित्सा मॉडल मञ्चः नवीनतां, अस्पतालानां चिकित्सकानाञ्च कृते वैज्ञानिकसंशोधनपरिणामानां संतुलितं आयं, तथा च अस्पतालसूचनाप्रणालीनां बुद्धिमान् उन्नयनं च संयोजयति, "कृत्रिमबुद्धिः + संस्कृतिः" साहित्यिककार्यं, ऐतिहासिकभवनानि, एकत्र आनयिष्यति सांस्कृतिक अवशेषाः, दर्शनीयस्थलसूचना इत्यादयः उच्चगुणवत्तायुक्ताः सांस्कृतिकपर्यटनदत्तांशः नागरिकान् पर्यटकान् च व्यक्तिगतं, कुशलं सुविधाजनकं च सांस्कृतिकं पर्यटनसेवाः प्रदातुं सांस्कृतिकबृहत्-परिमाणस्य आदर्शसेवामञ्चस्य समर्थनं करोति "कृत्रिमबुद्धिः + परिवहनं" अनुकरणं जनयिष्यति बृहत्-परिमाणस्य आदर्शेषु आधारितं मार्गं, वाहनम्, जनानां प्रवाहः, मौसमः च इत्यादीनि आँकडानि स्वायत्त-वाहन-चालन-अनुकरण-प्रशिक्षणं त्वरयन्ति, वाहन-मार्ग-मेघ-जाल-एकीकरण-प्रौद्योगिकी-मार्गान् अनुकूलयन्ति, बुद्धिमान्, कुशलं, सुरक्षितं च नगरीय-परिवहन-जालं निर्मान्ति

व्यावसायिक अनुप्रयोगानाम् दृष्ट्या लिन् जियानहुआ उल्लेखितवान् यत् नगरं लघुचीराभ्यः वास्तविकजीवनस्य परिदृश्येभ्यः च आरभ्यते, उद्योगस्य हॉटस्पॉट्-सामाजिक-चिन्तानां विषये ध्यानं दास्यति, उद्योग-अनुप्रयोगेषु बृहत्-माडल-प्रौद्योगिकी-नवीनीकरणस्य सक्षमीकरण-भूमिकायाः ​​पूर्णं भूमिकां दास्यति, तथा च बृहत्-माडल-अनुप्रयोगस्य सङ्ख्यायाः संवर्धनार्थं उद्योग-उद्यमेषु अवलम्बन्ते । अर्थशास्त्रस्य सूचनाप्रौद्योगिक्याः च नगरपालिकायाः ​​मुख्यार्थशास्त्रज्ञः ताङ्ग जियाङ्गुओ इत्यनेन परिचयः कृतः यत् नगरं शिक्षा, चिकित्सा, संस्कृतिः अन्येषु उद्योगेषु च अनुप्रयोगपरिदृश्यानां विभाजनं प्रति केन्द्रितं भवति, तथा च बृहत् आदर्श उद्यमानाम्, प्रणाली एकीकरणसेवाप्रदातृणां, उद्योगस्य उपयोक्तृणां इत्यादीनां समर्थनं करोति बृहत् मॉडल एपीआई इन्टरफेस् कॉल् तथा क्लाउड् मॉडल् ट्यूनिङ्ग्, मॉडल् निजीकरणं परिनियोजनं च अन्यं कार्यं कर्तुं, प्रमुखसमस्यानां निवारणाय बृहत् मॉडल् कम्पनीनां तथा उपकरणनिर्मातृणां समर्थनं कर्तुं तथा सङ्गणक, मोबाईलफोन, गृहउपकरणं, तथा च वाहनम् इत्यादीनां नूतनानां हार्डवेयरटर्मिनलानां परितः एम्बेडेड् बृहत् मॉडल् विकसितुं तथा च घटकानां बुद्धिमान् प्रणालीनां च अनुप्रयोगः।

सम्पूर्णे नगरे नियमितरूपेण संयुक्तसंशोधनविकासमञ्चानां आग्रहः भविष्यति

"कार्ययोजना" इत्यनेन इदमपि उल्लेखितम् यत् उद्योगसंसाधनानाम् उच्चगुणवत्तायुक्तानां च आँकडानां एकीकरणेन, उद्योगस्य परिदृश्यस्य आवश्यकतां उद्घाट्य, निर्माणं च कृत्वा संयुक्तं अनुसंधानविकासमञ्चस्य निर्माणं करणीयम् अस्ति a joint R&D environment, we can attract and gather advantageous innovation teams , संयुक्तरूपेण कृत्रिमबुद्धि उद्योगस्य अनुप्रयोगं कार्यान्वयनञ्च प्रवर्तयितुं शक्नुमः।

"अस्मिन् वर्षे एप्रिलमासे Zhongguancun मञ्चे बीजिंग आर्टिफिशियल इन्टेलिजेन्स एप्लिकेशन परिदृश्य संयुक्त अनुसन्धानविकासमञ्चस्य आग्रहः प्रारब्धः, तथा च मञ्चनिर्माणस्य प्रथमसमूहस्य आयोजनं सम्प्रति क्रियते। मञ्चः उद्योगस्य उपयोक्तृन्, उद्यमानाम्, विश्वविद्यालयाः तथा शोधसंस्थाः, प्रौद्योगिकीसंशोधनविकासं च प्रदातुं, परिदृश्यसत्यापनं, उपलब्धिरूपान्तरणं, प्रतिभाप्रशिक्षणं च इत्यादीनां एकीकृतसेवानां एआइ-अनुप्रयोगस्य कार्यान्वयनस्य 'अन्तिममाइलस्य' सेतुः भवति," नगरविज्ञानस्य सूचनाप्रौद्योगिकीविभागस्य निदेशकः हान जियानः च प्रौद्योगिकी आयोगः तथा झोंगगुआनकुन् प्रबन्धन समितिः, नगरस्य संयुक्तसंशोधनविकासमञ्चस्य निर्माणं प्रवर्तयति स्म, तथा च मञ्चानुप्रयोगस्य शर्ताः प्रवर्तयन्ति ये उद्योगप्रयोक्तारः आवेदने अग्रणीः भवन्ति, तेषां स्वस्व उद्योगेषु उच्चः उद्योगप्रभावः भवितुं आवश्यकः भवति उच्चगुणवत्तायुक्तस्य उद्योगदत्तांशस्य एकः निश्चितः स्केलः सम्बन्धित-उद्योगेषु उच्च-गुणवत्तायुक्त-उद्योग-आँकडानां संचयस्य माध्यमेन, परिदृश्यानि, कम्प्यूटिंग-शक्तिः अन्ये च संसाधनाः मॉडल-ट्यूनिङ्ग-उत्पाद-सत्यापनं कर्तुं बृहत्-माडल-नवीन-उद्यमानां समर्थनं कुर्वन्ति अग्रणी-एककस्य अन्तः प्रयोक्तुं प्राथमिकता दीयते, यत् प्रभावीरूपेण प्रदर्शन-प्रभावं निर्मातुम् अर्हति तथा च सम्पूर्ण-उद्योगे शीघ्रं विकिरणं कर्तुं शक्नोति, यत् नूतन-उत्पादानाम्, नवीन-अनुप्रयोगानाम् च कार्यान्वयनस्य प्रवर्धने सहायकं भवति, अस्य प्रबलः प्रचार-प्रदर्शन-प्रभावः भवति अत्र सम्मिलितक्षेत्रेषु सर्वकारीयकार्याणि, वित्तं, औद्योगिकं उन्नयनं, चिकित्सासेवा, सांस्कृतिकपर्यटनं, शिक्षा, स्मार्टनगराः इत्यादयः सन्ति, परन्तु एतेषु एव सीमिताः न सन्ति । नगरीयविज्ञानप्रौद्योगिकीआयोगः तथा च झोङ्गगुआनकुन् प्रबन्धनसमितिः उद्योगविशेषज्ञानाम् आयोजनं करिष्यन्ति येन आवेदकस्य आधारस्य उद्योगप्रभावः, अनुप्रयोगसंभावनाः, आँकडाशासनं च अन्येषां पक्षेषु व्यापकरूपेण विचारः करिष्यन्ति, समर्थनार्थं च सर्वोत्तमानां चयनं करिष्यन्ति।

"अग्रे चरणे नगरीयविज्ञानप्रौद्योगिकीआयोगः, झोङ्गगुआकुन् प्रबन्धनसमितिः च नियमितरूपेण सम्पूर्णे नगरे संयुक्तसंशोधनविकासमञ्चान् याचयिष्यन्ति। 'परिपक्वबैचः, स्टार्टअपबैचः' इति सिद्धान्तानुसारं ते विज्ञानप्रौद्योगिकीप्रदानं करिष्यन्ति योजनापरियोजनानि, वित्तं, प्रतिभाः, उद्यानानि, बौद्धिकसम्पत्त्याः अधिकाराः, आदानप्रदानं च सहकार्यं च अन्यसमर्थननीतयः मञ्चनिर्माणानुप्रयोगपरिदृश्यानां प्रचारं करिष्यन्ति, वैज्ञानिकप्रौद्योगिकीसाधनानां परिवर्तनं पूर्णं करिष्यन्ति, बृहत्परिमाणे उद्योगप्रदर्शनानुप्रयोगाः च निर्मास्यन्ति" इति हान जियानः अवदत्।

विभिन्नेषु उद्योगेषु क्षेत्रेषु च मूलभूतबृहत्प्रतिमानानाम् अनुप्रयोगस्य समर्थनं कुर्वन्तु

"कार्ययोजना" अनुप्रयोगविकासस्य मूलतत्त्वानां यथा कम्प्यूटिंगशक्तिः, आँकडा, एल्गोरिदम्, निधिः, मञ्चाः, प्रतिभाः च इत्यादीनां परितः षट्पक्षेषु सुरक्षापरिहाराः अग्रे स्थापयति, तथैव प्रमुखाः कठिनाः च विषयाः तेषु संसाधनप्रतिश्रुतिस्य दृष्ट्या स्पष्टं भवति यत् एतत् नगरं उद्यमबृहत्माडलप्रशिक्षणाय तथा उपयोक्तृ-एकक-बृहत्-माडल-नियोजनाय सुविधाजनकं सर्वव्यापीं च कम्प्यूटिंग-शक्ति-समर्थनं प्रदातुं बीजिंग-कम्प्यूटिंग-शक्ति-अन्तर-संयोजनस्य संचालन-सेवा-मञ्चस्य निर्माणं, संचालनं च करिष्यति बीजिंग-आँकडा-अन्तर्निर्मित-अग्रणी-क्षेत्रस्य उपरि अवलम्ब्य वयं सुरक्षितं विश्वसनीयं च आँकडा-स्थानं निर्मास्यामः तथा च उद्यमानाम् संस्थानां च मार्गदर्शनं करिष्यामः यत् ते उच्च-मूल्यक-उद्योग-आँकडान् उद्घाटयितुं एकत्रितुं च शक्नुवन्ति |. बृहत् आदर्शप्रशिक्षणार्थं कम्प्यूटिंगशक्तिः, आँकडा, विकाससाधनं, मुक्तस्रोतसमुदायः च इत्यादीनि संसाधनानि प्रदातुं आँकडाप्रशिक्षणमूलस्य निर्माणं कुर्वन्तु । आँकडावर्गीकरणं श्रेणीबद्धनियन्त्रणं च "नियामकवालुकापेटी" तन्त्रं च प्रवर्तयन्तु । विभिन्नेषु उद्योगेषु मूलभूतबृहत्प्रतिमानानाम् प्रचारस्य अनुप्रयोगस्य च समर्थनं कुर्वन्तु, उपविभक्तानाम् उद्योगस्य ऊर्ध्वाधरबृहत्प्रतिमानानाम् प्रशिक्षणं त्वरितुं आधाररूपेण स्वतन्त्रानां नियन्त्रणीयानां च मूलभूतबृहत्प्रतिमानानाम् उपयोगं प्रोत्साहयन्ति, तथा च बृहत्प्रतिमानअनुप्रयोगसाधनशृङ्खलायां सुधारं कुर्वन्ति। मुक्तस्रोत उच्च-पैरामीटर् स्वतन्त्रं नियन्त्रणीयं च मूलभूतं बृहत् मॉडलं प्रोत्साहयन्तु, मॉडलस्य तथा डाटा सेट् होस्टिंग् क्लाउड् सेवा मञ्चानां निर्माणस्य समर्थनं कुर्वन्तु, विकासकसाझेदारी सहकार्यं च प्रवर्धयन्तु

"वर्तमानस्य बृहत् मॉडल प्रौद्योगिक्याः द्रुतविकासस्य पूर्णतया अनुकूलतां प्राप्तुं, अस्माभिः न केवलं मूलभूतमाडलस्य द्रुतपुनरावृत्तिः प्रति ध्यानं दातव्यं, अपितु अनुप्रयोगपरिदृश्यानां द्रुतपुनरावृत्तिः अपि प्रवर्धितव्या, लिन् जियानहुआ इत्यनेन उल्लेखितम् यत् "कार्ययोजनायाः" कार्यान्वयनचक्रम्। अस्मिन् वर्षे अग्रिमे च वर्षे अस्ति, यत् वस्तुतः एकवर्षं यावत्, अनुप्रयोगानाम् कार्यान्वयनस्य त्वरिततायाः आवश्यकतायाः कारणात् एव, यथा मूलभूतप्रतिरूपस्य बुद्धिस्तरः निरन्तरं सुधरति, अनुप्रयोगः मॉडल् तथा मार्गाः अपि द्रुतगत्या पुनरावर्तनीयरूपेण विस्तारिताः भवितुमर्हन्ति भविष्ये वयं प्रासंगिकसमर्थनपरिहारानाम् सारांशं निरन्तरं करिष्यामः, निरन्तरं च सुधारं करिष्यामः। अग्रिमे चरणे नगरपालिकाविकाससुधारआयोगः नीतिव्याख्यायां समर्थनसमर्थने च उत्तमं कार्यं कर्तुं प्रासंगिक-एककैः सह कार्यं करिष्यति, "कार्ययोजना" इत्यत्र निर्दिष्टानां बेन्चमार्क-प्रदर्शन-अनुप्रयोग-परिदृश्यानां चयनार्थं समर्थनस्य निश्चित-अनुपातं प्रदास्यति, तथा गतिशीलभण्डारस्य तथा रोलिंग कार्यान्वयनस्य माध्यमेन परियोजनानां समूहस्य योजनां कुर्वन्ति , एकं बैचं परिपक्वं कुर्वन्ति, एकं बैचं कार्यान्वयन्ति, तथा च अधिकविविधं समृद्धं च दृश्यनिर्माणं कृत्वा अस्मिन् नगरे कृत्रिमबुद्धिबृहत्माडलस्य अभिनवप्रयोगं प्रवर्धयन्ति।पाठ/संवाददाता वू वेन्जुआन