समाचारं

Overwatch 2 6V6 मोड् पुनः कथं प्रवर्तयितुं शक्यते इति अन्वेषणं कुर्वन् अस्ति

2024-07-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यदा "Overwatch 2" इति प्रारम्भः अभवत् तदा मुक्तस्वरूपे परिवर्तनस्य अतिरिक्तं तस्य बृहत्तमः परिवर्तनः 6V6 गेम मोड् परित्यज्य 5V5 इति परिवर्तनम् आसीत्, येन किञ्चित् विवादः उत्पन्नः


अधुना एव "Overwatch 2" इति क्रीडानिर्देशकः Aaron Keller इत्यनेन आधिकारिकजालस्थले एकः दीर्घः लेखः प्रकाशितः, यस्मिन् "Overwatch" श्रृङ्खलायां केषाञ्चन परिवर्तनानां विवरणं दत्तम्, तथा च 6V6 तः 5V5 -पर्यन्तं संक्रमणस्य कारणानि व्याख्यातुं केन्द्रितम्, तथैव 6V6 इत्यस्य पुनः परिचयस्य योजना च भविष्ये ।


एरोन् केलरस्य मते 6V6 इत्यस्य बृहत्तमा समस्या पङ्क्तिकरणतन्त्रम् अस्ति । यतो हि क्रीडकानां क्रीडायां नायकप्रकारस्य अनुसारं पङ्क्तिस्थापनस्य आवश्यकता भवति (एषा आवश्यकता अपि क्रीडायां प्रमुखपरिवर्तनेषु अन्यतमः अस्ति), तथा च टङ्कप्रकारस्य क्रीडकानां संख्या अल्पा अस्ति, अतः 6V6 मोड् यस्मिन् टङ्कक्रीडकद्वयस्य आवश्यकता भवति तस्य दीर्घपङ्क्तिः भवति problem.(विशेषतः क्षतिप्रधाननायकानां कृते)।

अस्य कृते एरोन् केलर इत्यनेन ओवरवाच् इत्यस्य प्रथमद्वितीयपीढीयाः खिलाडयः पङ्क्तिसमयस्य सांख्यिकीयतुलनासारणी प्रदत्ता नायकक्रीडकाः)।


तथापि, एरोन् केलरः 6V6 मोडस्य मूल्यं पूर्णतया न अङ्गीकृतवान् यद्यपि 5V5 खिलाडयः तेषां व्यक्तिगतपात्रेषु अधिकं स्वायत्ततां दास्यति, 6V6 अधिकं दलमूल्यं निर्मातुम् अर्हति, तथा च अधिकाः खिलाडयः अधिकानि आनन्ददायकानि क्रीडाः अपि निर्मास्यन्ति अराजकम् अतिशयोक्तिपूर्णं च भावः, येन क्रीडायां क्रीडकानां उपरि दबावः अपि किञ्चित्पर्यन्तं न्यूनीकरिष्यते ।

तदतिरिक्तं यतः क्रीडकाः सर्वदा 6V6 मोड् इत्यस्य विषये आकृष्टाः आसन्, अतः एरोन् केलरः अवदत् यत् सः सम्प्रति 6V6 मोड् इत्यस्य पुनः परिचयं कथं क्रीडायां कर्तव्यमिति अन्वेषयति, परन्तु एतत् किञ्चित् समयं गृह्णाति


बृहत्तमा समस्या क्रीडायाः तकनीकीप्रदर्शनम् (फ्रेम रेट् तथा स्मृतिसीमानां सन्दर्भं दत्त्वा केषाञ्चन पुरातनप्रणालीनां यन्त्राणां च कृते स्वस्य इष्टतमस्थितिं प्राप्तुं, पूर्णतायै अनुकूलनस्य अनेकाः ऋतूः भवितुं शक्नुवन्ति

परन्तु एरोन् केलरः अन्ततः अवदत् यत् सः आगामिषु कतिपयेषु सप्ताहेषु परीक्षणं करिष्यति तथा च खिलाडीसमुदायस्य रुचिं मूल्याङ्कयिष्यति यत् 5V5 तथा 6V6 इत्येतयोः मध्ये मुद्देषु सन्तुलनं कथं करणीयम् इति निर्णयं करिष्यति।