समाचारं

अर्थशास्त्री रेन जेपिङ्गः - व्याजदरेषु कटौतीयाः तरङ्गः आगच्छति, केन्द्रीयबैङ्कस्य हाले कृतानि गहनकार्याणि कथं अवगन्तुं शक्यन्ते

2024-07-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पाठः - रेन् जेपिङ्गस्य दलम्

घटना

२५ जुलै दिनाङ्के केन्द्रीयबैङ्केन घोषितं यत् मासस्य अन्ते बङ्कव्यवस्थायां उचितं पर्याप्तं च तरलतां स्थापयितुं २५.१ अरब युआन् नियतदरेण, परिमाणनिविदाविधिं २५ जुलै दिनाङ्के प्रारब्धम्विपर्यय रेपो संचालन, परिचालनव्याजदरः १.७०% अस्ति । तदतिरिक्तं व्याजदरनिविदाद्वारा २०० अरब युआन् मध्यमकालीनऋणसुविधा (MLF) परिचालनं कृतम्, यत्र परिचालनव्याजदरः २.३०% आसीत्

जुलैमासस्य २५ दिनाङ्के चीननिर्माणबैङ्कस्य, चीननिर्माणबैङ्कस्य, डाकसेवायाश्च षट् प्रमुखबैङ्काः एकस्मिन् एव समये निक्षेपव्याजदराणि न्यूनीकृतवन्तः । तेषु त्रिमासस्य, अर्धवर्षीयस्य, एकवर्षीयस्य च एकमुष्टिनिक्षेपस्य, निष्कासनस्य च सूचीकरणस्य दराः सर्वे १० आधारबिन्दुभिः न्यूनीकृताः, क्रमशः द्विवर्षीयाः, त्रिवर्षीयाः, १.३५% च वर्ष, तथा पञ्चवर्षीय एकमुश्तनिष्कासन तथा सूचीकरणव्याजदरेषु सर्वेषु क्रमशः १.४५%, १.७५%, १.८% च न्यूनीकृता ।

मूलविचाराः

वर्तमान नीतिचिन्तनं परिवर्तितम्, नीतिकेन्द्रं च विनिमयदराणां व्याजदराणां च स्थिरीकरणात् विकासस्य स्थिरीकरणस्य, रोजगारस्य स्थिरीकरणस्य च कृते वयं व्याजदरेषु कटौतीयाः नूतनतरङ्गस्य सामनां कुर्मः। 22 जुलै दिनाङ्के ओएमओ, एलपीआर, एसएलएफ इत्येतयोः एकीकृतं न्यूनीकरणं कृत्वा 25 जुलै दिनाङ्के एमएलएफ-व्याजदरेषु 20बीपी-कटाहस्य घोषणा अभवत्।एकस्मिन् समये द्विवारं एमएलएफ-सञ्चालनं दुर्लभम् अस्ति, षट् प्रमुखाः राज्यस्वामित्वयुक्ताः बङ्काः निक्षेपसूचीव्याजदरे न्यूनीकरणस्य घोषणां कृतवन्तः निक्षेपानुसारं अवधिः १०-२०bp न्यूनीकृता अस्ति। यद्यपि अर्थव्यवस्था अद्यापि बहुविधलक्ष्यप्रतिबन्धानां सम्मुखीभवति तथापि वयं द्रष्टुं शक्नुमः यत् नीतयः सक्रियरूपेण स्थानं मुक्तं कुर्वन्ति, विकासस्य स्थिरीकरणस्य स्पष्टसंकेतान् मुक्तं कुर्वन्ति, विपण्यविश्वासं च वर्धयन्ति।

केन्द्रीयबैङ्केन अद्यतनव्याजदरे कृतं गहनं कथं अवगन्तुं शक्यते?

आन्तरिकरूपेण अस्माभिः आन्तरिकमाङ्गं सक्रियीकरणार्थं समयविण्डो ग्रहीतव्यम्।तृतीयकेन्द्रीयसमित्याः बैठक्या "पूर्णवर्षस्य आर्थिकसामाजिकविकासलक्ष्याणि अविचलतया प्राप्तुं" इति प्रकाशितम्सकल घरेलू उत्पादविकासस्य दरः ५% अस्ति, यस्य समर्थनं मूलतः निर्यातेन विनिर्माणनिवेशेन च भवति भविष्ये बाह्यमागधाः अधः गमनस्य दबावस्य सामनां करिष्यन्ति तथा च व्यापारस्य अनिश्चितता वर्धते इति अस्माभिः वर्तमानस्य बहुमूल्यसमयविण्डो इत्यस्य उपयोगः घरेलुमागधां सक्रियं कर्तुं उपभोगं मूल्यं च वर्धयिष्यति .

बाह्यरूपेण विश्वं व्याजदरकटनस्य नूतनं दौरं प्रारभते। २०२४ तमे वर्षात् कनाडा, स्विट्ज़र्ल्याण्ड्, स्वीडेन्, यूरोपीय-केन्द्रीयबैङ्कः च फेडरल् रिजर्व्-सङ्घस्य महङ्गानि न्यूनीकर्तुं, व्याजदरेषु कटौतीयाः अपेक्षाः वर्धिताः, सामान्यतया च विपण्यं व्याजदरेषु कटौतीं कर्तुं "बन्दूकं कूर्दितवन्तः" वर्षस्य अन्तः । आरएमबी-विनिमयदरः सुदृढः अभवत्, विनिमयदरस्य बाधाः अपि अधिकं दुर्बलाः अभवन् । भविष्यस्य मौद्रिकनीतिः मम आधिपत्यं भविष्यति।

व्याजदरे कटौती उपयोगी अस्ति वा ? कार्यं करोति! प्रथमं ऋणव्याजभारं न्यूनीकर्तुं उद्यमानाम् निवासिनः च वित्तपोषणस्य आवश्यकतां वर्धयितुं च। द्वितीयं मूल्यवर्धनं यद्यपि नाममात्रव्याजदराणि न्यूनीभवन्ति तथापि मन्दमूल्यानां अभावेऽपि वास्तविकव्याजदराणि अद्यापि अधिकाः सन्ति, मन्दमूल्यानां स्थितिः च प्रबन्धनीया। तृतीयः निवासीनां तुलनपत्राणां मरम्मतं भवति निवासीक्षेत्रं अनिश्चितरोजगारस्य आयस्य च स्थितिः, सम्पत्तिमूल्यानां संकुचनादिभिः सह सम्मुखीभवति जोखिमस्य भूखः संकुचितः अस्ति, उच्चवृद्धि-इक्विटी-आदि-सम्पत्त्याः च धनं न्यूनतया प्रवाहितम् अस्ति -जोखिमसम्पत्तयः यथा बैंकनिक्षेपाः, उच्चलाभांशः, तथा च सरकारीबाण्ड्समुच्चयः पूंजीबाजारं, उपभोगं, निवेशं, उत्पादनं च अन्यक्षेत्रेषु जोखिमान् अधिकं प्रसारयिष्यति।

वृद्धिं स्थिरीकर्तुं केवलं व्याजदरे कटौतीयां न अवलम्बते, अपितु प्रोत्साहनसङ्कुलस्य आवश्यकता भवति । जुलैमासे पोलिट्ब्यूरो-समागमेन अद्यापि शिथिलाः संकेताः प्रसारिताः भविष्यन्ति इति अपेक्षा अस्ति। रिजर्व-आवश्यकतासु व्याजदरेषु च कटौतीं निरन्तरं कर्तुं, वास्तविकव्याजदरेषु न्यूनीकर्तुं, विद्यमानबन्धकव्याजदरेषु न्यूनीकरणाय, अचलसम्पत्क्रयणप्रतिबन्धानां पूर्णतया उदारीकरणं, आवासबैङ्कक्रयणस्य आरक्षप्रयासानां च वर्धनं, पुनर्स्थापनस्य त्वरिततायै व्ययविस्तारार्थं राजकोषनीतीनां समन्वयः च निरन्तरं कर्तुं अनुशंसितम् अस्ति निगमस्य निवासीनां च तुलनपत्राणां। पुनः स्वस्थः भवतु, करभारं न्यूनीकरोतु, आत्मविश्वासं वर्धयतु च सुवर्णापेक्षया आत्मविश्वासः अधिकः महत्त्वपूर्णः अस्ति।

पाठ

1. एमएलएफ व्याजदरकटनस्य कथं व्यवहारः करणीयः : न्यूनीकरणस्य अनुसरणं कुर्वन्तु तथा च स्थिरवृद्धेः संकेतं विमोचयन्तु

१) मौद्रिकनीतिरूपरेखां परिवर्तयितुं समयः भवति, एमएलएफस्य स्थितिः च दुर्बलतां प्राप्तवती, परन्तु अद्यापि मुख्यव्याजदरलंगरः एव अस्ति । मौद्रिकनीतिनियन्त्रणरूपरेखायां परिवर्तनं प्रचलति यद्यपि केन्द्रीयबैङ्केन स्पष्टीकृतं यत् ओएमओव्याजदरेण नीतिव्याजदराणां नूतनः लंगरः अस्ति तथापि बहवः व्याजदराः अद्यापि अल्पकाले एव एमएलएफ-सम्बद्धाः सन्ति जूनमासपर्यन्तं एमएलएफ-शेषः ७.०७३ अर्ब-युआन् आसीत्, यत् ऐतिहासिक-उच्च-स्तरस्य आसीत्, सम्पूर्णस्य बैंक-उद्योगस्य देयतानां प्रायः १.८% भागः च आसीत् मात्रा मूल्यं च द्वयमपि सूचयति यत् एमएलएफ दीर्घकालं यावत् अन्तर-बैङ्क-बाजारस्य तरलतां प्रभावितं कर्तुं स्वस्य क्षमतां निर्वाहयिष्यति बेन्चमार्क-व्याजदराणां आदान-प्रदानं रात्रौ एव न प्राप्यते, अपितु पदे पदे क्रियते, प्रथमं स्थापनं कृत्वा ततः भङ्गः।

२) समयविण्डो जप्त्वा विपण्यां तरलतां प्रविशतु। जूनमासे अमेरिकी-आर्थिक-आँकडानां कारणेन व्याज-दर-कटाहस्य अपेक्षाः अधिकाः अभवन्, येन मम देशस्य मौद्रिक-नीते विनिमय-दर-बाधाः उद्घाटिताः । आन्तरिक अर्थव्यवस्था दुर्बलं वित्तपोषणं च अपर्याप्तं भवति, आन्तरिकमाङ्गं उत्तेजितुं च दृढव्याजदरे कटौतीयाः आवश्यकता वर्तते । तस्मिन् एव काले जुलैमासे "बृहत् वित्त-कर-मासः" तरलतां अवशोषयिष्यति, अगस्त-मासात् वर्षस्य अन्ते यावत् बहुसंख्याकाः एमएलएफ-सङ्घटनानाम् अवधिः समाप्तः भविष्यति तदतिरिक्तं केन्द्रीयबैङ्कः निवारणाय नियन्त्रणाय च सर्वकारीय-बाण्ड्-विक्रयणं कर्तुं शक्नोति दीर्घकालीनव्याजदरजोखिमाः, येषां सर्वेषां तरलतायाः माङ्गल्याः अपेक्षाः आगताः सन्ति ।

३) विधिः मुख्यतया पूरकं न्यूनीकरणं, समयः अपेक्षां अतिक्रमति, तीव्रता च अधिका भवति।

मुख्यतया अवनयनस्य पूर्तिं कर्तुं नूतनानि अस्थायीकार्यक्रमाः योजिताः भवन्ति । अस्मिन् मासे १५ दिनाङ्के नियमितरूपेण एमएलएफ-विण्डो-सञ्चालनं तस्याः एव राशियाः निरन्तरता अस्ति, एतत् च एमएलएफ-सञ्चालनं अतिरिक्तं २०० अरब-तरलता-इञ्जेक्शन् अस्ति विगतत्रिषु वर्षेषु प्रथमं अपरम्परागतं विमोचनं मुख्यतया न्यूनीकरणस्य पूर्तिं कर्तुं भवति तस्मिन् एव काले यथा मासे नवीनतमः दरकटनः अभवत्, तथैव एतत् दर्शयति यत् केन्द्रीयबैङ्कः स्वनीतिं दुर्बलं करोति।

तीव्रता तुल्यकालिकरूपेण प्रबलं भवति, शिथिलतायाः संकेतः च दृढः भवति । २० बीपी व्याजदरे कटौती इतिहासे सर्वाधिकं बृहत् दरकटनम् अस्ति तथा च सोमवासरे ओएमओ तथा एलपीआर द्वारा १० बीपी दरकटनात् अधिकम् अस्ति। मात्रायाः दृष्ट्या २०२४ तः एमएलएफ-मध्ये ० शुद्धनिवेशस्य लयं भङ्गयति ।एतस्य निवेशस्य अनन्तरं एमएलएफ-मध्ये शुद्धनिवेशः १९५ अरब युआन् यावत् वर्धितः

४) प्रभावः : संकेतस्य महत्त्वं वास्तविकमहत्त्वात् अधिकं प्रबलं भवति, नीतिमार्गदर्शनं मुक्तं करोति ।

संकेतः यथार्थतः यत् अस्ति तस्मात् अधिकं बलिष्ठः भवति । एमएलएफ ओएमओ तथा एलपीआर ब्याजदरे कटौतीयाः अनन्तरं पूरककटौती अस्ति एमएलएफ व्याजदरे कटौतीयाः प्रभावं पूर्णतया अवशोषितवान् अस्ति एमएलएफ व्याजदरेषु कटौती वर्तमानस्य एकवर्षीयस्य अन्तरबैङ्कव्याजप्रमाणपत्रस्य अपेक्षया अद्यापि अधिका अस्ति प्रायः २% इति दरः । उत्तेजनाप्रभावः सीमितः भवति । परन्तु अपेक्षां अतिक्रम्य बलस्य समयः अद्यापि सकारात्मकसंकेतमहत्त्वं आनयति ।

दीर्घकालीनप्रभावः अस्ति यत् केन्द्रीयबैङ्कः नूतनमौद्रिकनीतिरूपरेखायाः संचरणमार्गं "प्रदर्शयति" तथा च एमएलएफनीतिव्याजदरस्य वर्णः पतला भवतिपूर्वं एमएलएफः मुद्रापक्षे एलपीआरव्याजदरं प्रत्यक्षतया प्रभावितं करोति स्म,बन्ध १० वर्षीयः कोषबन्धनव्याजदरः अप्रत्यक्षरूपेण निक्षेपव्याजदरं प्रभावितं करोति, तस्मात् एकत्रितरूपेण मुद्राविपण्यं, बन्धकविपण्यं, निक्षेप-ऋणपूञ्जीबाजारं च प्रभावितं करोति, येन महत्त्वपूर्णः नीतिव्याजदरः भवति परन्तु एमएलएफ तथा एलपीआर इत्येतयोः बहुविधविषमसञ्चालनानन्तरं मूलप्रभावमार्गस्य प्रभावः सीमितः अभवत्, एमएलएफनीतिव्याजदरस्य वर्णः च क्षीणः अभवत् अस्मिन् सप्ताहे केन्द्रीयबैङ्कसञ्चालनं नूतनमौद्रिकनीतिरूपरेखायाः संचरणमार्गं "प्रदर्शयति": 7-दिवसीयः ओएमओव्याजदरः मुद्रापक्षे एलपीआरव्याजदरं प्रत्यक्षतया प्रभावितं करोति, अप्रत्यक्षरूपेण निक्षेपसूचीव्याजदरं संयोजयति, एमएलएफव्याजदरपूरकं च करोति इदम्‌। मौद्रिकनीतिव्याजदररूपरेखायाः समायोजनस्य नीतिदिशा स्पष्टा अस्ति ।

2. निक्षेपव्याजदरेषु सामूहिककमीकरणस्य कथं व्यवहारः करणीयः : बङ्कानां शुद्धव्याजमार्जिनस्य दबावस्य निवारणम्

१) कारणम् : शुद्धव्याजमार्जिनं अभिलेखनिम्नतमं यावत् निरन्तरं न्यूनं भवति, तथा च बङ्काः अधिकसञ्चालनदबावे सन्ति।

अस्मिन् वर्षे प्रथमत्रिमासे,वाणिज्यिक बैंक औसतं शुद्धव्याजमार्जिनं १.५४% आसीत्, यत् गतवर्षस्य चतुर्थे त्रैमासिके १५bp न्यूनीकृतम्, इतिहासस्य न्यूनतमस्तरं यावत् संकुचितं कृत्वा १.८% शुद्धव्याजमार्जिनस्य चेतावनीरेखायाः अधः पतितम् तदतिरिक्तं अस्मिन् वर्षे एप्रिलमासे नियामकप्राधिकारिभिः बङ्कैः अवैधरूपेण हस्तचलितव्याजदेयतासु सुधारः कृतः, येन प्रभावीरूपेण व्याजव्ययस्य न्यूनीकरणं जातम्, तस्य प्रभावः च निक्षेपव्याजदरेषु न्यूनतायाः समीपे आसीत् २०२४ तमे वर्षे प्रथमत्रिमासे वाणिज्यिकबैङ्कानां शुद्धलाभेषु वर्षे वर्षे ०.६६% वृद्धिः अभवत्, यत् २०२३ तमे वर्षे वर्षे वर्षे ३.२४% इत्यस्मात् प्रायः २.६ प्रतिशताङ्कस्य न्यूनता अभवत् प्रमुखराज्यस्वामित्वयुक्तानां बङ्कानां शुद्धलाभः नकारात्मकवृद्धिपरिधिं प्रति स्थानान्तरितः अस्ति । व्याजदरकटनस्य सन्दर्भे शुद्धव्याजमार्जिनस्य दबावं न्यूनीकर्तुं बङ्कानां दायित्वव्ययस्य न्यूनीकरणस्य आवश्यकता प्रेरणा च भवति

२) विधिः - मध्यमदीर्घकालीननिक्षेपव्याजदराणि अपि अधिकं न्यूनीभवन्ति, लघुमध्यमआकारस्य च बङ्काः अपि तस्य अनुसरणं करिष्यन्ति इति अपेक्षा अस्ति।

अस्मिन् वर्षे आरम्भात् व्याजदरेषु कटौतीनां द्वौ दौरौ कृतौ निक्षेपव्याजदरेषु न्यूनीकरणस्य नूतनचक्रं आरभ्यते, मध्यमदीर्घकालीन-स्टॉक-व्याजदरेषु अपि अधिकं पतनं भवितुम् अर्हति अस्मिन् वर्षे आरम्भात् एव बैंक-स्टॉक-व्याजदराणां व्याजदराणि निरन्तरं विद्यमानाः सन्ति । अस्मिन् समये बैंकेन निक्षेपव्याजदरं न्यूनीकृतम्, मध्यम-दीर्घकालीननिक्षेपव्याजदरेषु महती न्यूनता अभवत्, तथैव दीर्घकालीननिक्षेपस्य समस्यां न्यूनीकर्तुं अपि साहाय्यं कृतम् मध्यम-दीर्घकालीननिक्षेपव्याजदराणि अधिकं वर्धयिष्यन्ति।

प्रमुखाः राज्यस्वामित्वयुक्ताः बङ्काः सामूहिकरूपेण स्वस्य निक्षेपसूचीव्याजदराणि न्यूनीकृतवन्तः, अपेक्षितं च यत् राष्ट्रियसंयुक्त-स्टॉक-बैङ्काः लघुमध्यम-आकारस्य च बङ्काः क्रमेण बैच-रूपेण न्यूनदरेण अनुवर्तयितुं शक्नुवन्ति"बृहत् राज्यस्वामित्वयुक्ताः बङ्काः समायोजने अग्रणीः भवन्ति, संयुक्त-स्टॉक-बैङ्काः शीघ्रमेव अनुसरणं कुर्वन्ति, अन्ये च बङ्काः एकस्य पश्चात् अन्यस्य अनुवर्तनं कुर्वन्ति" इति निक्षेप-बाजार-समायोजन-प्रतिरूपस्य आधारेण लघु-मध्यम-आकारस्य बङ्काः अपि क्रमेण भविष्यन्ति अनुसरणं कृत्वा समायोजनं कुर्वन्तु।

३) प्रभावः : बङ्कानां शुद्धव्याजमार्जिनस्य उपरि दबावं न्यूनीकर्तुं उद्यमानाम् निवासिनः च बचतस्य प्रवृत्तिं न्यूनीकर्तुं च।

बैंकव्याजमार्जिनस्य दबावं न्यूनीकरोतु तथा च बैंकलाभं स्थिरं कुर्वन्तु।व्याजदरविपणनसमायोजनतन्त्रस्य आधारेण, बङ्काः निक्षेपमूल्यनिर्धारणे समये समायोजनं कुर्वन्ति, यत् शुद्धव्याजमार्जिनस्य दबावं न्यूनीकर्तुं, बैंकदायित्वव्ययस्य स्थिरीकरणे, बैंकसञ्चालनस्य सुदृढतां वर्धयितुं, वित्तपोषणव्ययस्य अधिकं न्यूनीकरणाय च स्थानं कल्पयिष्यति वास्तविक अर्थव्यवस्था।

उद्यमानाम् निवासिनः च बचतप्रवृत्तिं न्यूनीकरोतु।निक्षेपव्याजदरेषु न्यूनता प्रत्यक्षतया निक्षेपार्जने न्यूनतां जनयति तेषु समयनिक्षेपव्याजदरेषु न्यूनता तुल्यकालिकरूपेण बृहत् भवति उदाहरणरूपेण ५ वर्षीयनिक्षेपं गृहीत्वा व्याजदरेषु न्यूनता प्रत्यक्षतया भवति व्याज-आयस्य न्यूनतां यावत् प्रायः १०,००० युआन् इत्येव भवति, येन उद्यमानाम् निवासिनः च बचत-प्रवृत्तिः न्यूनीभवति ।

3. दृष्टिकोणः : स्थिरवृद्धिचक्रस्य नूतनं दौरं आरभ्यत इति अपेक्षा अस्ति

मौद्रिकनीतेः केन्द्रबिन्दुः वृद्धिं रोजगारं च स्थिरीकर्तुं पुनः आगतं, यदा तु रिजर्व-आवश्यकतानां न्यूनीकरणं व्याजदराणां च न्यूनीकरणं ऋणं च शिथिलीकरणं च अद्यापि मार्गे अस्ति यद्यपि मौद्रिकनीतिः विकासस्य स्थिरीकरणं, रोजगारस्य स्थिरीकरणं, जोखिमनिवारणं, विनिमयदराणां स्थिरीकरणं च इत्यादीनां बहुलक्ष्याणां सम्मुखीभवति । परन्तु विकासं रोजगारं च स्थिरीकर्तुं सर्वदा प्रथमं भवति विनिमयदराः दीर्घकालीनबाण्ड्व्याजदराणि च अन्ततः आर्थिकमूलभूतैः निर्धारिताः भवन्ति । १९९८ तमे वर्षे दक्षिणपूर्व एशियायाः मुद्रासंकटस्य पाठः अस्ति यत् अन्तिमस्य कृते मूलभूतानाम् त्यागः करणीयः। सम्प्रति विश्वं व्याजदरेषु कटौतीयाः नूतनतरङ्गं प्रारभते प्रमुखदेशेषु केन्द्रीयबैङ्कानां नेतृत्वं चीनदेशेन भवति, तेषां मौद्रिकनीतयः च घरेलु अर्थव्यवस्थां रोजगारं च स्थिरीकर्तुं केन्द्रीकृताः सन्ति, ते रिजर्व-आवश्यकतासु व्याजदरेषु च कटौतीं कुर्वन्ति विद्यमानाः बंधकव्याजदराः यदा अर्थव्यवस्था पुनः प्राप्ता भवति तदा विनिमयदराणि व्याजदराणि च स्वाभाविकतया सामान्यपरिधिषु पुनः आगमिष्यन्ति .

अद्यापि विद्यमानबन्धकव्याजदराणां न्यूनीकरणं निरन्तरं आवश्यकम् अस्ति । ५१७ नूतनस्य अचलसम्पत्नीतेः कार्यान्वयनेन अनेकेषु नगरेषु बंधकव्याजदराणां निम्नसीमा हृता, बन्धकव्याजदरेण च "३ युगे" प्रवेशः कृतः शेल् रिसर्च इन्स्टिट्यूट् इत्यस्य अनुसारं २०२४ तमस्य वर्षस्य मेमासे १०० नगरेषु मुख्यधारायां प्रथमगृहऋणस्य औसतव्याजदरः ३.४५% आसीत्, यत् एप्रिलमासात् १२bp इत्यस्य न्यूनता अभवत्; . केषाञ्चन विद्यमानबन्धकानां व्याजदरः अद्यापि ४% परिमितः अस्ति, तथा च नूतनानां ऋणानां विद्यमानऋणानां च मध्ये व्याजदरेण प्रसारः विस्तारितः अस्ति, येन निवासिनः उपरि ऋणस्य दबावः वस्तुतः वर्धितः अस्ति, केचन तस्य पुनर्वित्तपोषणमपि कृतवन्तः अद्यापि विद्यमानस्य बंधकस्य न्यूनीकरणाय आवश्यकम् अस्ति।

बङ्कानां शुद्धव्याजमार्जिनस्य दबावं न्यूनीकर्तुं निक्षेपव्याजदराणि अधिकं न्यूनीकृतानि ।व्याजदरे कटौतीयाः अस्य दौरस्य उद्घाटनेन मौद्रिकनीतिसञ्चारमार्गः स्वच्छः अभवत्, नीतिव्याजदरेषु न्यूनता अपि निक्षेपव्याजदरेषु प्रसारिता भविष्यति इति केचन प्रमुखाः राज्यस्वामित्वयुक्ताः बङ्काः निक्षेपस्य न्यूनीकरणस्य विषये विचारयन्ति इति उक्तवन्तः व्याजदराणां सूचीकरणं, लघुमध्यम-आकारस्य च बङ्काः अपि अनुवर्तनं करिष्यन्ति।

इदं व्याजदरे कटौती प्रारम्भबिन्दुः अस्ति, यत् व्याजदरकटनचक्रस्य स्थिरवृद्धिचक्रस्य च नूतनं दौरं आरभ्यते इति अपेक्षा अस्ति। सीपीसी केन्द्रीयसमितेः तृतीयपूर्णसत्रे सम्पूर्णवर्षस्य आर्थिकसामाजिकविकासलक्ष्याणि अविचलतया प्राप्तुं बलं दत्तम्। वर्षस्य प्रथमार्धे ५% आर्थिकवृद्धेः दरः मूलतः निर्यातेन विनिर्माणनिवेशेन च समर्थितः आसीत् भविष्ये यथा यथा अमेरिकी अर्थव्यवस्था अतितापात् मन्दतां प्रति गच्छति, तथा च अमेरिकीनिर्वाचनेन शुल्कं व्यापारे च बाधाः वर्धन्ते, तथैव बाह्यमागधाः सामना करिष्यन्ति अधोमुखी दबावः । अस्माभिः वर्तमानस्य बहुमूल्यसमयविण्डोस्य उपयोगः करणीयः यत् घरेलुमागधां सक्रियं कर्तुं समयात् पूर्वमेव सज्जतां कर्तुं च अर्हति। वर्तमान 10bp व्याजदरे कटौती अद्यापि दुर्बलम् अस्ति भविष्ये वृद्धेः स्थिरीकरणस्य संयोजने रिजर्व-आवश्यकतासु व्याजदरेषु च कटौती, केन्द्रीयबैङ्कः सर्वकारीय-बाण्ड्-क्रयणं, राजकोषीय-प्रयत्नानाम् त्वरितता, अचल-सम्पत्-क्रयण-प्रतिबन्धानां पूर्णतया उदारीकरणं, क्रय-भण्डारण-प्रयत्नाः च वर्धयितुं च सन्ति .

अनन्यसंशोधनप्रतिवेदनानि प्राप्तुं सहायकं योजयन्तु