समाचारं

क्रॉस् टॉक् वृत्ते "जुलाई गॉसिप्" इति घटनायाः अन्तः बहिः च क्रमेण स्थापयन् अस्मिन् प्रहसनस्य निर्दोषाः जनाः नास्ति

2024-07-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमस्य वर्षस्य जुलैमासे सम्पूर्णस्य क्रॉस्टॉक-वृत्तस्य अन्तर्जाल-यातायातस्य आकाशगतिः अभवत्, प्रभाविताः क्रॉस्-टॉक-ब्लॉगर्-जनाः च सर्वेषां यातायातस्य उफानम् अनुभवन्ति यतः अस्य यातायातस्य चालकशक्तिः विविध-गपशपात् आगता, अतः वयं तत् क्रॉस्-टॉक-वृत्तम् इति वक्तुं शक्नुमः "जुलाई गपशप" घटना।

यतः क्रॉस् टॉक् वृत्ते "जुलाई गॉसिप्" इति घटना व्यापकरूपेण प्रसृता अस्ति, तस्मात् क्रमेण विविधाः प्रहसनाः आगताः, येन केचन जनाः यथार्थतया भ्रमिताः भवन्ति यत् क्रॉस् टॉक् वृत्ते यातायातस्य अस्य उदयस्य स्रोतः कुतः अस्ति? "जुलाई गपशप" प्रहसनस्य प्रेरकः कः ? अस्मिन् प्रहसने के सज्जनाः के च दुष्टाः।

1. जुलाई बगुआ इत्यस्य अन्तः बहिः च

अयं लेखः समयरेखानुसारं क्रॉस् टॉक् वृत्ते "जुलाई बगुआ" इत्यस्य अन्तः बहिः च क्रमेण स्थापयति ।

११ जुलै दिनाङ्के ली कुआन्, होउ याओहुआ च लाइव् प्रसारणं कृत्वा "विरासतप्रकरणम्", "पैकेजं क्रयणम्", "गॉडफादरः भवितुं", "जिया लुन् हौ याओवेन् इत्यस्य शिष्यः नास्ति" "पृथक्करणम्" इत्यादीनां विषयेषु चर्चां कृतवन्तौ केचन जनाः ये द्वारात् बहिः कूर्दन्ति"।

१२ जुलै दिनाङ्के ली कुआन् तथा होउ याओहुआ इत्येतयोः लाइव् प्रसारणं परितः यातायातस्य प्रथमा तरङ्गः प्रादुर्भूतः यत् "किं जिया लुन् हाउ याओवेन् इत्यस्य शिष्यः अस्ति? "bag buying" अन्ना किङ्ग् अपि भागं गृहीतवती ।

केचन स्वमाध्यम-ब्लॉगर्-जनाः "होउ याओहुआ किङ्ग्मेन् गुओ डेगाङ्ग" इति विषये अपि चर्चां कृतवन्तः, परन्तु यतः एतत् क्लिश् अस्ति, तस्मात् विगतदशवर्षेषु एतस्य विषये अनेकवारं चर्चा कृता अस्ति, अधुना नूतना नास्ति, अतः अधिकं यातायातस्य कारणं न अभवत् , केवलं केचन गङ्गसी इत्यस्य स्वमाध्यमाः हौ याओहुआ इत्यस्य आलोचनां कुर्वन्ति, परन्तु हौ याओहुआ इत्यस्य एतादृशस्य विषयस्य अभ्यस्तः अस्ति ।

१५ जुलै दिनाङ्के तियानजिन् संगीतसङ्घस्य उपाध्यक्षः क्रॉस्टॉक-अभिनेता च किउ यिंगजुन् इत्यनेन "गुओ डेगाङ्ग इत्यस्य अनेकपदेषु सफाई" इति शीर्षकेण एकं भिडियो स्थापितं, यस्मिन् गुओ डेगाङ्ग इत्यस्य "सफाई" इत्यस्य पदानां विषये चर्चा कृता यतः सः एकः प्रसिद्धः अस्ति the key is this paragraph भिडियोस्य कोणः अतीव नवीनः अस्ति, तथा च अस्मिन् झाङ्ग शौशेन् इत्यस्य अतीतस्य उल्लेखः अस्ति यदा सः झाङ्ग जिएयाओ इत्यस्य प्रशिक्षुं विभक्तवान्, अतः एतेन बहवः नेटिजनाः आकर्षिताः।

१६ जुलै दिनाङ्के "गुओ डेगाङ्गस्य सफाई" इति विषये कथयन् किउ यिंगजुन् इत्यस्य विडियो मनोरञ्जनस्य उष्णसन्धानसूचौ तृतीयस्थाने धकेलितः, येन अधिकाः जनाः "हौ याओहुआ इत्यस्य किङ्ग् राजवंशस्य गुओ डेगाङ्ग्" इति विषये ध्यानं दत्तवन्तः

अपि च १६ जुलै दिनाङ्के ली कुआन् सायंकाले एकं सन्देशं स्थापितवान् यत् १७ दिनाङ्के हाउ याओवेन् इत्यस्य स्मरणार्थं लाइव् प्रसारणं भविष्यति इति पूर्वावलोकनचित्रे "सिमा गुआङ्ग् अत्र नास्ति, को भग्नं करिष्यति" इति वाक्यम् आसीत् वट्" इति ।

एतत् वाक्यं यमकम् अस्ति , बहिः जगत् चिन्तयति यत् ते जुलैमासस्य १७ दिनाङ्के लाइवप्रसारणे "वटं भग्नं कर्तुं" गच्छन्ति।गुओ डेगाङ्गं भग्नं कुर्वन्तु।"

ली कुआन् इत्यस्य "स्मैशिंग् वट्स्" इति वार्ता प्रकाशितस्य अनन्तरं अन्तर्जालस्य उपरि बहुधा चर्चा अभवत् यत् हौ याओहुआ गुओ डेगाङ्ग इत्यस्य शुद्धीकरणं जुलै १७ दिनाङ्के करिष्यति फलतः केचन सामाजिकमाध्यमाः १७ जुलै दिनाङ्के "सज्जतायै सज्जाः" आसन्, यदि होउ याओहुआ वास्तवमेव शुद्धिकरणस्य घोषणां कृतवान् Men Guo Degang, तेषां तत्क्षणं प्रतियुद्धं कर्तव्यम्।

१७ जुलै दिनाङ्के होउ याओवेन् इत्यस्य स्मरणार्थं हाउ याओहुआ तथा ली कुआन् इत्येतयोः लाइव् प्रसारणं घटनारहितम् आसीत्, परन्तु तियानजिन्-नगरे दूरस्थः क्रॉस्टॉक-अभिनेता याङ्ग यी इत्यनेन तस्य अवसरः गृहीतः सः प्रथमं तत् "शान्तिं अनुनयितुं" लाइव-प्रसारणं करिष्यति इति घोषितवान् रात्रौ, ततः तस्मिन् रात्रौ २० युआन् अधिकं व्यतीतवान् १० निमेषस्य लाइव प्रसारणेन प्रत्यक्षतया यातायातस्य अधिकतमं कृतम्, येन क्रॉस् टॉक वृत्ते "जुलाई गॉसिप्" इति घटना हलचलं कृतवती

तदनन्तरं दिनेषु ली कुआन्, याङ्ग यी च परस्परं कलहं कृतवन्तौ, याङ्ग यी, झेङ्ग हाओ च परस्परं कलहं कृतवन्तौ, झेङ्ग हाओ, गङ्ग सी च आत्ममाध्यमेषु परस्परं कलहं कृतवन्तौ, याङ्ग शाओहुआ, झेङ्ग हाओ च परस्परं झगं कृतवन्तौ, ज़ी लेई च याङ्ग यी च परस्परं कलहं कृतवन्तौ, काओ युन्जिन् याङ्ग यी च परस्परं प्रशंसाम् अकरोत्, ली कुआन् काओ युन्जिन् इत्यस्य उपरि आक्रमणं करोति... त्वं गायनं समाप्तं करोषि अहं च मञ्चे प्रकटितः भविष्यामि, केवलं शब्दाः भूमौ न पतन्तु।

क्रॉसटॉक-अभिनेतारः परस्परं कलहं कुर्वन्ति, पुरातन-स्कोर-पुनः-हैश-करणं कुर्वन्ति, अथवा लेखक-सहितं स्व-माध्यमानां सहभागितायाः सह मिलित्वा क्रॉस-टॉक-वृत्ते "जुलाई-गॉसिप्"-घटना अन्ततः हस्तात् बहिः गत्वा... अन्तिमेषु वर्षेषु क्रॉस्टॉक-वृत्ते बृहत्तमः काण्डः सर्वेषां प्रचारानाम् अनन्तरं २०१६ तमस्य वर्षस्य मास्टर-अप्रेंटिस-ग्रांड्-रणनीत्याः अपेक्षया यातायातस्य किञ्चित् न्यूनम् इव अनुभूयते |

२५ जुलै दिनाङ्के हौ याओहुआ इत्यनेन वकिलपत्रस्य माध्यमेन किउ यिंगजुन् इत्यस्य यूनिट् च न्यायं याचयितुम् एकं वक्तव्यं प्रकाशितम् यतः किउ यिंगजुन् इत्यनेन तस्य विषये "मिथ्याप्रतिवेदनानि" प्रकाशितानि

पश्चात् किउ यिंगजुन् इत्यनेन तस्य प्रतिक्रियारूपेण एकं वक्तव्यं प्रकाशितम् यत् सः मन्यते यत् हौ याओहुआ वञ्चितः अस्ति तथा च अस्याः घटनायाः प्रवर्तकः हाउ याओहुआ इत्यस्य पृष्ठतः पुरुषः ली कुआन् अस्ति इति ।

अस्मिन् क्षणे क्रॉस् टॉक वृत्ते "जुलाई बगुआ" घटना अन्ततः पूर्णवृत्तं गत्वा स्वस्य मूलबिन्दौ पुनः आगता, हौ याओहुआ, ली कुआन्, क्यू यिंगजुन्, यांग यी, झेंग हाओ, काओ युन्जिन्, ज़ी लेई इत्यस्मात् आरभ्य......हौ याओहुआ, ली कुआन् च प्रति मुखं कृत्वा अहं वृत्तं आकर्षितवान्।

2. जुलाईमासस्य गपशपप्रहसनस्य स्रोतः

अस्य लेखस्य माध्यमेन कंघीकृते क्रॉस् टॉक् वृत्ते "जुलाई बगुआ" घटनायाः समयरेखातः स्पष्टतया द्रष्टुं शक्यते यत् अस्य प्रहसनस्य मुख्याः त्रयः स्रोताः सन्ति-

1. घटनायाः स्रोतः

ली कुआन्, होउ याओहुआ च ११ जुलै दिनाङ्के लाइव् प्रसारणं विना "जुलाई गॉसिप्" इति घटना लाइव् प्रसारणे अनेके विषयेषु चर्चां कृतवन्तः ये सहजतया जनमतं उत्तेजितुं शक्नुवन्ति।

जिया लुन् विषये विषयः बृहत्परिमाणेन किण्वनं न कृतवान् यतः जिया लुन् इत्यनेन एतत् कदमः न स्वीकृतः अन्ना जिन् इत्यस्य बैग्स् क्रयणस्य विषयः एकः क्लिश् अस्ति।

2. विषयस्य स्रोतः

यद्यपि होउ याओहुआ ११ जुलै दिनाङ्के लाइव् प्रसारणस्य समये केषाञ्चन जनानां "पृथक्करणस्य" विषये उक्तवान् तथापि सः गुओ डेगाङ्ग इत्यस्य नाम न उल्लेखितवान्, न च सः अवदत् यत् सः परिवारं स्वच्छं कर्तुम् इच्छति इति

यत् वस्तुतः "होउ याओहुआ इत्यस्य किङ्ग् राजवंशस्य गुओ डेगाङ्ग्" इति विषयं गरमसन्धानं कृतवान् तत् Qiu Yingjun इत्यस्य विडियो "Cleaning Up" Guo Degang इति आसीत्, यत् १५ जुलै दिनाङ्के प्रकाशितम् आसीत् कुलम् कति चरणाः सन्ति? 》 ९.

अतः Qiu Yingjun "Hou Yaohua Qingmen Guo Degang" इति विषयस्य स्रोतः अस्ति ।

3. यातायातस्य स्रोतः

Qiu Yingjun इत्यनेन 15 जुलाई दिनाङ्के स्थापितः विडियो 16 जुलाई दिनाङ्के उष्णसन्धानसूचौ आहतः, परन्तु अस्य विषयस्य यातायातस्य मार्गः अद्यापि सामान्यपरिधिमध्ये एव आसीत् यत् वास्तवतः यातायातस्य आकाशगतिम् अभवत्, तत् 17 जुलाई दिनाङ्के सायं याङ्ग यी इत्यस्य विडियो आसीत् तथाकथितस्य "हौ याओहुआं गुओ डेगाङ्गं च शान्तिं प्रति अनुनयन्" इति प्रसारणं ।

तस्मिन् दिने याङ्ग यी इत्यस्य लाइव्-प्रसारणं २० निमेषेभ्यः किञ्चित् अधिके समये एकलक्षदर्शकान् अतिक्रान्तवान्, तस्मिन् दिने तस्य खातेः ९५,००० अनुयायिनः प्राप्तवन्तः

ततः व्युत्पन्नविषयाणां श्रृङ्खला आसीत् यथा झेङ्ग हाओ बनाम याङ्ग यी, याङ्ग जिया बनाम झेंग हाओ, ली कुआन् बनाम याङ्ग यी, झी लेई बनाम याङ्ग यी इत्यादयः, येन अन्ततः "जुलाई गपशप" इति घटना अभवत् अतः अस्य "जुलाई बगुआ"-घटनायाः याङ्ग यी इति यातायातस्य स्रोतः इति गणयितुं शक्यते ।

3. निर्दोषाः जनाः न सन्ति

सम्पूर्णे क्रॉस्टॉक-वृत्ते "जुलाई-गॉसिप्"-प्रसङ्गे बहवः क्रॉस्-टॉक-अभिनेतारः सम्बद्धाः सन्ति, बहवः जनाः पक्षं ग्रहीतुं रोचन्ते, अस्मिन् प्रहसन-प्रहसन-प्रहसनस्य कोऽस्ति, कोऽपि दुष्टः इति सर्वदा भेदं कर्तुम् इच्छन्ति

एकं खेदजनकं वास्तविकता अस्ति यत् अस्मिन् प्रहसनस्य मध्ये सर्वथा सज्जनाः सर्वथा दुष्टाः वा नास्ति, अस्मिन् विषये सम्बद्धानां जनानां कोऽपि निर्दोषः नास्ति

सत्यं यत् हौ याओहुआ, ली कुआन् च ११ जुलै दिनाङ्के लाइव् प्रसारणे "गुओ डेगाङ्ग् इत्यस्य स्वच्छतायाः" विषये न उक्तवन्तौ, परन्तु ते लाइव् प्रसारणात् पूर्वं पश्चात् च सम्बन्धितविषयेषु चर्चां कृतवन्तौ, यथा केषाञ्चन जनानां "पृथक्करणं" ये कूर्दन्ति स्म द्वारात् बहिः यद्यपि ते तान् नाम्ना न उक्तवन्तः परन्तु तया बहिः जगत् शङ्कितं जातम्।

ली कुआन्मिङ्ग् जानाति स्म यत् बहिः जगत् "गुओ डेगाङ्ग् इत्यस्य स्वच्छतायाः" विषये अनुमानं करोति, परन्तु सः अद्यापि १६ जुलै दिनाङ्के "सिमा गुआङ्ग् अत्र नास्ति, को वटं भग्नं करिष्यति?" यातायातस्य उत्तेजनं कुर्वन्ति? जिया लुन्, याङ्ग यी, काओ युन्जिन्, किउ यिंगजुन् इत्यादीनां उपरि ली कुआन् इत्यस्य अनन्तरं आक्रमणानां विषये, ते वस्तुतः अस्याः यातायातस्य अनुमानपद्धतेः निरन्तरता एव आसन्, भवान् कथं अपि पश्यति, हौ याओहुआ, ली कुआन् च निर्दोषौ न सन्ति

स्वस्य वक्तव्ये होउ याओहुआ इत्यनेन उक्तं यत् किउ यिंगजुन् इत्यनेन प्रकाशितः विडियो "तियानजिन् कार्यक्रमः" आसीत् यः किउ यिंगजुन् इत्यस्य विडियो अपि केषाञ्चन नेटिजनैः स्वमाध्यमेन च प्रभावितः आसीत्, तथा च "गुओ डेगाङ्ग" इत्यस्य विषयः नासीत् । यत् सः प्रथमं क्षोभितवान् ।

तथापि किउ यिंगजुन् इत्यस्य "मिथ्यासमाचारस्य" शङ्का खलु अस्ति यतोहि हौ याओहुआ इत्यनेन गुओ डेगाङ्ग इत्यस्य नाम सर्वथा न कृतम्, तथा च किउ यिंगजुन् इत्यस्य विडियो शूटिंग् इत्यस्य स्थानं पृष्ठभूमिः च सर्वाणि तियानजिन् रेडियो स्टेशनम् आसीत्, सः स्वयमेव तियानजिन् संगीतस्य उपाध्यक्षः अपि अस्ति सङ्गतिः सर्वतः अपरिहार्यम् अस्ति यत् सर्वे भ्रान्त्या मन्यन्ते यत् सः अधिकारी कृते वदति।

अवश्यं, किउ यिंगजुन् इत्यस्य अपि स्थितिः अस्ति, तस्य च हौ याओहुआ-गुओ डेगाङ्ग-योः मध्ये अपि प्राधान्यं वर्तते, एतेन स्वाभाविकतया अधिकविवादः उत्पद्यते, अतः सः निर्दोषः नास्ति ।

यथा याङ्ग यिजे, क्रॉस् टॉक वृत्ते "जुलाई गॉसिप्" घटनायाः निर्माता, यत् विशालं यातायातस्य कारणं जातम्, सः गुओ डेगाङ्गस्य प्रशंसाम् अकरोत्, सः काओ डेगाङ्ग् इत्यस्य प्रशंसाम् अकरोत् got to criticize Deyun Club अनुमानकर्त्ता ।

यथा वाङ्ग याङ्ग, झेङ्ग हाओ, ज़ी लेई, गैंग सी इत्यस्य स्वमाध्यमः, लेखकः च, ते सर्वे क्रॉस् टॉक वृत्ते "जुलाई गॉसिप्" इत्यस्य प्रतिभागिनः सन्ति, ते सर्वे यातायातस्य लाभांशस्य लाभं प्राप्तवन्तः अवश्यम्। ते निर्दोषाः न भवन्ति।

यदि अस्माभिः अस्मिन् प्रहसनस्य निर्दोषं व्यक्तिं अन्वेष्टव्यम् आसीत् तर्हि होउ याओवेन् इत्यस्य प्रशिक्षुः जिया लुन् मूलतः ११ जुलै दिनाङ्के होउ याओहुआ तथा ली कुआन् इत्येतयोः लाइव प्रसारणस्य समये उष्णविषयः आसीत्, परन्तु जिया लुन् सर्वथा नासीत् अहं किमपि प्रतिक्रियां न इच्छामि स्म, अहं च पोटियनतः किमपि यातायातं न इच्छामि स्म अहं केवलं मम खातं पिधाय मत्स्यपालनं कृतवान् अहं स्वयमेव न केवलं मम स्वामिनः मम परिवारस्य च मुखं रक्षितवान्।

यथा एतत् "जुलाई गॉसिप्" प्रहसनं क्रॉस् टॉक वृत्ते किमर्थं जातम्, सारांशं कर्तुं "सम्पादकीयविभागस्य कथा" इत्यस्मिन् यू डेली महोदयस्य पङ्क्तयः उपयुज्यताम्: एतत् एकस्मिन् शब्दे एव उबलति, धनम्!