समाचारं

ट्रम्पः सशक्तं डॉलरं आक्रमणं करोति, येलेन् "दोषं पारयति": मार्केट् विनिमयदरं निर्धारयति

2024-07-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गतसप्ताहे ट्रम्पः मीडियासाक्षात्कारे अमेरिकी-डॉलरस्य सामर्थ्यं विस्फोटितवान् यत् अमेरिका-देशे “गम्भीर-मुद्रा-समस्या” वर्तते, जापानी-येन्-आदि-मुद्राणां विरुद्धं अमेरिकी-डॉलरस्य विनिमय-दरः च “अविश्वसनीयः” इति एकस्य सशक्तस्य डॉलरस्य विषये अमेरिकीकोषसचिवः येलेन् प्रत्यक्षतया प्रतिक्रियां न दत्तवान्, परन्तु सार्वजनिकरूपेण "दोषं" विपण्यं प्रति अयच्छत् ।

गुरुवासरे, जुलै-मासस्य २५ दिनाङ्के, स्थानीयसमये, जी-२० वित्तमन्त्रिणां सभायां भागं ग्रहीतुं ब्राजीलस्य रियो-डी-जनेरियो-नगरम् आगतः येलेन्, स्थानीय-पत्रकारसम्मेलने अवदत् यत् "विगतकेषु वर्षेषु अमेरिका-देशः क tight monetary policy," with interest rates higher than those in other parts of the world. , "एतत् पूंजीप्रवाहं प्रेरितवान्, डॉलरं च अधिकं बलिष्ठं कृतवान्। अर्थव्यवस्था सुदृढा, फेडरल् रिजर्व् महङ्गानि नियन्त्रयितुं कठिनं कार्यं कुर्वन् येलेन् इत्यस्य मतं यत् डॉलरस्य बलं "वास्तवमेव अपेक्षितम्" इति, "वयं मन्यामहे यत् व्यवस्था एवम् एव कार्यं कर्तव्यम्" इति

येलेन् इत्यनेन उक्तं यत् कालान्तरे मौलिकाः आर्थिकगुणाः विनिमयदरे प्रतिबिम्बिताः भविष्यन्ति। सा दर्शितवती यत् अमेरिकासहिताः जी-७-देशाः विपण्यं विनिमयदराणि निर्धारयितुं दातुं प्रतिबद्धाः सन्ति, अत्यधिक-उतार-चढावस्य अनन्तरं भागिनानां सह परामर्शानन्तरं च मुद्रा-विपण्ये हस्तक्षेपं करिष्यन्ति |.

"दुर्बल-डॉलर"-माध्यमेन निर्यातस्य प्रचारः ट्रम्पस्य नीतिषु अन्यतमः अस्ति, या सर्वाधिकं विपण्यस्य ध्यानं आकर्षयति । अद्यैव ट्रम्पः अमेरिकीनिर्यातस्य प्रतिस्पर्धां क्षतिं जनयति इति प्रबलं डॉलरं आरोपितवान्। परन्तु ट्रम्पस्य कार्यभारग्रहणानन्तरं डॉलरस्य मूल्यं न्यूनं न भवेत् किन्तु मूल्यं वर्धते इति वालस्ट्रीट्-संस्थायाः शङ्का वर्तते ।

मीडिया अद्यैव वालस्ट्रीट् अर्थशास्त्रज्ञानाम् सामान्यदृष्टिकोणं सारांशतः उक्तवान् यत् अर्थशास्त्रज्ञाः अपेक्षन्ते यत् यदि ट्रम्पः निर्वाचितः भवति तर्हि अन्ये कारकाः अपरिवर्तिताः एव तिष्ठन्ति इति कल्पयित्वा ट्रम्पः अमेरिकीव्यापारसाझेदारानाम् उपरि शुल्कं आरोपयिष्यति तथा च एतादृशीः नीतयः प्रवर्तयिष्यति येन महङ्गानि वर्धयितुं शक्यन्ते कटौतीः डॉलरस्य वृद्धिं प्रेरयिष्यति।

राष्ट्रपतित्वेन ट्रम्पस्य पूर्वप्रदर्शनेन ज्ञातं यत् अमेरिकीराष्ट्रपतिना डॉलरस्य अवमूल्यनार्थं किमपि सरलं साधनं नास्ति इति मीडिया उक्तवान्। दुर्बलः डॉलरः फेडरल् रिजर्व् इत्यस्य व्याजदराणि न्यूनानि स्थापयितुं अधिकं निर्भरं भवति, अथवा अमेरिकादेशः अन्यदेशान् स्वकीयानि विनिमयदराणि वर्धयितुं बाध्यं करोति एताः पद्धतयः निवेशकान् सावधानं कर्तुं शक्नुवन्ति

सः ट्रम्पेन सह नियमितरूपेण वार्तालापं करोति, परन्तु केचन आर्थिकसल्लाहकाराः डॉलर-केन्द्रितव्यापारनीतयः कल्पयन्ति, येषु ट्रम्पस्य कार्यभारग्रहणानन्तरं अमेरिकीकोषसचिवः इति चर्चा अस्ति। तेषु ट्रम्पप्रशासनस्य व्यापारप्रतिनिधिरूपेण कार्यं कृतवान् रोबर्ट् लाइटहाइजरः अमेरिकीघातस्य सन्तुलनार्थं अनेकविकल्पानां कृते मुक्तः अस्ति, यत्र अमेरिकादेशे पूंजीप्रवाहस्य नियन्त्रणं कृत्वा तस्य पूर्तिः अपि अस्ति

अन्यः सल्लाहकारः, हेज फण्ड् प्रबन्धकः स्कॉट् बेसेण्ट्, यः ट्रम्पस्य अभियानाय धनसङ्ग्रहं कृतवान्, सः बाइडेन् प्रशासनस्य "मैत्रीपूर्णं आउटसोर्सिंग्" नीतेः विस्तारस्य विषये, अमेरिकी-साझेदारानाम् मध्ये एकं स्तरित-व्यवस्थां स्थापयितुं च चर्चां कृतवान्, यत् दुर्बल-डॉलर्-लाभस्य लक्ष्यं प्राप्तुं साहाय्यं कर्तुं शक्नोति व्यापारलाभान्।

उपर्युक्तपद्धतीनां अतिरिक्तं ट्रम्पः केचन अधिकप्रत्यक्षरणनीतयः अपि चयनं कर्तुं शक्नोति, यथा मौखिकहस्तक्षेपः अथवा अमेरिकीकोषविभागं डॉलरविक्रयणं कर्तुं पृच्छति।

अमेरिकीपुञ्जस्य बहिर्वाहं प्रोत्साहयितुं मुद्राविपण्येषु हस्तक्षेपस्य अपेक्षया सफलतायाः अधिका सम्भावना वर्तते । परन्तु ड्यूचे-बैङ्केन सूचितं यत् इतिहासे एतां पद्धतिं यथार्थतया स्वीकुर्वितुं अल्पाः एव पूर्वानुमानाः सन्ति, स्विट्ज़र्ल्याण्ड्-देशेन १९७० तमे दशके एषा पद्धतिः प्रयुक्ता, तस्य परिणामेण स्विस-फ्रैङ्क्-रूप्यकाणि वस्तुतः सुदृढाः अभवन्

फेडस्य स्वातन्त्र्यं न्यूनीकर्तुं डॉलरस्य मूल्यक्षयस्य सर्वाधिकं प्रभावी उपायः भवितुम् अर्हति, तथा च ड्यूचे-बैङ्कस्य मतं यत् एतस्य सम्भावना न्यूना अस्ति अग्रिमः अमेरिकीराष्ट्रपतिः आगामिषु चतुर्षु वर्षेषु फेडस्य १२ मतदानसदस्यानां मध्ये केवलं द्वौ एव नियुक्तुं शक्नोति। गतसप्ताहे मीडियासाक्षात्कारे ट्रम्पः फेडरल् रिजर्वस्य स्वातन्त्र्यं दुर्बलं कर्तुं सम्बद्धानि योजनानि अपि अङ्गीकृतवान्, फेडरल् रिजर्वस्य अध्यक्षत्वेन पावेल् इत्यस्य निरन्तरनियुक्तेः समर्थनं च कृतवान्।