समाचारं

सान्या बी एण्ड बी अभ्यासकारिणः : अस्मिन् वर्षे विपण्यं खलु कठिनम् अस्ति केषाञ्चन B&B इत्यस्य गृहमूल्यं ५०० युआन् तः १८० युआन् यावत् न्यूनीकृतम् अस्ति।

2024-07-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः |Ifeng.com "तूफानस्य नेत्रम्"।

लेखकःशांत


अधुना एव हैनान् प्रान्तीयहोटेल-खाना-उद्योग-सङ्घः, हैनान्-प्रान्तीय-पाक-सङ्घः, हैनान्-प्रान्तीय-होटेल-भोजन-उद्योग-व्यापार-सङ्घ-सङ्घः च संयुक्तरूपेण निर्मितायाः उपक्रमस्य पर्यटन-उद्योगे विशालाः तरङ्गाः उत्पन्नाः सन्ति
अयं प्रस्तावः स्पष्टतया दर्शयति यत् अस्मिन् वर्षे द्वितीयत्रिमासे आरभ्य हैनान् प्रान्ते होटेलकम्पनीषु व्यावसायिकस्थितौ आकस्मिकपरिवर्तनं व्यावसायिकस्थितौ च तीव्रक्षयः अभवत् ये होटेलाः कष्टेन एव जीविताः सन्ति ते अपि वर्धमानस्य व्याप्तेः, विरलयात्रिकप्रवाहस्य, व्यापकहानिस्य च कठिनपरिस्थितेः सामनां कुर्वन्ति
परन्तु विचित्रं यत् लेखः शीघ्रमेव विलोपितः, हैनन् होटेल् एण्ड् कैटरिंग एसोसिएशन तथा हैनान् कुजिन एसोसिएशन इत्यनेन अन्यत् वक्तव्यं प्रकाशितं यत् "दुर्बलविचारस्य कारणात् उद्योगे व्यक्तिगतकम्पनीनां घटनां सामान्यस्थितिरूपेण दुर्बोधतायाः समस्या अस्ति" इति of the industry." , and "ग्रीष्मकालस्य शिखरस्य ऋतुस्य आगमनेन सह हाइको, सान्या इत्यादिषु प्रान्तेषु प्रमुखेषु पर्यटननगरेषु, काउण्टीषु च होटेलबुकिंग् दराः निरन्तरं वृद्धिं दर्शयन्ति अस्माकं प्रान्ते होटेल्-भोजन-उद्योगः अपि आरम्भं करिष्यति शिखर-अधिवासस्य उपभोगस्य च उल्लासस्य मध्ये।"
व्यङ्ग्यस्य विपर्ययस्य पृष्ठतः सान्यायां होटेल-बीएण्डबी-अभ्यासकानां वास्तविकस्थितिः का अस्ति ? Ifeng.com इत्यस्य "Eye of the Storm" इत्यनेन Hu Fei (छद्मनाम) इत्यनेन सह गपशपः कृतः, यः Sannya, Hainan इत्यत्र होमस्टे-अभ्यासकः अस्ति सः उल्लेखं कृतवान् यत् वर्तमान-विपण्य-स्थितिः वास्तवमेव कठिना अस्ति प्रथमं, यतः Hainan पर्यटनस्य off-season-मध्ये प्रवेशं कृतवान् अस्ति तथा च पर्यटकानाम् संख्यायां महती न्यूनता अभवत्, यतः गतवर्षे होटेलानां, B&B-स्थानानां च संख्यायां बृहत्-प्रमाणेन वृद्ध्या उद्योगे गम्भीरः संलग्नता अभवत् सः अपि अवदत् यत् वर्तमानः सान्या होटेल्, बी एण्ड बी उद्योगः अद्यापि कठिनतमं अवधिं न प्राप्तवान्।
तस्य आत्मकथा निम्नलिखितम् अस्ति, केनचित् संक्षेपेण सह ।

01

मूल्यस्य कृते विक्रेतुं न शक्नोति


अहं दशवर्षेभ्यः सान्यानगरे B&Bs करोमि, प्रथमं Qingshui Bay इत्यत्र। मुक्तव्यापारबन्दरस्य अवधारणायाः उद्भवानन्तरं मम वर्तमानसहभागिनं मिलितवान्, मिलित्वा वयं सान्यानगरे ६ B&Bs उद्घाटितवन्तः, यत्र नगरे १ नगरस्य अपार्टमेण्टः, पश्चिमद्वीपे ५ देशीय B&Bs च सन्ति
एतावता वर्षेभ्यः B&B इति स्थलं कृत्वा अहं मन्ये यत् अस्मिन् वर्षे महामारी-काले अपेक्षया विपण्य-स्थितिः अधिका कठिना अस्ति अस्माभिः न केवलं मूल्ये, अपितु सेवा-विषये अपि स्पर्धा कर्तव्या |. गतग्रीष्मकाले अस्माकं कक्षमूल्यानि मूलतः ३०० तः ४०० युआन् यावत् यावत् स्थापयितुं समर्थाः आसन्, परन्तु अस्मिन् वर्षे ते २०० युआन् यावत् महत्त्वपूर्णतया न्यूनीकृताः, यत् प्रायः एकतृतीयभागस्य न्यूनता अस्ति अपि च, अस्मिन् मूल्ये प्रातःभोजनं, यात्रामार्गदर्शिका, छायाचित्रणं च इत्यादीनां सेवानां समावेशः अपि आवश्यकः अस्ति ।

पश्चिमद्वीपः

ग्राहकानाम् अधिग्रहणं गतवर्षापेक्षया अधिकं कठिनं भवति इति स्पष्टम्। पूर्वं वयं केषुचित् पारम्परिकयात्राजालस्थलमञ्चेषु ग्राहकं प्राप्तवन्तः, परन्तु तत् सम्भवं नास्ति, अतः अस्माभिः नूतनमाध्यमानां उपयोगः आरब्धव्यः । वयं विशेषतया लाइव-प्रसारणं कर्तुं एकं दलं निर्मितवन्तः, अस्यैव व्ययः वर्षे ३,००,००० युआन्-अधिकं वर्धितः ।
एतेषां उपायानां अवलम्ब्य वयं गतवर्षस्य सदृशं कब्जादरं कष्टेन एव स्थापयितुं शक्नुमः। पञ्चसु देशगृहेषु उत्तमस्य ९०% व्याप्तिः भवति, दुष्टतमस्य तु केवलं प्रायः ४०% भवति ।
ग्राहकप्राप्तिः किमर्थम् एतावत् कठिना ?
एकतः ग्रीष्मकालः इति कारणतः, सान्यानगरे पर्यटनस्य बहिः ऋतुः अस्ति अस्मिन् समये बहवः पर्यटकाः युन्नान्, लिजियाङ्ग, तिब्बत, झिन्जियाङ्ग इत्यादीनां स्थानानां यात्रां कर्तुं रोचन्ते, अनेके च हैनान्-नगरम् आगन्तुं न रोचन्ते . तदतिरिक्तं अद्यत्वे यात्रायां जनाः व्यय-प्रभावशीलतां अनुसृत्य यदा शक्नुवन्ति तदा धनस्य रक्षणं कुर्वन्ति ।
अपरपक्षे सान्यानगरे होटेलानां, B&B-स्थानानां च संख्यायां वृद्धिः अभवत्, येन उद्योगे गम्भीरः संलग्नता अभवत् । २०२३ तमस्य वर्षस्य जनवरी-फेब्रुवरी-मासे एव महामारी उद्धृता आसीत्, तदा जनाः वर्षत्रयं यावत् निरोधं कृत्वा क्रमेण यात्रां कर्तुं आरब्धवन्तः । अस्माकं B&Bs उदाहरणरूपेण गृहीत्वा वयं मूलतः २०२३ जनवरी-फेब्रुवरी-मासेषु शतप्रतिशतम् अधिवासं प्राप्तुं शक्नुमः ।
एतत् दृश्यं दृष्ट्वा बहवः जनाः अस्मिन् उद्योगे सम्मिलिताः सन्ति, ते पाई इत्यस्य एकं खण्डं प्राप्तुम् इच्छन्ति । पश्चिमद्वीपं उदाहरणरूपेण गृह्यताम् यदा वयं प्रथमवारं २०२१ तमे वर्षे आरब्धाः तदा द्वीपे केवलं एकदर्जनं B&B-स्थानानि आसन्, परन्तु अधुना १५० तः अधिकाः सन्ति । द्वीपे केवलं सहस्राधिकाः निवासिनः सन्ति, यस्य अर्थः अस्ति यत् द्वीपे गृहेषु दशमांशः B&B इति रूपेण उपयुज्यते ।
मूल्यं न्यूनीकर्तुं विना अन्यः विकल्पः नास्ति। यतः यावत् कक्षः व्याप्तः अस्ति तावत् मूल्यं कियत् अपि न्यूनं भवतु, किञ्चित् आयं कर्तुं शक्यते अन्यथा केवलं धनस्य हानिः भविष्यति । आरम्भे बहवः जनाः स्वमनः परिवर्तयितुं न शक्तवन्तः यथा मम एकः मित्रः अस्ति यः पूर्वं आग्रहं कृतवान् यत् सः कदापि ५०० युआन् इत्यस्मात् न्यूनेन गृहं न विक्रयति, परन्तु अधुना सः १८० युआन् मूल्येन विक्रेतुं आरभते। अधुना च पश्चिमद्वीपे अस्माकं सदृशक्षेत्रयुक्तानां केषाञ्चन B&B-स्थानानां मूल्यं १५० युआन् अथवा १०० युआन् अपि न्यूनीकृतम् अस्ति ।
न केवलं B&B-अभ्यासकारिणः एव चिन्तिताः सन्ति, अपितु होटेल-अभ्यासकारिणः अपि चिन्तिताः सन्ति । केषुचित् बृहत्होटेलेषु शतशः वा सहस्राणि वा कक्ष्याः सन्ति, तेषां विशालः आधारः अपि न्यूनाधिकं होटेल्-स्थानेषु प्रतिरात्रं ८,९०० विक्रयणं करोति, परन्तु अधुना ३४०० यावत् न्यूनीकृतम् अस्ति न कोऽपि उपायः, स्पर्धा अतिक्रूरः अस्ति।
परन्तु मूल्यकमीकरणं खलु सान्यापर्यटनविपण्यस्य कृते उत्तमं वस्तु इति मन्ये। पूर्वं बाह्यजगत् सर्वदा वदति स्म यत् सान्यायात्रा महती भवति, येन बहवः सम्भाव्यपर्यटकाः निरुत्साहिताः अभवन् । मूल्यक्षयस्य अनन्तरं भविष्ये अधिकान् पर्यटकानाम् आकर्षणं कर्तुं शक्नोति । अहं च मन्ये यत् एषः कठिनतमः समयः नास्ति।

02

इदानीं कठिनतमः समयः नास्ति


B&B उद्योगे अलङ्कारः एकः प्रमुखः कार्यक्रमः अस्ति । वयं गृहस्वामीभिः सह हस्ताक्षरं कुर्मः अनुबन्धाः प्रायः १५ वर्षाणि भवन्ति, तथा च केवलं B&B इत्यस्य नवीनीकरणस्य व्ययः २० लक्षं यावत् भवति । अस्माकं पञ्च B&Bs संयुक्तरूपेण कुलम् 13 मिलियन युआन् अधिकं निवेशं कृतवन्तः।
एतानि सर्वाणि निवेशानि १५ वर्षेषु पुनः कर्तुं वस्तुतः सुलभं कार्यं नास्ति। बी एण्ड बी उद्योगस्य लाभान्तरं अधिकं नास्ति, ३०% लाभान्तरं च पूर्वमेव अतीव उत्तमम् अस्ति । वयम् अधुना सर्वोत्तमं कर्तुं प्रयत्नशीलाः स्मः, अस्मिन् स्तरे च, केवलं तस्य विषये चिन्तयन् एव अतीव तनावपूर्णं भवति।
यदि भवतः वार्षिककारोबारः १० लक्षं यावत् भवितुम् अर्हति चेदपि लाभः केवलं ३,००,००० एव भविष्यति । अस्माकं त्रयः भागिनः प्रत्येकं प्रायः एकलक्षं प्राप्नुमः, यत् प्रायः वेतनवत् भवति कदाचित् वास्तवतः इदं भवति यत् अस्माभिः स्वस्य कृते किमपि कर्तव्यम् इति।
अयं उद्योगः अपि वास्तवतः "जनानाम् बद्धः" अस्ति । अस्माकं सदृशं B&B त्रयः कर्मचारीभिः सुसज्जिताः भविष्यन्ति: एकः भण्डारप्रबन्धकः, एकः गृहपालकः, एकः सफाईकर्मचारिणः च परन्तु यदि अहं उपस्थितः नास्मि तर्हि सेवा प्रभावः च निश्चितरूपेण बहु दुष्टः भविष्यति। फलतः मम परिवारः अहं च इदानीं द्वयोः स्थानयोः विरक्तौ स्मः, ते स्वगृहनगरे हेनान्-नगरे एव तिष्ठामः, अहं च पुनः सान्या-नगरं गन्तुं न शक्नोमि, अहं च मिश्रित-भावनाः अनुभवामि ।
अपि च, B&B-सञ्चालने विविधाः अप्रत्याशित-जोखिमाः अपि सन्ति । यथा २०२२ तमे वर्षे वयं वर्षे पूर्णे बहु व्यापारं न कृतवन्तः । तस्मिन् वर्षे जुलै-अगस्त-मासः मूलतः व्यापारस्य व्यस्ततमः समयः आसीत् अस्माकं B&B-स्थानानि सर्वाणि जुलै-मासे पूर्णानि आसन् तथापि अगस्त-मासे महामारी-प्रकोपस्य कारणात् वयं लक्षशः युआन्-मूल्यानां आदेशान् रद्दीकर्तुं बाध्यतां प्राप्तवन्तः
अधुना बहवः होटेल्-बीएण्डबी-अभ्यासकारिणः कष्टं अनुभवन्ति यतोहि तेषां कृते एतादृशं मञ्चं कदापि न अनुभवितम् । यदा ते प्रथमवारं दृष्टवन्तः तदा विपण्यं प्रफुल्लितं आसीत्, तेषां अपेक्षाः अपि अतिशयेन अधिकाः आसन् । विपणस्य पतने तेषां स्वीकारः कष्टः इति अवगम्यते ।
वर्तमानस्थितेः आधारेण अस्मिन् वर्षे ग्रीष्मकालीनावकाशस्य अनन्तरं अहं मन्ये बहवः B&Bs विक्रेतुं, स्थानान्तरणं, अथवा केवलं स्वद्वाराणि पिधातुं चयनं करिष्यन्ति। निरन्तरस्य मन्दतायाः कारणात् उद्योगे नवीनाः बहवः जनाः मानसिकविकारं प्राप्नुवन्ति, तस्य विषये किमपि कर्तुं न शक्यते
परन्तु B&B होटेल-अभ्यासकानां कृते एषः समयः सर्वाधिकं कठिनः नास्ति । वस्तुतः अत्यन्तं असहजः समयः सम्भवतः नवम्बर-डिसेम्बर-मासयोः भवति, यदा उत्तरदिशि प्रायः अत्र शिशिरः भवति ।
सामान्यतया सान्यायां शिशिरस्य अनन्तरं चरमऋतुः भवेत्, तत्र बहवः जनाः आगमिष्यन्ति । परन्तु सान्यायाः ग्राहकसमूहाः भिन्नाः सन्ति। अस्माकं सदृशानां अवकाशप्रकारस्य दैनिकभाडायाः च B&B-स्थानानां कृते अस्माभिः प्राप्ताः अतिथयः एकः प्रकारः समूहः भवति, ते च ५ दिवसान्, ७ दिवसान्, अर्धमासं वा स्थातुं आगच्छन्ति
परन्तु प्रतिवर्षं नवम्बर-डिसेम्बर-मासेषु आगच्छन्तः बहवः पर्यटकाः सान्या-नगरे शिशिरं व्यतीतुं इच्छन्ति । एतेषु केचन सम्पत्तिस्वामिनः सन्ति ये अत्र पूर्वमेव गृहं क्रीतवन्तः, केचन दीर्घकालीनभाडाग्राहकाः अपि सन्ति ते शिशिरस्य कृते एकमासद्वयं वा गृहं भाडेन स्वीकुर्वन्ति यद्यपि पर्यटकाः बहवः सन्ति इति भाति न अस्माकं ग्राहकसमूहाः।
तस्मिन् समये केचन अभ्यासकारिणः अवश्यमेव अधिकं चिन्तिताः भविष्यन्ति, परन्तु चिन्ता निष्प्रयोजनम् अस्ति यत् प्रत्येकस्मिन् उद्योगे धनं अर्जयन्ति जनाः अन्तः पश्यन् परिचालनेषु सेवासु च उत्तमं कार्यं कर्तुं शक्नुवन्ति।
 👇【अनुशंसित लोकप्रिय क्रियाकलापाः】👇
"Phoenix Star" सूचीबद्ध कम्पनी चयन मतदानप्रारंभः, भवतः प्रियकम्पनीं मतदानं कर्तुं स्वागतम्।विजेतारः २ सितम्बर् दिनाङ्के फीनिक्सबे एरिया वित्तीयमञ्चे घोषिताः भविष्यन्तिघोषणायाः अनन्तरं चयनितकम्पनीनां संस्थानां च फीनिक्स-टीवी-समूहस्य सर्व-माध्यम-सञ्चार-मात्रिकायाः, तत्सम्बद्धानां सहकार्य-चैनेलानां च माध्यमेन सफलव्यापार-प्रकरणरूपेण विश्वे प्रचारस्य अवसरः भविष्यति |.