समाचारं

केचन बङ्काः ग्राहकं ग्रहीतुं आरब्धाः सन्ति!यदा भवन्तः १० लक्षं युआन् अधिकस्य बंधकस्य आवेदनं कुर्वन्ति तदा ५ ग्रामस्य सुवर्णपट्टिकां प्राप्नुवन्तु

2024-07-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

दैनिक संवाददाता : जेन् सुजिंग दैनिक सम्पादकः लू क्षियाङ्गयोङ्ग, चेन् मेंग्यु

वित्तीय-उद्योगे बैंक-बन्धक-ऋण-छूटः सर्वदा एव गुप्तः क्षेत्रः आसीत् ।

छूटव्यवहारः अर्थात् ऋणराशिः अनुपातेन मध्यस्थेभ्यः विकासकेभ्यः वा बङ्काः निश्चितं आयोगं ददति, एकदा प्रतिबन्धितः नियमितः च आसीत्, परन्तु कार्यप्रदर्शनस्य दबावेन केचन बङ्काः पुनः ग्राहकानाम् आकर्षणार्थं एतां पद्धतिं स्वीकुर्वितुं आरब्धवन्तः

अधुना एव एकः निश्चितःवाणिज्यिक बैंक शेन्झेन् शाखायाः ऋणविभागस्य प्रबन्धकः "दैनिक आर्थिकसमाचारः" (अतः संवाददाता वा संवाददाता इति उच्यते) इत्यस्य संवाददात्रेण सह साक्षात्कारे अवदत् यत् बैंकस्य बंधकऋणछूटस्य मञ्चनं भवति, अधिकतमं ६‰ ( ऋणराशिस्य)। विपण्यं यथा यथा दुष्टं भवति तथा तथा छूटः अधिकः भविष्यति, यदि विपण्यं उत्तमम् अस्ति तर्हि छूटः अपि अधिकः भविष्यति।

परन्तु शाङ्घाईनगरस्य एकस्य बैंकस्य कर्मचारी अवदत् यत् ग्राहकेभ्यः नगदं पुनः दातुं अवैधम् अस्ति, तथा च बङ्केषु पूंजीव्ययः अपि भवति ।

अनेके उद्योगस्य अन्तःस्थजनाः संवाददातृभिः सह साक्षात्कारे अवदन् यत् कार्यप्रदर्शनमूल्यांकनस्य, ऋणनिर्गमनस्य उच्चदबावस्य, बंधकस्य माङ्गल्याः संकुचनस्य च परिस्थितौ एतादृशाः छूटाः अपरिहार्याः सन्ति, परन्तु छूटाः एव सहजतया दुष्टप्रतिस्पर्धां प्रेरयितुं शक्नुवन्ति

१० लक्ष युआन् ऋणार्थं आवेदनं कृत्वा ५ ग्रामसुवर्णपट्टिकायाः ​​छूटं प्राप्नुवन्तु

शङ्घाईनगरस्य गृहक्रेता चेन् किङ्ग् इत्यस्याः कथनमस्ति यत् अस्मिन् वर्षे जूनमासे सेकेण्ड हैण्ड् हाउस बंधकव्यापारस्य कृते आवेदनं कृतवती, वाणिज्यिकऋणस्य छूटरूपेण ५ ग्रामस्य सुवर्णपट्टिकां प्राप्तवती, परन्तु बैंककर्मचारिभिः उक्तं यत् तस्याः अनुमतिः नास्ति प्रत्यक्षतया नगदं दातुं ।

चेन् किङ्ग् इत्यनेन पत्रकारैः उक्तं यत्, कर्मचारी गृहक्रेतृभ्यः सुवर्णपट्टिकाः अन्ये उपहाराः वा इत्यादीन् अनेकविकल्पान् दास्यति। सा स्वस्य वाणिज्यिकऋणात् परिवर्तितस्य विशिष्टस्य छूटस्य राशिं न गणितवती सा केवलं अवदत् यत् १० लक्षं युआन् इत्यस्मात् किञ्चित् अधिकस्य वाणिज्यिकऋणस्य कृते बैंकेन तस्याः कृते ५ ग्रामस्य सुवर्णपट्टिका दत्ता। सुवर्णपट्टिकाः प्राप्त्वा चेन् किङ्ग् अन्येभ्यः गृहक्रेतृभ्यः खाताप्रबन्धकानां अनुशंसा अपि उत्साहेन कर्तुं आरब्धवान्, बैंकव्यापारिकऋणानां कृते उपलभ्यमानं छूटं च प्रवर्तयितुं आरब्धवान्

परन्तु संवाददाता अवलोकितवान् यत् बहवः गृहक्रेतारः उल्लेखं कृतवन्तः यत् यदि ते बैंकबन्धकऋणस्य छूटं प्राप्तुम् इच्छन्ति तर्हि एकः प्रमुखः कार्यः ऋणबैङ्कं स्वयमेव अन्वेष्टुम् अस्ति।

चेन् किङ्ग् इत्यनेन स्पष्टतया उक्तं यत् सः मध्यस्थस्य बैंकं न गन्तव्यः यतोहि मध्यस्थः अद्यापि स्वर्णदण्डानां धनं स्वयमेव प्राप्तुम् इच्छति।

अन्यः गृहक्रेता याङ्ग ज़िउ इत्यनेन उक्तं यत् सः केवलं गृहक्रयणसन्धिं कृत्वा एव बैंकऋणानां कृते उपलब्धानां छूटस्य विषये ज्ञातवान् अतः सः स्वयमेव ऋणार्थम् आवेदनं कर्तुं बैंकं अन्वेष्टुम् इच्छति स्म तथापि तस्य सेवां कृतवती मध्यस्थः एजेन्सी न कृतवती अनुमन्यताम् अपि च उक्तवान् यत् सः केवलं The banks they work with इत्यस्य उपयोगं कर्तुं शक्नोति। संचारस्य युद्धस्य च अनेकपरिक्रमणानन्तरं याङ्ग ज़िउ इत्यस्य परिणामः प्राप्तः यत् सः केवलं मध्यस्थदरं वर्धयित्वा एव बैंकस्य छूटं प्राप्तुं शक्नोति ।

याङ्ग ज़िउ इत्यनेन निष्कर्षः कृतः यत् सिद्धान्ततः भवन्तः स्वयमेव ऋणं सम्पादयति इति बैंकं अन्वेष्टुं शक्नुवन्ति, अनुबन्धे हस्ताक्षरं कर्तुं पूर्वं मध्यस्थं प्रति स्पष्टं कर्तव्यं तथापि सः कष्टं रक्षितुं इच्छति स्म, मध्यस्थं च अनेकेषां व्यवस्थापयितुं साहाय्यं कर्तुं पृष्टवान् अन्ते मध्यस्थः प्रत्यक्षतया तेषां सहकार्यं कृतं (बैङ्कं) व्यवस्थापितवान्, पेन-छूटाः च खादिताः।

५८ अञ्जुके रिसर्च इन्स्टिट्यूट् इत्यस्य अध्यक्षः झाङ्ग बो इत्यनेन पत्रकारैः सह साक्षात्कारे उक्तं यत् छूटं अनिवार्यतया एकप्रकारस्य आयोगरूपेण गणयितुं शक्यते, अर्थात् बंधकव्यापारे विपण्यभागस्य स्पर्धां कर्तुं बङ्काः प्रासंगिकमध्यस्थेभ्यः शुल्कं ददति यत् बंधकसेवाः प्रदातुं शक्नुवन्ति।

बंधक-छूट-घटनायाः उद्भवाय मूलतः द्वयोः शर्तयोः आवश्यकता भवति प्रथमं, अचल-सम्पत्त्याः विपण्यं तुल्यकालिकरूपेण न्यूनस्तरस्य भवति, तथा च विपण्यां प्राथमिक-द्वितीयक-व्यवहारस्य मात्रा निरन्तरं न्यूनीभवति, यस्य परिणामेण स्केल-मध्ये निरन्तरं न्यूनता भवति बंधकऋणानां ऋणानां व्याजदराणां न्यूनता निरन्तरं भवति, तथा च बैंकोद्योगस्य शुद्धव्याजमार्जिनस्य न्यूनता निरन्तरं भवति।

ग्वाङ्गडोङ्ग प्रान्तीयनगरीयग्रामीणनियोजनसंस्थायाः आवासनीतिसंशोधनकेन्द्रस्य मुख्यशोधकः ली युजिया इत्यनेन पत्रकारैः सह साक्षात्कारे उक्तं यत् कार्यप्रदर्शनमूल्यांकनस्य, ऋणनिर्गमनस्य उच्चदबावस्य, बंधकस्य माङ्गस्य च संकुचनस्य परिस्थितौ एतादृशी छूटः भवति अपरिहार्यम्, केचन च शॉपिंग कार्ड् अथवा उपहाररूपेण आगच्छन्ति . एतत् बहुविधव्यापार-अवरोधस्य अपरिहार्यं परिणामः अस्ति यथा अचल-सम्पत्-व्यवहारस्य वृद्धिः अथवा न्यूनता अपि न भवति, ऋणसम्पत्त्याः अभावस्य सामनां कुर्वन्तः बङ्काः, प्रतिस्पर्धायाः तीव्रताम्, वित्तपोषणस्रोतव्ययस्य कठोरबाधाः च

विपण्यं यथा यथा दुष्टं भवति तथा तथा छूटः अधिकः भविष्यति।

परन्तु साक्षात्कारे संवाददाता ज्ञातवान् यत् विभिन्नस्थानेषु बैंककर्मचारिणां बंधकऋणस्य छूटस्य विषये भिन्नाः मताः सन्ति।

एकस्य वाणिज्यिकबैङ्कस्य शेन्झेन्-शाखायाः ऋणविभागस्य प्रबन्धकः एकेन संवाददात्रेण सह साक्षात्कारे अवदत् यत् बंधकऋणस्य छूटः मञ्चितः भवति, यत्र सर्वाधिकं ६‰ (ऋणराशिः) भवति, तावत् अधिकं छूटः भवति तथा विपण्यं यावत् उत्तमं भविष्यति न।

तस्य मते वर्तमानं शेन्झेन् सम्पत्तिविपण्यं उदाहरणरूपेण गृहीत्वा प्रथमहस्तस्य द्वितीयहस्तस्य च सम्पत्तिषु बंधकाः सन्ति, परन्तु ते सर्वे मध्यस्थेभ्यः विकासकेभ्यः वा प्रत्यागच्छन्ति उदाहरणार्थं, Qianhai, Shenzhen इत्यस्मिन् एकस्य निश्चितस्य सम्पत्तिस्य कृते, सम्पत्तिविक्रयणं प्रति बैंकेन दत्तं बंधकसेवाशुल्कं अधिकतमं 4‰ भवति यदि गृहक्रेता 5 मिलियन युआनस्य बंधकऋणार्थम् आवेदनं करोति तर्हि बंधकसेवाशुल्कं द्वारा आवश्यकम् सम्पत्तिविक्रयणस्य कृते बैंकः २०,००० युआन् नगदरूपेण अस्ति ।

शेन्झेन्-नगरस्य एकस्य विशालस्य मध्यस्थ-मञ्चस्य एकः कर्मचारी स्वीकृतवान् यत् एषा अल्पकालीन-घटना अस्ति, परन्तु यदा संवाददाता विशिष्ट-छूटस्य विषये पृष्टवान् तदा सः अवदत् यत् यदा सः मञ्चं पृष्टवान् तदा सः कदापि एतादृशं छूटं न प्राप्तवान् इति

अन्यः वरिष्ठः स्थावरजङ्गमव्यक्तिः पत्रकारैः अवदत् यत् बैंकबन्धकछूटः सर्वदा एव अस्ति, तेषु अधिकांशः ५‰ तः १% पर्यन्तं भवति । एतत् कम्पनीयाः उपरि निर्भरं भवति यथा, केचन बृहत् श्रृङ्खलामञ्चाः कम्पनीस्तरस्य “भक्षिताः” भवन्ति, विक्रेतारः अपि तस्य विषये न जानन्ति ।

डोङ्गगुआन्-नगरस्य एकस्य बैंकस्य एकः कर्मचारी संवाददातृभिः सह वार्तालापे उक्तवान् यत् ६‰ तः ८‰ पर्यन्तं प्रत्यागन्तुं शक्यते, परन्तु ऋणग्राहकाय न । "मध्यस्थः गृहक्रेतुः ऋणार्थं बैंकं अन्वेष्टुं साहाय्यं करोति। मध्यस्थकम्पनीं धनं प्रत्यागच्छति, न तु ऋणग्राहकः।"

झाङ्ग बो इत्यनेन उक्तं यत् छूट-आयोगं दत्त्वा बैंक-सञ्चालन-व्ययः वास्तवमेव वर्धते, परन्तु तत् प्रभावीरूपेण बंधक-ऋणानां कुल-राशिं वर्धयितुं शक्नोति, विशेषतः बंधक-ऋण-सदृशानि उच्च-गुणवत्ता-सम्पत्तयः, तथा च बङ्काः ऋणं दातुं महत्त्वपूर्णतया अधिकं इच्छुकाः भविष्यन्ति |. अधिकऋणदबावयुक्तानां बङ्कानां कृते अस्याः पद्धतेः अल्पकालीनप्रभावशीलता स्पष्टा अस्ति ।

"किन्तु, छूटः एव सहजतया दुष्टस्पर्धां जनयितुं शक्नोति। ग्राहकानाम् आकर्षणार्थं केचन बङ्काः तर्कहीनतया छूटस्य अनुपातं अत्यधिकं वर्धितवन्तः, येन विपण्यां सम्भाव्यजोखिमाः भवितुम् अर्हन्ति। तत्सह, उच्चछूटस्य कारणात् अनुपातेन, एतत् बैंकस्य लाभान्तरं अपि प्रभावितं करिष्यति, येन शुद्धव्याजमार्जिनेषु निरन्तरं न्यूनता भविष्यति" इति झाङ्ग बो इत्यस्य मतम्।

बैंक-छूट-व्यवहारस्य विषये पर्यवेक्षणं कथं सुदृढं कर्तव्यं, जोखिमान् च कथं निवारयितुं शक्यते?

ली युजिया इत्यस्य मतं यत् अनेके प्रकरणाः सन्ति, ते च तुल्यकालिकरूपेण गुप्ताः सन्ति, अतः उल्लङ्घनस्य अन्वेषणं कठिनम् अस्ति ।

एकतः अस्माभिः बैंक-उद्योगस्य आत्म-अनुशासन-तन्त्रस्य भूमिकां पूर्णतया दातव्या, सर्वेभ्यः सूर्य्य-प्रकारेण कार्यं कर्तुं, दुर्भावनापूर्ण-प्रतिस्पर्धायाः परिहाराय च प्रोत्साहयितव्यम् |. न्यूनसीमा न निर्धारितस्य अनन्तरं मूल्यनिर्धारणस्य लंगरः गतः, तथा च बङ्कानां मध्ये दुष्टस्पर्धा उद्भूतवती अस्ति यत् बैंकसङ्घः, संघाः, स्वनियन्त्रणतन्त्राणि च ऋणानां कृते न्यूनतमव्याजदरस्य तलरेखां निर्धारयन्तु

अपरं तु बैंकविपणनव्ययस्य प्रबन्धनस्य मानकीकरणेन ऋणक्रयणार्थं धनव्ययस्य उपयोगः कर्तुं न शक्यते । तदतिरिक्तं, अस्माकं राष्ट्रियरणनीतिभिः समर्थितेषु उदयमान-उद्योगेषु परिवर्तनस्य आवश्यकता वर्तते, यथा पेन्शन, प्रौद्योगिकी, हरित, समावेशी इत्यादि, तथा च वयं बंधकेषु निरन्तरं संलग्नाः भवितुम् न शक्नुमः |.

(चेन् किङ्ग्, याङ्ग ज़िउ च द्वौ अपि लेखस्य छद्मनामौ स्तः)

संवाददाता|झेन सुजिंगसम्पादयतु |लु ज़ियांगयोंग, चेन मेंग्यु, गै युआन्युआन

प्रूफरीडिंग |लियू सिकी

|दैनिक आर्थिक समाचार nbdnews original article|

अनुमतिं विना पुनर्मुद्रणं, उद्धरणं, प्रतिलिपिः, प्रतिबिम्बीकरणं च निषिद्धम् अस्ति ।

दैनिक आर्थिकवार्ता