समाचारं

अमेरिका-कनाडा-देशयोः बेरिङ्ग-सागरे चीनीय-रूसी-विमानयोः संयुक्तगस्त्यस्य प्रचारः भवति राष्ट्रियरक्षामन्त्रालयः : एतत् अभियानं तृतीयपक्षं न लक्ष्यते।

2024-07-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नन्दू समाचार बीजिंगतः संवाददाता मो किआन्रु २५ जुलै दिनाङ्के राष्ट्ररक्षामन्त्रालयेन नियमितरूपेण पत्रकारसम्मेलनं कृतम्। बेरिङ्गसागरस्य प्रासंगिकवायुक्षेत्रे चीन-रूसयोः संयुक्त-रणनीतिक-वायु-गस्त्यस्य प्रतिक्रियारूपेण राष्ट्रिय-रक्षा-मन्त्रालयस्य सूचना-ब्यूरो-उपनिदेशकः राष्ट्रिय-रक्षा-मन्त्रालयस्य प्रवक्ता च कर्णेल-झाङ्ग-जियाओगाङ्गः अवदत् यत् एतत् कार्यम् तृतीयपक्षं लक्ष्यं न करोति, प्रासंगिक-अन्तर्राष्ट्रीय-कानूनस्य अन्तर्राष्ट्रीय-अभ्यासस्य च अनुरूपं भवति, वर्तमान-अन्तर्राष्ट्रीय-क्षेत्रीय-स्थित्या सह सङ्गतम् अस्ति ।

राष्ट्रीयरक्षामन्त्रालयस्य सूचनाब्यूरोस्य उपनिदेशकः राष्ट्ररक्षामन्त्रालयस्य प्रवक्ता च वरिष्ठ कर्णेलः झाङ्ग जिओगाङ्गः।

२४ जुलै दिनाङ्के स्थानीयसमये अमेरिका-कनाडा-देशयोः संयुक्तरूपेण निर्मितं सैन्यसङ्गठनं उत्तर-अमेरिकन-एरोस्पेस्-रक्षा-कमाण्ड्-इत्यनेन एकां घोषणां कृत्वा उक्तं यत्, रूसी-देशस्य "Tu-95"-युद्धविमानद्वयं, चीन-देशस्य "बम्ब-विमानद्वयं" च आविष्कृत्य तस्य अनुसरणं कृतवान् इति । तस्मिन् दिने अमेरिकादेशस्य अलास्कावायुरक्षापरिचयक्षेत्रे -६" युद्धविमानम् ।नोराड् इत्यनेन उक्तं यत् कनाडादेशः, अमेरिकीदेशः च ।योद्धाचत्वारि विमानानि "अवरुद्धानि" आसन् ।

अस्मिन् विषये राष्ट्ररक्षामन्त्रालयेन २५ जुलै दिनाङ्के नियमितरूपेण पत्रकारसम्मेलने राष्ट्ररक्षामन्त्रालयस्य प्रवक्ता झाङ्ग क्षियाओगाङ्ग इत्यनेन उक्तं यत् चीन-रूसी-सैन्ययोः वार्षिकसहकार्ययोजनायाः अनुसारं २५ जुलै दिनाङ्के पक्षद्वयं आयोजनं कृतम् बेरिङ्गसागरस्य प्रासंगिकवायुक्षेत्रे संयुक्तवायुरणनीतिः । २०१९ तः परं द्वयोः सैन्ययोः आयोजनं कृतं अष्टमं सामरिकं वायुगस्त्यम् अस्ति ।एतत् द्वयोः वायुसेनायोः सहकार्यस्य स्तरस्य अधिकं परीक्षणं सुधारं च करोति तथा च द्वयोः देशयोः सामरिकं परस्परविश्वासं व्यावहारिकसहकार्यं च गभीरं करोति। सः इदमपि दर्शितवान् यत् एषा कार्यवाही तृतीयपक्षं न लक्ष्यते, प्रासंगिक-अन्तर्राष्ट्रीय-कायदानां व्यवहारानां च अनुपालने अस्ति, वर्तमान-अन्तर्राष्ट्रीय-क्षेत्रीय-स्थित्या सह च तस्य किमपि सम्बन्धः नास्ति |.