समाचारं

"डिजिटलमालवाहनमञ्चचालकानाम् रोजगारस्य आयस्य च विषये शोधप्रतिवेदनम्": ट्रकचालकानाम् औसतमासिकशुद्धा आयः १२,००० युआन् भवति

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२४ जुलै दिनाङ्के समाचारानुसारं चीनस्य रेन्मिन् विश्वविद्यालयस्य चीनरोजगार-आजीविका-संशोधन-संस्थायाः "डिजिटल-माल-मञ्च-चालकानाम् रोजगार-आयस्य विषये शोध-प्रतिवेदनम्" (अतः परं प्रतिवेदनम् इति उच्यते) बीजिंग-नगरे प्रकाशितम् तस्य उल्लेखः प्रतिवेदने अभवत्भारवाहन चालकानां मासिकं सकलं आयं २०,४४१ युआन् भवति ।तेल (विद्युत्, गैस) शुल्कं, राजमार्गशुल्कं, बीमा, अनुरक्षणं तथा मञ्चसूचनाप्रौद्योगिकीसेवाशुल्कं इत्यादीनां व्ययस्य बहिष्कारस्य अनन्तरं औसतमासिकम्शुद्ध आयअस्य औसतमूल्यं १२,०६३ युआन् अस्ति ।


"अस्माभिः सर्वेक्षणे ज्ञातं यत् ट्रकचालकानाम् डिजिटलमालवाहनमञ्चानां उपयोगे व्यक्तिपरकनिर्भरता अद्यापि अतीव अधिका अस्ति।" प्रतिवेदने दर्शितं यत् ये चालकाः व्यक्तिपरकरूपेण मञ्चे स्वस्य आश्रयः अधिकः अथवा अत्यन्तं उच्चः इति मन्यन्ते ते सर्वेक्षणं कृतेषु सर्वेषां चालकानां ५७.१८% भागं भवन्ति, यत् कुलस्य आर्धाधिकम् अस्ति

प्रतिवेदने उक्तं यत् ४९.८८% चालकाः मन्यन्ते यत् यदि ते डिजिटलमालवाहनमञ्चानां उपयोगं न कुर्वन्ति तर्हि तेषां आयः १,००० युआन् अधिकं न्यूनीकरिष्यते इति।

प्रतिवेदनस्य सर्वेक्षणपरिणामान् दृष्ट्वा ट्रकचालकाः मुख्यतया ३० तः ४९ वर्षाणां मध्ये आयुषः सन्ति, येषां कुलसंख्यायाः ७९.८९% भागः अस्ति । पुरुष ट्रकचालकानाम् अनुपातः तुल्यकालिकरूपेण अधिकः अस्ति, परन्तु अन्तिमेषु वर्षेषु अङ्कीयमालवाहनमञ्चानां उदयस्य कारणात् २ वर्षाणि वा न्यूनतरं वा अनुभवं विद्यमानानाम् ट्रकचालकानाम् मध्ये महिलाचालकानाम् अनुपातः पूर्वस्य तुलने महत्त्वपूर्णतया वर्धितः, ०.९७% तः वर्धितः २.६३% यावत् ।

ट्रकचालकानाम् शिक्षास्तरस्य विषये अपि अस्मिन् समूहे विगतवर्षद्वये महत् परिवर्तनं जातम् । विगतवर्षद्वये महाविद्यालयस्य उपाधियुक्तानां चालकानां अनुपातः समग्रनमूने १०.१४% तः १९.८५% यावत् वर्धितः अस्ति ।

प्रतिवेदने इदमपि उक्तं यत् पूर्वं मालवाहन-उद्योगस्य पारम्परिक-उद्योग-अभ्यासकानां, अधिकतया कृषकाणां, स्वरोजगार-गृहेषु, औद्योगिक-कर्मचारिणां (नील-कालर-), बेरोजगार-जनानाम्, निर्माण-कर्मचारिणां, अन्येषां समूहानां च प्रति प्रबलं आकर्षणं आसीत्अन्तिमेषु वर्षेषु ट्रकचालकानाम् व्यवसाये निगमकर्मचारिणः (श्वेतकालरकर्मचारिणः), समाजसेवाकर्मचारिणः, छात्राः इत्यादयः अपि अन्तर्भवन्ति तदतिरिक्तं वितरणकर्मचारिणः, कूरियराः, ऑनलाइन-राइड-हेलिंग्-चालकाः च...पक्षतः वाहनचालनम् केचन नूतनाः प्रकाराः लचीलाः रोजगाराः यथा चालकाः अपि करियरं परिवर्तयितुं ट्रकचालकाः भवितुम् इच्छन्ति । प्रतिवेदने दर्शितं यत् ये चालकाः मन्यन्ते यत् मञ्चेन ट्रकचालकानाम् कार्यस्य सीमा न्यूनीकृता अस्ति, तेषां संख्या ४२.७१% अस्ति, प्रथमस्थाने अस्ति


प्रतिवेदने दर्शितं यत् ७०% अधिकाः ट्रकचालकाः प्रतिदिनं ८ घण्टाभ्यः अधिकं कार्यं कुर्वन्ति, प्रायः ४०% ट्रकचालकाः च औसतेन ८ तः १२ घण्टापर्यन्तं कार्यं कुर्वन्ति । तेषु १ दिवसस्य वा न्यूनस्य वा औसतमासिकविश्रामसमयं प्राप्तवन्तः ट्रकचालकाः सर्वाधिकं अनुपातं कृतवन्तः, ३१.२३% यावत् ।

प्रतिवेदने उक्तं यत् ४५.८५% चालकाः मन्यन्ते यत् डिजिटलमालवाहनमञ्चैः तेषां मालस्य अभावः न्यूनीकृतः अस्ति ।वाहनचालनं त्यजतुअध्ययनस्य अग्रे भङ्गेन ज्ञातं यत् १९.६७% चालकानां मतं यत् मञ्चेन मालवस्तुं विना वाहनचालनं त्यक्तुं दिवसानां संख्या महती न्यूनीकृता अस्ति

४८.३२% चालकाः मन्यन्ते यत् अङ्कीयमालवाहनमञ्चैः निष्क्रियवाहनचालनस्य दिवसानां संख्या न्यूनीकृता अस्ति । तेषु १८.६६% चालकाः मन्यन्ते यत् मञ्चेन निष्क्रियरूपेण वाहनचालनस्य दिवसानां संख्या महती न्यूनीकृता अस्ति । ३३.८८% चालकाः मन्यन्ते यत् डिजिटलमालवाहनमञ्चेषु तेषां वाहनानां पूर्णतया मालवाहनस्य सम्भावना वर्धिता अस्ति । (एकः नारङ्गः) २.

अयं लेखः NetEase Technology Report इत्यस्मात् आगतः अधिकाधिकसूचनार्थं गहनसामग्रीणां च कृते अस्मान् अनुसरणं कुर्वन्तु।