समाचारं

द्विशय्यागृहयुक्तं लघु अपार्टमेण्टं अमेरिकनशैल्या अलङ्कृतम् अस्ति रेट्रो-विलासिता-भावेन मम मित्राणि अहं कुलीनजनेन सह विवाहितः इति चिन्तयन्ति स्म ।

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यदा अहं बालकः भोजनालये अरुचिकरं भोजनं खादन् आसीत् तदा अहं भविष्ये उत्तमपत्नी माता च भवेयम् इति निश्चयं कृतवान्, इदानीं मया यत् दुःखं अनुभवितं तत् तेभ्यः न भोक्तुं ददामि, अतः मम कृते परिवारः अतीव महत्त्वपूर्णः अस्ति। अहं भाग्यशाली अस्मि यत् मम नूतनगृहस्य अलङ्कारः मूलतः मम प्राधान्याधारितः पतिः अस्ति। अहं प्रायः अमेरिकनटीवी-श्रृङ्खलां द्रष्टुं रोचये, अतः अहं द्वितीयं शय्यागृहं रेट्रो अमेरिकनशैल्या अलङ्कारं कर्तुं चितवान् यदा मम मित्राणि मम गृहे क्रीडितुं आगतवन्तः तदा ते लघुविलासपूर्णस्य बनावटस्य प्रशंसाम् अकरोत्।

आवासीय कक्षं



वासगृहे मुख्यवर्णरूपेण धूसरनीलशुक्लवर्णयोः उपयोगः भवति, अलङ्काररूपेण किञ्चित् अदरकं भवति, समग्ररूपेण भावः शान्तः वायुमण्डलीयः च भवति, जीवनशक्तिं न हास्यति धूसर-नीलवर्णीयः सोफा-पृष्ठभूमि-भित्तिः अतीव अद्वितीयः अस्ति ।



टीवी पृष्ठभूमिभित्तिः चतुराईपूर्वकं डिजाइनं कृतवती अस्ति तथा च अहं तस्मिन् टीवीं निहितं कृतवान्। दक्षिणभागे स्थितः लॉकरः प्रथमदृष्ट्या मम दृष्टिम् आकर्षितवान् अस्मिन् अनेके दराजाः सन्ति, भिन्न-भिन्न-प्रतिमानैः च मुद्रिताः सन्ति, येन वस्तूनि क्रमेण संग्रहणं च सुलभं भवति ।

भोजनालयः



पाकशालायाः बहिः लघुभोजनालयः अस्ति, यः श्वेतस्खलनद्वारेण विभक्तः अस्ति । यद्यपि क्षेत्रं बहु विशालं नास्ति तथापि तस्य लघुपरिमाणस्य अभावेऽपि सुसज्जितम् अस्ति कृष्णसङ्गमरमरशिखरयुक्ता भोजनमेजः विशेषतया बनावटेन उत्तमः दृश्यते । फीरोजा-कुर्सीः सम्पूर्णं भोजनालयं अधिकं फैशनं कुर्वन्ति, मेजस्य उपरि स्थापितानि पीतानि पुष्पाणि च स्वभावस्य दृष्ट्या सिद्धानि इति वक्तुं शक्यते

पाकशाला



यतः मम स्वस्य शौकः पाककला तथा जलपानं, ब्रेज्ड् शूकरमांसम्, गिलहरी मंदारिनमत्स्यं च मम विशेषताः सन्ति, अतः मम पाकशालायाः कृते तुल्यकालिकरूपेण उच्चाः आवश्यकताः सन्ति It must be clean and look comfortable and natural , it can’t be really bad. अतः अहं पाकशालायां शुद्धं श्वेतवर्णं मुख्यवर्णरूपेण उपयोक्तुं चितवान्, भित्तिषु च संगमरवरस्य टाइल्स् अलङ्कृताः आसन्, यत् स्फूर्तिदायकं वातावरणं च आसीत् ।

मुख्यशय्यागृहम्



शय्याकक्षे विपरीतवर्णाः एतावन्तः साहसिकाः सन्ति यत् मम मित्राणि अपि तत् स्वीकुर्वितुं न शक्तवन्तः! दिष्ट्या मम पतिः मां प्रेम्णा अन्धः अपि अनुसरणं कर्तुं इच्छति । मया मम प्रियं श्यामहरिद्रा, किरमिजी नारङ्गवर्णं च चितम्, एकः शीतलः, एकः उष्णः च परिणामः अत्यन्तं सन्तोषजनकः अस्ति, एकप्रकारस्य अभिजातस्वभावेन सह। वस्तुतः कदाचित् भवन्तः अवश्यमेव न पश्यन्ति यत् किं उपयुक्तं, यत् भवतः रोचते तत् सर्वाधिकं महत्त्वपूर्णम् ।

द्वितीयः शय्यागृहः



इदं लघुतरं कक्षं भाविबालानां कृते आरक्षितम् अस्ति, डिजाइनशैली च अधिका यौवनपूर्णा, सजीवा च अस्ति । भित्तिस्य विशालः क्षेत्रः हल्केन धूसरवर्णेन चित्रितः अस्ति, शय्यायाः अन्तः रङ्गिणः वॉलपेपरः च चिपचिपितः अस्ति, येन समग्रं न्यूनं नीरसं दृश्यते । बालकः लम्बमानः अस्ति, अतः अहं तुल्यकालिकं कठिनं लोहशय्या चिनोमि कृष्णरक्तं शय्यायाः पार्श्वे मेजः अतीव विशिष्टः, नेत्रयोः आकर्षकः च अस्ति ।

स्नानागारः



स्नानगृहमपि श्वेतनीलवर्णीयं भवति, द्वारस्य बहिः हरितवनस्पतयः घटः स्थापितः अस्ति, येन न केवलं सौन्दर्यं वर्धते, अपितु वायुः अपि ताजाः भवति अष्टकोणीयदर्पणं रेट्रो दृश्यते, शुद्धं श्वेतप्रक्षालनपात्रं च अतीव सुरुचिपूर्णम् अस्ति ।