समाचारं

Taier मत्स्यं अचारं कृतवान्, प्रतिग्राहकं मूल्यं 7 वर्षपूर्वं यावत् न्यूनीकृतम्! नेटिजनाः "पर्याप्तं भोजनं न" इति आक्रोशं कृतवन्तः ।

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


लेखक丨हे होंगयुआन

सम्पादक丨झू यिमिन, जियांग पेइपेई

मूल्यकमीकरणप्रवृत्तिः खानपान-उद्योगे प्रहारं कृतवती अस्ति! "धनस्य मूल्यम्" इति भोजन-उद्योगे अधिकाधिकं मुख्यधारा भवति इति दृश्यते ।

मूल्यानि न्यूनीकर्तुं बहवः ब्राण्ड्-संस्थाः सम्मिलिताः भवन्ति । मेमासे क्षियाबुक्सियाबु इत्यनेन नूतनं मेनू प्रारब्धम्, यत्र एकस्य सेट्-भोजनस्य औसतमूल्यं १०% अधिकं न्यूनीकृतम् इति दर्शितम् । जूनमासे हेफू नूडल्स् इत्यस्य मूल्यं पुनः प्रायः ३०% न्यूनीकृतम्, मुख्यधारायां उत्पादानाम् मूल्यपरिधिः १६ तः २९ युआन् यावत् समायोजितः ।

विभिन्नवित्तीयप्रतिवेदनानि दर्शयन्ति यत् २०२३ तमे वर्षे हैडिलाओग्राहकानाम् एककमूल्यं १०० युआनतः न्यूनं जातम्; द्वितीयत्रिमासे मत्स्यस्य मूल्यं ६९ युआन् आसीत् ।


ताइर् अचारयुक्तस्य मत्स्यस्य मत्स्यस्य च एककमूल्यं ७ वर्षपूर्वं यावत् न्यूनीकृतम्, नेटिजनाः च "खादनाय पर्याप्तं न" इति आक्रोशितवन्तः ।

वित्तीयप्रतिवेदने ज्ञायते यत् २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे,स्वयमेव संचालितस्य Taier भोजनालयस्य प्रतिव्यक्तिं उपभोगः ६९ युआन् अस्तिउष्णघटस्य प्रतिव्यक्तिः १०४ युआन्, जिउ माओ जिउ इत्यस्य प्रतिव्यक्तिः ५५ युआन् च उपभोगः भवति । . २०२३ तमे वर्षे ताइर्-नगरस्य प्रतिव्यक्तिः उपभोगः ७५ युआन्, प्रतिव्यक्तिं हॉट्-पोट्-उपभोगः ११३ युआन्, जिउ-माओजिउ-नगरस्य प्रतिव्यक्तिः उपभोगः ५८ युआन् च अस्ति ।

२३ जुलै दिनाङ्के #太二अचारयुक्तमत्स्यस्य एककस्य मूल्यं ७ वर्षपूर्वं यावत् न्यूनीकृतम्# इति वेइबो इत्यत्र उष्णसन्धानं जातम्।केचन नेटिजनाः अवदन् यत् ते भागाः लघुतराः भवन्ति, पूर्वं ते भोजनं समाप्तुं असमर्थाः आसन्, परन्तु अधुना ते पर्याप्ताः न सन्ति।




सामाजिकमञ्चेषु बहवः पाठकाः शिकायतुं प्रवृत्ताः यत् ताइर् अचारमत्स्यस्य भागः लघुः अभवत् ।

प्रतिव्यक्ति उपभोगस्य न्यूनतायाः विषये द्वितीयत्रिमासिकघोषणायां जिउमाओजिउ समूहेन यत् कारणं दत्तं तत् आसीत् यत्,बाह्यवातावरणे परिवर्तनस्य कारणतः, ब्राण्ड् समायोजनस्य विकासस्य च रणनीतयः, मेनूसंरचनायाः मूल्येषु च समायोजनं, प्रचारक्रियाकलापयोः वृद्धिः च . तदतिरिक्तं निम्नस्तरीयनगरेषु ताइर्-भोजनागारानाम् अनुपातस्य वृद्ध्या प्रतिव्यक्ति-उपभोगः अपि न्यूनः अभवत् ।

घोषणायाम् अपि उक्तं यत् सः समूहः अधिकसावधानीपूर्वकं भोजनालयविस्ताररणनीतिं स्वीकुर्यात्।वर्षस्य अन्ते यावत् ताइर् मुख्यभूमिचीनदेशे ८०-१०० नवीनाः स्वसञ्चालितभण्डाराः, अन्येषु क्षेत्रेषु १५-२० नूतनाः भण्डाराः च उद्घाटितवान् भविष्यति ।"सुनिश्चितं कुर्वन्तु यत् प्रत्येकं उद्घाटितं भण्डारं लाभप्रदं भवितुम् अर्हति। उदाहरणार्थं, जिङ्गझी हॉटपॉट् इत्यस्य भण्डारस्य उद्घाटनस्य लक्ष्यं २५ यावत् समायोजितम् अस्ति, तथा च गुआङ्गडोङ्ग इत्यादिषु दक्षिणचीनक्षेत्रेषु केन्द्रीभवति इति जिउमाओजिउ इत्यनेन प्रकाशितम्।


स्रोतः - घोषणायाः स्क्रीनशॉट्


जिउमाओजिउ इत्यस्य अपेक्षा अस्ति यत् वर्षस्य प्रथमार्धे शुद्धलाभस्य प्रायः ७०% न्यूनता भविष्यति

अद्यैव जिउमाओजिउ इत्यनेन लाभस्य चेतावनी जारीकृता, २०२४ तमस्य वर्षस्य प्रथमार्धे राजस्वं ३.०६४ अरब युआन् इति अपेक्षा अस्ति, वर्षे वर्षे प्रायः ६.४% शुद्धलाभः ६७ मिलियन युआन् इत्यस्मात् न्यूनः न भविष्यति इति अपेक्षा अस्ति; वर्षे ६९.८% अधिकं न न्यूनीभवति ।

खण्डितब्राण्ड्-विशिष्टं, २.द्वितीयत्रिमासे समानभण्डारस्य औसतदैनिकविक्रयः त्रयः प्रमुखाः ब्राण्ड् Taier Pickled Fish, Zian Hotpot, Jiumaojiu Northwestern Cuisine च गतवर्षस्य समानकालस्य तुलने क्रमशः १८.१%, ३६.६%, १२.६% च न्यूनाः अभवन्

लाभक्षयस्य कारणं मूल्ययुद्धम् एव ।


जिउमाओजिउ उक्तवान्, २.भोजनालयस्य प्रतिग्राहक-उपभोगः, मेज-कारोबार-दरः च द्वयोः अपि न्यूनता अभवत्, येन भोजनालयस्य एक-भण्डार-आयस्य न्यूनता अभवत् तस्मिन् एव काले कम्पनीद्वारा कार्यान्वितैः व्ययनियन्त्रणपरिपाटैः भोजनालयस्य एकभण्डारराजस्वस्य न्यूनतायाः पृष्ठतः भोजनालयस्य उद्घाटनस्य संचालनस्य च व्ययः न्यूनीकृतः अतः अस्मिन् काले समूहस्य नकारात्मकसञ्चालनउत्तोलनस्य अनुभवः भविष्यति इति अपेक्षा अस्ति। तदतिरिक्तं सम्पत्ति-संयंत्र-उपकरणयोः, उपयोग-अधिकार-सम्पत्त्याः च अस्मिन् अवधिमध्ये हानि-हानिः अभवत् ।


२४ जुलै दिनाङ्के प्रायः १३:०० वादनपर्यन्तं जिउ माओजिउ इत्यस्य हाङ्गकाङ्ग-नगरस्य मूल्यं २.८६ हाङ्गकाङ्ग-डॉलर्-रूप्यकेण भवति स्म, यस्य विपण्यमूल्यं केवलं ४ अरब-हाङ्गकाङ्ग-डॉलर्-रूप्यकाणि आसीत् ।

सूचनायाः भागः अत्र आगच्छति: सूचीकृतकम्पनीनां घोषणाः, नेटिजनानाम् टिप्पण्याः च

SFC

अस्य अंकस्य सम्पादकः Jiang Peipei

२१ अनुशंसितं पठनम्