समाचारं

कोटिरूप्यकाणां एकशृङ्गात् आरभ्य तस्य पृष्ठतः कः स्वामी अस्ति ?

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रथम औद्योगिकक्रान्तिकाले ब्रिटेनेन वाष्पइञ्जिनप्रौद्योगिक्याः एकाधिकारः कृतः ततः परं अमेरिकादेशः आविष्कृतवान् यत् वाष्पइञ्जिनेषु कियत् अपि सुधारं करोति चेदपि ब्रिटेनस्य "वाट्-रॉड्" इत्यस्य परितः गन्तुं न शक्नोति

अमेरिकादेशेन यः मार्गः चयनितः सः आन्तरिकदहनइञ्जिनस्य निर्माणं, आन्तरिकदहनइञ्जिनस्य उपयोगः च शक्तिरूपेण विश्वविपण्यं ग्रहीतुं अमेरिकनकाराः, जर्मनकाराः, जापानीकाराः च शतवर्षं यावत् समयः अभवत्

स्वसीमानां भङ्गाय चीनीयवाहनानि अद्य मोटरमार्गं उद्घाटितवन्तः, चीनस्य नूतनाः ऊर्जावाहनानि विश्वमञ्चे C स्थानं प्राप्तवन्तः।

यदा चीनस्य नूतनाः कारनिर्माणबलाः एकस्मिन् कोणे अन्येभ्यः अतिक्रान्ताः सन्ति तदा एतादृशः नूतनः कारनिर्माणबलः अस्ति यावान् विश्वस्य प्रियः ऑनलाइन सवारी-प्रशंसकः कम्पनी अस्ति अथवा विदेशेषु गमनस्य अग्रणी अस्ति।

२०२३ तमे वर्षे नेझा आटोमोबाइल इत्यनेन १७,०१९ नवीन ऊर्जाविद्युत्वाहनानि निर्यातितानि, येषु कुलविक्रयस्य १३.७% भागः अभवत्, राजस्वस्य १२.०% भागः च अभवत् । २०२४ तमस्य वर्षस्य प्रथमार्धे नेझा-आटोमोबाइल-संस्थायाः जनवरी-मासात् जून-मासपर्यन्तं कुलम् १७,६८७ नवीन-ऊर्जा-वाहनानि निर्यातितानि, यत् वर्षे वर्षे १५४% वृद्धिः अभवत्, नूतन-कार-निर्माण-बलानाम् मध्ये प्रथमस्थानं प्राप्तवान्

बहुकालपूर्वं नेझा आटोमोबाइलस्य मूलकम्पनी हेझोङ्ग न्यू एनर्जी आटोमोबाइल इत्यनेन हाङ्गकाङ्ग-स्टॉक-एक्सचेंज-इत्यत्र एकं प्रॉस्पेक्टस् प्रदत्तम्, ततः सर्वेषां ज्ञातं यत् हेझोङ्ग-संस्थायाः कार-निर्माण-शक्तिं न्यूनीकर्तुं न अर्हति इति वर्तमान समये हेझोङ्ग्-नगरे नेझा ए.वाई.ए.श्रृङ्खला, नेझा एक्स श्रृङ्खला, नेझा एल, नेझा एस, नेझा जीटी इत्यादीनि विविधानि नवीन-ऊर्जा-वाहनानि सन्ति, यत्र ४३०,००० तः अधिकानां वाहनानां सञ्चितविक्रयः अस्ति, वार्षिकराजस्वं च १३.५ अरब युआन्-अधिकं भवति

उल्लेखनीयं यत् हाङ्गकाङ्ग-एसएआर-सर्वकारेण प्रवर्तिता प्रौद्योगिकी-कम्पनी तथा हाङ्गकाङ्गस्य नूतन-ऊर्जा-वाहन-पारिस्थितिकीतन्त्रे "शृङ्खला-मास्टर-कम्पनी" इति नाम्ना नेझा "दक्षिण-चीन-सागरे आधारितं विश्वं च पश्यति" विश्वस्य समर्पयिष्यति ऊर्जामूलानां स्विचिंग् इत्यनेन सह नूतन ऊर्जायुगम्।

"कोलाहल" समुद्रस्य पृष्ठतः कः स्वामी ?

नेझा ऑटो इत्यस्य विगतदशवर्षेभ्यः पश्चात् पश्यन् टोङ्गक्सियाङ्ग, झेजियांग, यिचुन्, जियांगक्सी, नानिङ्ग्, गुआंगक्सी इत्यादिषु स्थानेषु राज्यस्वामित्वयुक्ताः सम्पत्तिः नेझा ऑटो इत्यस्य कृते धनं, भूमिं, समर्थनं च प्रदत्तवन्तः उद्योगे जनाः मजाकेन तत् द इति वदन्ति "टोटा राजा" नेझा पृष्ठतः "।

नेझा इत्यस्य कथायाः उत्पत्तिः २०१४ तमे वर्षे अभवत् यदा चेरी न्यू एनर्जी इत्यस्य महाप्रबन्धकः फाङ्ग युन्झोउ चेरी इत्यस्य त्यक्त्वा उद्यमशीलतायां समर्पितवान् ।

तस्मिन् समये फाङ्ग युन्झोउ इत्यनेन व्यावसायिकप्रबन्धकत्वेन कार्यस्थले एव पर्याप्ताः उपलब्धयः प्राप्ताः तथापि आकांक्षिणः कारजनाः "तरुणत्वे विश्रामं कुर्वन्ति" इति वास्तविकतायाः कदापि पालनम् न कुर्वन्ति स्म पारम्परिककाराः तथा "चीनस्य कायाकल्पं" साक्षात्करोति।

प्रथमविरामस्य कृते फाङ्ग युन्झोउ टोङ्गक्सियाङ्ग्, जियाक्सिङ्ग्, झेजियाङ्ग् च चयनं कृतवान् । अस्मिन् समये कथा अधिकांशस्य उद्यमिनः इव एव अस्ति, यतः मूलभागधारकः यः फाङ्ग युन्झोउ इत्यस्य समर्थनं कृतवान्, झेजियांग सिंघुआ याङ्गत्से नदी डेल्टा शोधसंस्थानः जियाक्सिङ्ग् इत्यत्र आसीत् ज्ञातव्यं यत् २००३ तमे वर्षे स्थापनात् आरभ्य एषा संस्था याङ्गत्से-नद्याः डेल्टा-देशे जडं धारयति, वैज्ञानिक-प्रौद्योगिकी-उपार्जनानां परिवर्तनस्य "अन्तिम-माइल" उद्घाटयितुं च दृढनिश्चया अस्ति

टोङ्गक्सियाङ्ग् इत्यनेन फाङ्ग युन्झोउ इत्यस्मै अवसरः दत्तः, फाङ्ग युन्झोउ इत्यनेन टोङ्गक्सियाङ्ग इत्यस्मै चमत्कारः दत्तः । विगतदशवर्षेषु नेझा ऑटो इत्यस्य आगमनेन टोङ्गक्सियाङ्गस्य कारनिर्माणं शून्यात् पूर्णपर्यन्तं सफलतां प्राप्तुं अपि समर्थः अभवत् । ० तः १० कोटि अमेरिकी-डॉलर्-अधिकं यावत्, १ तः १,००,००० तमं सामूहिक-उत्पादितं वाहनं यावत् विधानसभारेखातः लुठितम्, हेझोङ्ग-नवीन-ऊर्जायाः विकास-प्रक्रिया स्मार्ट-कारानाम् "नव-पट्टिकायां" टोङ्गक्सियाङ्ग-संस्थायाः द्रुतगतिना प्रगतेः सजीवं चित्रणम् अस्ति एतावता हेझोङ्ग ऑटोमोबाइलः टोङ्गक्सियाङ्ग्, झेजियांग इत्यत्र स्थानीयः "तारकः" अभवत्, नेझा ऑटोमोबाइलः अपि झेजियांग प्रान्ते वाहन-उद्योगस्य प्रतिनिधिः अभवत्


हेझोङ्ग ऑटोमोबाइल तथा राज्यस्वामित्वयुक्तानां त्रयाणां सम्पत्तिनां मध्ये उच्चगुणवत्तायुक्तविकासस्य संयुक्तसम्झौते हस्ताक्षरसमारोहः

२०१७ तमे वर्षे नेझा द्वितीयं विरामस्थानं यिचुन्, जियाङ्गक्सी इत्यत्र आगता ।

यदि व्यवसायस्य आरम्भस्य प्रारम्भिकपदे टोङ्गक्सियाङ्ग इत्यनेन सह हस्तं ग्रहणं एकमात्रं विकल्पं भवति तर्हि यिचुन् इत्यनेन सह हस्तं धारणं द्विपक्षीयमार्गः अस्ति । यिचुन्-नगरे यिचुन्-टाइम्स्, जियाङ्गक्सी-गुओक्सुआन्, गन्फेङ्ग-लिथियम-उद्योगः इत्यादयः बहवः लिथियम-बैटरी-उद्योगस्य नेतारः सन्ति, अन्तिमेषु वर्षेषु यिचुन्-इत्यनेन क्रमेण नूतन-ऊर्जा-आपूर्ति-शृङ्खलायाः व्याप्तिः लिथियम-कार्बोनेट्, एनोड-सामग्री, विभाजकाः, एल्युमिनियम-पर्यन्तं विस्तारिता अस्ति । प्लास्टिकस्य चलच्चित्रं, औद्योगिकशृङ्खलायां च लिथियमबैटरीः अन्ये च कडिः ।

"एशियायाः लिथियमराजधानी" भवितुम् आकांक्षमाणः यिचुन् इत्ययं स्वस्य औद्योगिकशृङ्खलायाः अपि विस्तारं कुर्वन् अस्ति, २०१८ तमे वर्षे स्थानीयराज्यस्वामित्वयुक्ताः सम्पत्तिः नेझा आटोमोबाइलस्य भागस्य प्रायः ५१.३१% भागं अधिग्रहीतवन्तः, नेझा ऑटोमोबाइल् इत्यत्र अपि १.०१३ अरब युआन् निवेशं कृतवन्तः, यत् पर्याप्तम् अस्ति कारनिर्माणे नूतननिवेशं दर्शयितुं शक्तिस्य ध्यानम्।

नेझा इत्यस्य यिचुन्-नगरे अवतरितस्य अनन्तरं स्थानीयसर्वकारेण एकवारादधिकं उल्लेखः कृतः यत् सः "हेझोङ्ग-नवीन-ऊर्जा-वाहन-इत्यादिषु प्रभावशालिनः श्रृङ्खला-स्वामिषु केन्द्रीक्रियते" इति पश्चात्, "यिचुन्-नगरस्य "१४ तमे पञ्चवर्षीययोजना" विनिर्माण-उद्योगे उच्चस्थाने -गुणवत्ता विकास "योजना" प्रत्यक्षतया कथयति यत् सा हेझोङ्ग नवीन ऊर्जा परियोजनायां केन्द्रीभवति।

२०२० तमे वर्षे नैनिङ्ग्-नगरं नेझा-आटोमोबाइल-इत्यस्य समीपं समीपं गच्छति । गुआंगक्सी-नगरस्य वाहन-उद्योगस्य दीर्घः इतिहासः अस्ति तथा च सम्पूर्ण-विकासस्य आधारः परिस्थितयः च सन्ति hand, relying on आसियानस्य भौगोलिकलाभानां कारणात् तथा "बेल्ट् एण्ड् रोड् इनिशिएटिव" इत्यस्य कारणात् नानिङ्ग् दक्षिणपूर्व एशियादेशं गन्तुं नेझा ऑटो इत्यस्य बन्दरगाहरूपेण अपि कार्यं कर्तुं शक्नोति

नेझा-ननिङ्ग्-इत्येतयोः हस्तयोः संयोजनं यावत् नेझा-आटोमोबाइल्-इत्यनेन स्वकीयां प्रतिष्ठां सफलतया स्थापिता आसीत् इति द्रष्टुं न कठिनम् प्रकल्प"।

अस्मिन् वर्षे एप्रिलमासे टोङ्गक्सियाङ्ग्-नगरे, यिचुन्-नगरे, नानिङ्ग्-नगरे च राज्यस्वामित्वयुक्ताः सम्पत्तिः प्रत्यक्षतया बलं मिलितुं चयनं कृत्वा पुनः एकवारं नेझा-नगरे ५ अरब-रूप्यकाणि योजितवन्तः ।

वस्तुतः स्थानीयराज्यस्वामित्वयुक्तैः सम्पत्तिभिः निवेशः उद्यमपुञ्जनिवेशात् बहु भिन्नः भवति यत् केवलं आरओआइ-विषये विचारं करोति । वित्तीयप्रतिफलनस्य अनुसरणस्य अतिरिक्तं ते स्थानीयक्षेत्रे नेझा इत्यस्य प्रतिक्रियायाः अपि प्रतीक्षां कुर्वन्ति उपर्युक्तत्रयेषु स्थानेषु नेझा ऑटोमोबाइल इत्यनेन "एकेन वाहनेन सम्पूर्णं श्रृङ्खलां चालयितुं" आरब्धम्, स्थानीय औद्योगिकस्य उन्नयनं चालयितुं प्रौद्योगिक्याः उपयोगेन बेल्ट् कृत्वा नूतन ऊर्जायाः नूतनं दौरं निर्माति उद्योगस्य बन्दपाशः अनेकेषु कार्येषु योगदानं दत्तवान्। वेइलाई इत्यस्य स्वामित्वं धारयति हेफेइ इत्यनेन २०२३ तमे वर्षे क्रॉस्-राउण्ड्-वित्तपोषणस्य प्रायः ७ अरब युआन्-रूप्यकाणां मध्ये नेझा-इत्यस्य किञ्चित् समर्थनं अपि दत्तम् अस्ति ।अपेक्षा अस्ति यत् तस्य सहभागिता हेफेइ-इत्यस्य वाहन-उद्योगस्य पारिस्थितिकीतन्त्रं पूर्णं करिष्यति

उल्लेखनीयं यत् राज्यस्वामित्वयुक्तैः सम्पत्तिभिः संयुक्तरूपेण ५ अरबं निवेशं कर्तुं बहुकालपूर्वं नेझा ऑटोमोबाइलः हाङ्गकाङ्ग-एसएआर-सर्वकारस्य प्रमुखः उद्यमसाझेदारः अभवत्



नेझा ऑटोमोबाइल तथा “सिंघुआ समूहः”

२००५-२००८ तमे वर्षे एव फाङ्ग युन्झोउ इत्यनेन इङ्ग्लैण्ड्-देशस्य केम्ब्रिज्-नगरे मुख्यालयस्य शीर्ष-पावरट्रेन-कम्पनीयां रिकार्डो-इत्यत्र अध्ययनार्थं चेरी-आटोमोबाइल-इत्यस्य प्रतिनिधित्वं कृतम् । परपक्षस्य नेत्रयोः स्वरस्य च गोपनं नासीत् क्षेत्रम्‌।

निरन्तरं आत्मसुधारः सिङ्घुआ-जनानाम् भावना अस्ति तथा च चीनस्य वाहन-उद्योगस्य अन्तिमेषु वर्षेषु विकासस्य ब्राण्ड् अस्ति । नेझा इत्यस्य कारनिर्माणप्रयासानां पृष्ठतः "सिंघुआ विश्वविद्यालयः" इति समूहस्य समर्थनम् अपि अस्ति । अवगम्यते यत् हेझोङ्ग न्यू एनर्जी इत्यस्य निवेशस्य "एन्जेल्" दौरस्य चतुर्णां भागधारकाणां मध्ये द्वौ फाङ्ग युन्झोउ चेरी ऑटोमोबाइलस्य पूर्वसहकारिभिः स्थापिताः कम्पनयः सन्ति, अन्ये द्वे च सिंघुआ विश्वविद्यालयस्य यिहुआटोङ्ग तथा झेजियांग सिंघुआ याङ्ग्त्ज़े नदी डेल्टा अनुसन्धान संस्थानम् अस्ति

२०१४ तमे वर्षे फाङ्ग युन्झोउ चेरी न्यू एनर्जी त्यक्त्वा उत्तरदिशि गत्वा सिङ्घुआ विश्वविद्यालये पोस्टडॉक्टरेल् उपाधिं प्राप्तुं व्यवसायं आरब्धवान् । सिङ्घुआ-नगरे फाङ्ग-युन्झोउ-इत्यनेन नूतन-ऊर्जा-वाहन-उद्योगस्य प्रमुखस्य व्यक्तिस्य शिक्षाविदः ओउयांग् मिङ्गाओ-इत्यस्य अधीनं अध्ययनं कृतम् ।

शिक्षाविदः ओउयाङ्ग मिङ्गाओ "द्वादशपञ्चवर्षीययोजनायाः" समये "प्रमुखविद्युत्वाहनपरियोजनायाः" विशेषज्ञसमूहस्य नेतारूपेण कार्यं कृतवान् तथा च चीनस्य नवीन ऊर्जावाहनप्रौद्योगिकीरणनीत्याः स्वरूपनिर्माता अस्ति हेझोङ्ग् इत्यस्मात् पूर्वं शिक्षाविदः ओउयांग् मिङ्गाओ इत्यनेन स्वस्य छात्राणां कृते ईंधनकोशिका इत्यादीनां नवीनप्रौद्योगिकीनां उपयोगेन व्यवसायस्य आरम्भे सक्रियरूपेण सहायता कृता, यया प्रारम्भे हेझोङ्ग् इत्यत्र निवेशः कृतः, सः शिक्षाविदः ओउयांग् मिङ्गाओ इत्यनेन इन्क्यूबेट् कृतः कोरः हाइड्रोजन ऊर्जा उद्यमः आसीत्

सिंघुआ विश्वविद्यालयस्य याङ्गत्से नदी डेल्टा शोध संस्थान, यत् प्रारम्भे हेझोङ्ग नवीन ऊर्जां टोङ्गक्सियाङ्ग, झेजियांग इत्यत्र आनयत्, अपि फाङ्ग युन्झोउ इत्यस्य तस्य दलस्य निरन्तरसुधारस्य भावनायाः च आडम्बरं गृहीतवान् २०१६ तमे वर्षे झेजिआङ्ग सिन्हुआ याङ्गत्से नदी डेल्टा अनुसन्धानसंस्थायाः हेझोङ्ग न्यू ऊर्जा इत्यनेन सह मिलित्वा बुद्धिमान् चालन एल्गोरिदम्, चालनप्रक्षेपवक्रनियोजनं, बहुस्रोतसंकेतसंलयनं, तारनियन्त्रितं सुगतिञ्च इत्यादीनां प्रमुखप्रौद्योगिकीनां शोधं विकासं च कर्तुं नूतनं ऊर्जावाहनं अनुसंधानविकासकेन्द्रमपि स्थापितं /ब्रेकिंग।

पश्चात् नेझा आटोमोबाइल इत्यनेन सिङ्घुआ-नगरस्य वाहन-उद्योगस्य अपि पोषणं कृतम् । सिंघुआ यांगत्ज़े नदी डेल्टा शोध संस्थान सम्पूर्ण यांगत्ज़े नदी डेल्टा क्षेत्रे नवीन ऊर्जा वाहन प्रौद्योगिक्यां प्रौद्योगिकी अनुसन्धानं उपलब्धिरूपान्तरणं च सशक्ततया प्रवर्धयति तथा च सम्पूर्णे यांगत्ज़े नदी डेल्टा क्षेत्रे वाहनस्य भागस्य च उद्यमानाम् मुख्यतया आपूर्तिश्रृङ्खलाव्यापारस्य उत्तरदायी सहसंस्थापकः पेङ्ग किंगफेङ्गः झेजियांग सिंघुआ विश्वविद्यालयस्य याङ्गत्ज़ी नदी डेल्टा अनुसंधान संस्थानस्य नवीन ऊर्जा वाहन अनुसंधान एवं विकास केन्द्रस्य कार्यकारी उपनिदेशकरूपेण अपि निर्वाचितः।


यदा नेझा ऑटोमोबाइलस्य १०,०००तमं सामूहिकरूपेण निर्मितं वाहनम् विधानसभारेखातः लुठितम्, तदा सिङ्घुआ विश्वविद्यालयस्य "शिक्षकाणां" समूहचित्रम्

एतादृशः प्रकरणः अपि अस्ति । तस्मिन् समये बहवः पाण्डुलिप्याः हेझोङ्ग् न्यू एनर्जी इत्यस्य उत्पत्तिं "गहनतया अन्वेषितवन्तः"? तदा एव मया आविष्कृतं यत् न केवलं सिङ्घुआ विश्वविद्यालयविभागेन तस्य समर्थनं कृतम्, अपितु तस्य आत्मा संस्थापकः फाङ्ग युन्झोउ न केवलं वाहनस्य दिग्गजः, अपितु नूतन ऊर्जायाः दिग्गजः अपि आसीत् स्थापनायाः पञ्चवर्षेभ्यः अनन्तरं हेझोङ्ग् "द्वैधयोग्यता" (निवेशयोग्यताः उत्पादनयोग्यता च) अपि प्राप्तवान् यद्यपि नेझा इत्यस्य अन्येषां अन्तर्जालकारनिर्मातृणां यातायातस्य व्यवस्था नास्ति तथापि नूतनानां बलानां मध्ये प्रथमः अभवत् यस्य "द्वैधयोग्यता" तथा च द्वय कारखाना" उद्यम।

नेझा "तरङ्गं करोति" जगति नूतनं बलं भवति

वस्तुतः नेझा ऑटोमोबाइल इत्यनेन "नवीन ऊर्जावाहनानां" प्रस्तावस्य अन्तर्गतं स्वस्य दृढबलस्य अनुभवस्य च कारणेन एतावत् ध्यानं समर्थनं च प्राप्तम् ।

१९९९ तमे वर्षे सीस-अम्ल-बैटरी-उत्पादने प्रवृत्ता कम्पनी चेरी-इत्यस्य समीपं गत्वा विद्युत्वाहनस्य परिवर्तनार्थं इञ्जिनस्य स्थाने बैटरी-स्थापनस्य प्रयासं कृतवती । युवा फाङ्ग युन्झोउ बैटरी-सङ्घटनस्य, त्रुटिनिवारणस्य च भागं गृहीतवान् ।

विंशतिवर्षेभ्यः अधिकेभ्यः अनन्तरम् अपि फाङ्ग युन्झोउ इत्ययं स्पष्टतया स्मर्यते यत् प्रायः दशकिलोमीटर् यावत् धावित्वा कारस्य शक्तिः समाप्ता अभवत् .

प्रत्यागत्य युन्झौ बैटरी-लाभानां विषये चिन्तयितुं आरब्धवान् यदि बैटरी इञ्जिनं च एकत्र स्थापितं स्यात् तर्हि विद्युत्-प्रयोगः यदा शक्तिः नास्ति तदा इञ्जिनस्य उपयोगः करणीयः वा? प्रौद्योगिक्याः प्रति संवेदनशीलः सन् अहं तत्क्षणमेव व्यवहार्यताप्रतिवेदनं लिखितवान्, आशां कुर्वन् यत् चेरी अपि संकरप्रौद्योगिक्याः अनुसन्धानं विकासं च कर्तुं शक्नोति इति।

तस्य बहुकालानन्तरं विज्ञानप्रौद्योगिकीमन्त्रालयस्य एकः नेता चेरी-नगरं गत्वा एकां महत्त्वपूर्णां सूचनां प्रकाशितवान् यत् राष्ट्रियः "८६३" इति कार्यक्रमः प्रारब्धः भवितुम् अर्हति स्म, तस्य एकं केन्द्रं च नूतनानां ऊर्जावाहनानां विकासः आसीत् चेरी शीघ्रमेव नूतन ऊर्जावाहनस्य अनुसन्धानविकासपरियोजनाय आवेदनस्य प्रक्रियां आरब्धवती, तस्य संस्थापकेषु फाङ्ग युन्झोउ अपि अन्यतमः आसीत् ।

२००१ तमे वर्षात् फाङ्ग युन्झोउ २० वर्षाणाम् अधिकं कालात् नूतन ऊर्जा-उद्योगे कार्यं कुर्वन् अस्ति । चेरी न्यू एनर्जी तः हेझोङ्ग न्यू एनर्जी यावत्, फाङ्ग युन्झोउ इत्यनेन अन्तर्राष्ट्रीय, राष्ट्रिय, प्रान्तीय च प्रमुखानां अनुसंधानविकासपरियोजनानां श्रृङ्खलायाः नेतृत्वं, भागं च गृहीतम्, यत्र दशाधिकाः "८६३" परियोजनाः सन्ति

फाङ्ग युन्झोउ इत्यस्य अतिरिक्तं हेझोङ्ग न्यू एनर्जी इत्यस्य वरिष्ठकार्यकारी यथा झाङ्ग योङ्ग, दाई डाली, चाङ्ग बिङ्ग, झोउ जियांग् च सर्वे पारम्परिककारकम्पनीभ्यः आगताः, ते कारजनाः सन्ति ये वास्तविकबन्दूकैः सह "वास्तविकयुद्धस्य" अनुभवं कृतवन्तः झाङ्ग योङ्गः अपि २० वर्षाणाम् अधिककालं यावत् कारस्य दिग्गजः अस्ति सः अधुना एव सामाजिकमाध्यमेषु सक्रियः अभवत्, कार-उद्योगस्य विषये सर्वं च वदति । नेझा ऑटोमोबाइलस्य दलं पूर्णतया वाहन-उद्योगात् बहिः जन्म प्राप्य कार-निर्माणस्य सर्वेषु नोड्-मध्ये मुख्य-चतुष्कोणैः परिचितः अस्ति ।

"स्वचालित-दिग्गजानां" दलं, प्रौद्योगिकी-अन्तर्जाल-आदि-उद्योगेभ्यः ताजा-चिन्तनेन सह, तथा च सिंघुआ-विश्वविद्यालयस्य याङ्गत्से-नद्याः डेल्टा-अनुसन्धान-संस्थायाः, शिक्षाविदः ओउयांग्-मिङ्गाओ-इत्यस्य, नेझा-आटोमोबाइल-इत्यस्य च शोधपरिणामाः "शीघ्रमेव प्रकाशन्ते यथा प्रक्षेप्यते” इति ।

२०२० तमे वर्षे देशे ग्राम्यक्षेत्रं गन्तुं नूतनानां ऊर्जावाहनानां प्रचारः कृतः, तथा च फेसलिफ्ट् कृतस्य नेझा एनओ१ इत्यस्य सफलतापूर्वकं चयनं कृतम्, २०२१ तमे वर्षे नेझा ऑटोमोबाइलस्य सम्पूर्णवर्षस्य सञ्चितविक्रयः ६९,६७४ यूनिट् आसीत्, यत् वर्षे वर्षे ३६२% वृद्धिः अभवत् नेझा वी २०२१ तमे वर्षे ४९,६४६ यूनिट् विक्रीतवान् नूतनानां बलानां मध्ये २०२२ तमे वर्षे नेझा "वेई ज़ियाओली" इत्येतत् एकस्मिन् समये अतिक्रान्तवान् तथा च २०२४ तमे वर्षे नेझा ऑटोमोबाइल इत्यस्य वर्चस्वं प्राप्तवान् विदेशं गच्छन्तीनां नूतनानां बलानां सूची .

नेझा ऑटो इत्यस्य विकासप्रक्रियायां स्वाभाविकतया उत्थान-अवस्थाः अभवन्, परन्तु तस्य अनुसंधान-विकास-रेखा कदापि न संकुचिता । नेझा ऑटोमोबाइलस्य सीटीओ दाई डाली एकदा अवदत् यत् "नेझा ऑटोमोबाइल् प्रौद्योगिकी भविष्यं न करोति वा पीपीटी प्रौद्योगिक्याः विषये न वदति। वयं कागजस्य खाका वास्तविकप्रौद्योगिकीषु उत्पादेषु च परिवर्तयितुं प्रयत्नशीलाः स्मः।

सांख्यिकी दर्शयति यत् मूलकम्पनी हेझोङ्ग न्यू एनर्जी इत्यनेन अनुसन्धानविकासयोः कुलम् १२ अरब युआन् निवेशः कृतः, यत्र अनुसंधानविकासस्य ३०% राजस्वं भवति तेषु प्रमुखबुद्धिमान् अनुसन्धानविकासयोः निवेशः ३ अरब युआन् यावत् अभवत् । तकनीकीमार्गे नेझा न केवलं विद्युत्वाहनानि बैटरीपैक् च इत्यादिषु सम्बन्धिषु तकनीकीक्षेत्रेषु 1,000 तः अधिकान् पेटन्टान् प्राप्तवान्, अपितु अन्तिमेषु वर्षेषु नूतनकारनिर्माणबलानाम् निरन्तरपरिवर्तनस्य मध्यं समये एव नवीनविचारं परिवर्तयति, अपि च differentiated and dislocated परिवर्तनप्रक्रियायां नूतनानां पटलानां अन्वेषणम्।

नेझा ऑटोमोबाइलः वा नेझा-ब्राण्ड्-निर्माणं कृतवन्तः जनाः वा, वयं सर्वदा "शब्दापेक्षया कार्याणि उच्चैः वदन्ति" इति सिंघुआ-पद्धतेः पालनम् अकरोम, उत्तमगुणवत्तायुक्तानि, पर्याप्तसुरक्षायुक्तानि, उपभोक्तृणां वेदनाबिन्दून्-अवगमनयुक्तानि च उत्पादानि प्रदत्तवन्तः अस्मिन् वर्षे नूतनं उत्पादं नेझा एल, उपभोक्तृभ्यः १,००० कि.मी.तः अधिकं बैटरी-जीवनं व्ययितुं शक्नोति , प्रयुक्तानि सामग्रीनि ठोस" भवन्ति तत् विदारयित्वा ।

कतिपयवर्षेषु दशवर्षेषु वा वाहनब्राण्ड् न प्राप्यते यदि भवान् मोटरयुगे चीनस्य शताब्दपुराणस्य वाहन-उद्योगस्य विकासं कर्तुम् इच्छति तर्हि शताब्दपुराणस्य वाहन-ब्राण्ड्-प्रयोक्तृणां प्रतिष्ठां संचयितुं आवश्यकम्। नेझा ऑटो इत्यनेन प्रायः ३०% उपयोक्तृसन्दर्भदरः स्थापितः इति अवगम्यते । Fang Yunzhou एकदा "ईमानदारीपूर्वकं उक्तवान्" यत् वयं विविध आडम्बरपूर्णविपणनस्य अस्थायीविपणनस्य च माध्यमेन उत्पादानाम् विक्रयं कर्तुम् न इच्छामः।

कथ्यते यत् निष्कपटता एव सर्वोत्तमः हत्यारकौशलः अस्ति, उपयोक्तृभ्यः निष्कपटता, उत्पादानाम् उपरि गम्भीरता, उत्तरदायित्वं च, प्रौद्योगिक्याः विषये च विश्वासः, समुद्रमार्गे नेझा इत्यस्य बहु समर्थकाः सन्ति जूनमासस्य अन्ते यावत् नेझा ऑटो इत्यस्य विश्वे ४२०,००० तः अधिकाः उपयोक्तारः सन्ति, ये २०२२ तमे वर्षात् आरभ्य औद्योगिकशृङ्खलातः विदेशेषु, उपयोक्तृविस्तारात् क्षेत्रीयकवरेजपर्यन्तं कुलम् ३५,००० वाहनानि निर्यातितवान् . पूर्वं सर्वे वदन्ति स्म यत् चीनदेशे नेझा नूतनं कारनिर्माणबलम् अस्ति भविष्ये नेझा विश्वे नूतनं कारनिर्माणशक्तिः अपि भवितुम् अर्हति।



उद्योगः ४.० इत्यस्य युगे चीनस्य नूतनाः ऊर्जास्रोताः आपूर्ति-माङ्ग-पक्षयोः अप्रतिरोध्यरूपेण वर्धिताः सन्ति । केचन जनाः वदन्ति यत् नेझा ऑटोमोबाइल, सिंघुआतः झेजियांगं यावत् ततः हाङ्गकाङ्गं यावत्, नूतन ऊर्जायाः तरङ्गस्य मध्ये "उत्तरतः दक्षिणं यावत्" इति मञ्चनं कृतवान् वस्तुतः नेझा "उत्तरस्य दक्षिणस्य च सामर्थ्यं एकीकृत्य... changes of the east and west", which is Industry 4.0. चीनीयकाराः विदेशं गन्तुं धक्कायमानः कालस्य सूक्ष्मविश्वः अस्ति।

शतवर्षपूर्वं जर्मनीदेशस्य स्टुट्गार्ट्-नगरे प्रमुखाः वाहनकम्पनयः एव समूहस्य समग्रविकासं चालयन्ति स्म, उद्योगस्य निरन्तर-नवीनीकरणस्य, वाहन-आपूर्ति-शृङ्खलायाः सशक्त-समर्थन-व्यवस्थायाः च समर्थनं कृतवन्तः, येन गौरवपूर्णाः "जर्मन-काराः" निर्मिताः "" । चीनदेशे अधुना विश्वस्य प्रमुखः "त्रयः विद्युत्" इति विश्वस्य सशक्ततमः नूतन ऊर्जावाहननिर्माणस्य आधारः, अभियंतानां बृहत्तमः संख्या, प्रमुखः एआइ क्षमता च अस्ति, तथा च वैश्विकरूपेण नूतनानां ऊर्जावाहनानां वर्चस्वं स्थापयितुं पूर्णतया समर्थः अस्ति

चीनस्य नूतनकारनिर्माणशक्तीनां प्रथमा विशालतरङ्गः विदेशेषु "कष्टं" जनयति यद्यपि विश्वस्य वाहन-उद्योगस्य शतवर्षाणां इतिहासः अस्ति तथापि चीनस्य वाहन-उद्योगस्य वास्तविक-कथा अधुना एव आरब्धा अस्ति

लेखकः यांग शेन्घुआन्

अयं लेखः केवलं लेखकस्य विचारान् प्रतिनिधियति, अस्याः पत्रिकायाः ​​स्थितिं न प्रतिनिधियति ।