समाचारं

किं प्रसिद्धाः विदेशीयाः निवेशकाः बीजिंग-नगरात् निर्गच्छन्ति ? प्रतिक्रिया आगच्छति!

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

2024.07.24


अस्मिन् लेखे शब्दानां संख्या : ९६१, पठनसमयः प्रायः १.५ निमेषाः

आमुख: फ्रेंक्लिन् टेम्पल्टनस्य बीजिंग-प्रतिनिधिकार्यालयः अद्यापि सामान्यतया कार्यं कुर्वन् अस्ति, तथा च वयं कार्यालयस्य पञ्जीकरणविहीनतायै वा बन्दीकरणाय वा नियामकसंस्थायां आवेदनं न कृतवन्तः।

लेखक |सीबीएन साप्ताहिक एरिन्

२४ जुलै दिनाङ्के फ्रेंक्लिन् टेम्पल्टनः चाइना बिजनेस न्यूज् इत्यस्मै अवदत् यत्, "फ्रैङ्क्लिन् टेम्पल्टनस्य बीजिंग-प्रतिनिधिकार्यालयः अद्यापि सामान्यतया कार्यं कुर्वन् अस्ति, अतः वयं कार्यालयं रद्दं कर्तुं वा बन्दं कर्तुं वा नियामकसंस्थायाः कृते आवेदनं न कृतवन्तः।

२३ जुलै दिनाङ्के स्वमाध्यमवार्तासु ज्ञातं यत् अमेरिकनसम्पत्प्रबन्धनसंस्थायाः विशालः संस्था फ्रेंक्लिन् टेम्पल्टनः चीनदेशस्य प्रमुखं प्रबन्धनिदेशकं च यू किङ्ग् इत्यस्य निष्कासनं जुलैमासस्य आरम्भे कृतवान्, तथा च फ्रेंक्लिन् टेम्पल्टनः सम्पूर्णं बीजिंगप्रतिनिधिकार्यालयं, तस्य सम्बद्धं, समाप्तं करिष्यति इति च अवदत् चीनीयबाजारे व्यापारः शङ्घाईप्रतिनिधिकार्यालये स्थानान्तरितः भविष्यति।

"फ्रैङ्क्लिन् टेम्पलटनः चीनीयविपण्ये प्रवेशं कृत्वा प्रथमेषु वैश्विकसम्पत्तिप्रबन्धनकम्पनीषु अन्यतमः आसीत् तथा च स्थानीयसाझेदारीम् अस्थापयत्, चीनीयबाजारे अभिनवनिवेशोत्पादानाम् सेवानां च आनेतुं प्रतिबद्धः। चीनीयबाजारः पूर्वं अधुना च विशालाः अवसराः अपि विद्यमानाः सन्ति। वयं अस्माकं वैश्विक उत्तमप्रथानां विश्वस्तरीयनिवेशविशेषज्ञतायाः च लाभं गृहीत्वा अस्माकं निवेशकानां सर्वोत्तमसेवायै विविधमार्गाणां संरचनानां च अन्वेषणं निरन्तरं करिष्यति।”.

कार्मिकपरिवर्तनस्य प्रतिक्रियारूपेण एजेन्सी अवदत् यत् "2024 तमस्य वर्षस्य जूनमासे चीनदेशस्य प्रमुखरूपेण कार्यं कुर्वती सुश्री यू किङ्ग् अनुबन्धकालं सम्पन्नं कृत्वा राजीनामाम् अददात्। चीनीयविपण्ये अस्माकं व्यवसायः अनुभविना समर्थितः भविष्यति स्थानीयदलः फ्रेंक्लिन् टेम्पलटनः चीनीयविपण्यस्य पूर्णतया अन्वेषणं निरन्तरं करिष्यति।”

कथितं यत् फ्रेंक्लिन् टेम्पल्टन-संस्थायां सम्मिलितुं पूर्वं यू किङ्ग् नोमुरा-ओरियन्ट्-इण्टरनेशनल् सिक्योरिटीज-संस्थायाः अध्यक्षः, नोमुरा-सिक्योरिटीज-बीजिंग-प्रतिनिधिकार्यालयस्य प्रबन्धनिदेशकः, चीन-पुनर्बीमा-समूहस्य उपाध्यक्षः च अभवत् पूर्वं सा चीनदेशस्य वित्तमन्त्रालये दीर्घकालं यावत् कार्यं कृतवती ।

विगत नवम्बरमासे हाङ्गकाङ्ग-मुद्राप्राधिकरणेन आयोजितस्य अन्तर्राष्ट्रीयवित्तीयनेतृनिवेशशिखरसम्मेलनस्य समये फ्रेंक्लिन् टेम्पल्टनस्य अध्यक्षा मुख्यकार्यकारी च जेन्नी जॉन्सन् इत्यनेन उक्तं यत् चीनदेशे पूर्वमेव संयुक्तोद्यमनिधिकम्पनी (फ्रैङ्क्लिन् गुओहाई) अस्ति तथा च आशास्ति यत् सः... भविष्यम् अन्ये व्यापारस्य अवसराः। तस्याः दृष्ट्या चीनदेशः विश्वस्य द्वितीयः बृहत्तमः अर्थव्यवस्था इति रूपेण विशालः सुशिक्षितः कार्यबलः अस्ति, अभियंतालाभांशं च प्राप्नोति, चीनदेशः विश्वस्य सकलराष्ट्रीयउत्पादस्य १८% योगदानं ददाति चीनदेशे वर्तमानं आर्थिकमन्दता सामान्या अस्ति तथा च चीनदेशे अद्यापि बहवः अवसराः भविष्यन्ति।

सम्प्रति वैश्विकसम्पत्त्याः प्रबन्धन-उद्योगः कतिपयानां आव्हानानां सामनां कुर्वन् अस्ति । विदेशेषु दीर्घकालं यावत् उच्चव्याजदरवातावरणं दृष्ट्वा तथा च केषुचित् एशियाईबाजारेषु व्यापारस्य समग्रसंकोचनं दृष्ट्वा अनेकेषां अन्तर्राष्ट्रीयसम्पत्तिप्रबन्धनकम्पनीनां व्यावसायिकसमेकनस्य, कार्मिकसंकोचनस्य च अनुभवः अभवत् चीनदेशे कार्यं कुर्वन्तः विदेशीयाः सम्पत्तिप्रबन्धनसंस्थाः अपि आव्हानानां सामनां कुर्वन्ति । २०२३ तमे वर्षे चीनस्य शेयरबजारे अशान्तिस्य पृष्ठभूमितः सार्वजनिकनिधिपरिमाणं अद्यापि प्रवृत्तेः विरुद्धं वर्धते तथापि २०२३ तमे वर्षे वर्षे वर्षे वृद्धिः ६% यावत् भविष्यति तथापि एतत् मुख्यतया अस्ति मौद्रिककोषस्य, बन्धकनिधिस्य, ईटीएफस्य च भागाः निरन्तरं वर्धन्ते, विदेशीयवित्तपोषितसंस्थाः च एतेषां व्यवसायानां भागः अद्यापि न्यूनः अस्ति यथा यथा चीनीयनिवेशकानां वैश्विकसम्पत्तिविनियोगस्य उत्साहः वर्धते तथा तथा अधिकाः विदेशीयाः संस्थाः अपि व्यापारस्य अवसरान् अन्वेष्टुं आशां कुर्वन्ति।

WeChat सम्पादक|.. सु क्षियाओ