समाचारं

फार्न्बरो-वायुप्रदर्शने विमानन-उद्योगः एतेषु विषयेषु केन्द्रितः अस्ति

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

(पाठ/सम्पादित: Deng Wenjing/Zhao Qiankun)

२२ जुलै दिनाङ्के स्थानीयसमये यूके-देशे फार्न्बरो-अन्तर्राष्ट्रीय-वायुप्रदर्शनस्य आरम्भः अभवत् यत् तस्मिन् दिने विमानसेवा-कार्यकारीणां महामारी-पश्चात् विमानयात्रायाः माङ्गं, राजस्वस्य दबावः, आपूर्तिशृङ्खलायां बाधाः इत्यादीनां विषये स्वविचाराः प्रकटिताः

अतिआशावादः अतिक्षमतां जनयितुं शक्नोति

तुर्की पेगासस् विमानसेवायाः मुख्यकार्यकारी गुलिज् ओज्तुर्कः अवदत् यत्, “अस्माभिः दृष्टं यत् विमानयात्रायाः माङ्गल्यं क्रमेण सामान्यं भवति, यात्रिकाः महामारीपूर्वसमयं प्रति प्रत्यागच्छन्ति अस्माकं उपभोग-अभ्यासानां आधारेण किफायती-मूल्यानि।" सा अपेक्षते यत् उपभोक्तृमागधा यथा यथा प्रत्यागच्छति तथा तथा उपजः क्रमेण समं भविष्यति।

एयर इण्डिया-सङ्घस्य मुख्यकार्यकारी कैम्पबेल् विल्सनः अपेक्षां करोति यत् अन्तर्राष्ट्रीयविमानविपण्ये द्रुतगत्या विपण्यपुनरुत्थानस्य अनुभवात् आगामिषु षड्मासेषु विकासः मन्दः भविष्यति।

ब्रिटिश एयरवेजस्य मूलकम्पन्योः इन्टरनेशनल् एयरलाइन्स् ग्रुप् (IAG) इत्यस्य मुख्यकार्यकारी लुईस् गैलेगो इत्यनेन उक्तं यत् अस्मिन् वर्षे प्रथमत्रिमासे गतवर्षस्य समानकालस्य अपेक्षया अधिका माङ्गलिका अस्ति, परन्तु व्यावसायिकयात्रा अद्यापि पुनः स्वस्थतां प्राप्नोति।


फार्न्बरो अन्तर्राष्ट्रीयवायुप्रदर्शने रायटर्-विडियोस्य स्क्रीनशॉट्

अस्मिन् वर्षे अमेरिकीयात्रिकयानयानस्य अभिलेखात्मकं उच्चतमं स्तरं प्राप्तम् इति प्रतिवेदने उक्तम् । वर्षस्य प्रथमार्धे अमेरिकीपरिवहनसुरक्षाप्रशासनेन (TSA) प्रतिदिनं औसतेन २४६ लक्षं यात्रिकाणां परीक्षणं कृतम्, यत् वर्षे वर्षे ६% वृद्धिः अभवत्

रायटर् इत्यनेन अन्यस्मिन् प्रतिवेदने अपि दर्शितं यत् विमानसेवानां यात्रामागधायाः विषये अति आशावादीदृष्टिः अतिक्षमतायाः जोखिमं जनयति।

दबावे उपजं ददाति

रायटर्-पत्रिकायाः ​​प्रतिवेदने उक्तं यत् विमानसेवानां लाभस्य न्यूनता, विमानवितरणस्य विलम्बः च उद्योगे चिन्ताम् उत्पन्नं करोति । आयर्लैण्ड्देशस्य रायनएयरस्य त्रैमासिकलाभः प्रायः आर्धं जातः, भाडा प्रायः १५% न्यूनीभूतः, प्रबन्धनेन च अग्रे मूल्येषु अधिकं दबावः भविष्यति इति चेतावनी दत्ता । एयर कनाडा इत्यनेन अपि अतिरिक्तविपण्यक्षमता, अन्तर्राष्ट्रीयमार्गेषु मूल्यनिर्धारणशक्तिः दुर्बलता इत्यादीनां कारकानाम् कारणेन पूर्णवर्षस्य मूललाभस्य पूर्वानुमानं न्यूनीकृतम्

विपण्यसूचना दर्शयति यत् केषाञ्चन यूरोपीयविमानसेवानां प्रथमत्रिमासे प्रदर्शनं अपेक्षितापेक्षया न्यूनम् आसीत्, तेषां व्ययकठिनता अपि द्वितीयत्रिमासे अपि विस्तारिता उदाहरणार्थं लुफ्थान्सा-संस्थायाः अस्मिन् मासे प्रारम्भे द्वितीयवारं लाभस्य लक्ष्यं कटितम् ।प्रतिवेदने इदमपि उक्तं यत् easyJet तथा ​​Air France-KLM इत्येतौ अस्मिन् सप्ताहे अर्जनस्य सूचनां दातुं निश्चितौ स्तः, तथा च केचन विश्लेषकाः चिन्तिताः सन्ति यत् तेषां प्रदर्शनं दुर्बलप्रथमत्रिमासे न पुनः उत्थापयितुं शक्नोति।

अस्मिन् विषये लुईस् गैलेगो इत्यनेन उक्तं यत् रायनएयर इत्यादीनां विमानसेवानां प्रदर्शनात् न्याय्यं यद्यपि यूरोपे आन्तरिकविमानयानानां माङ्गल्यं प्रबलं वर्तते तथापि उपजः दबावेन वर्तते।

आपूर्तिशृङ्खला "भग्नः" अस्ति, तस्याः शीघ्रमेव मरम्मतस्य आवश्यकता वर्तते

वायुप्रदर्शने एकः उष्णविषयः अस्ति निर्मातृभ्यः आपूर्तिशृङ्खलायाः समस्यानां समाधानार्थं आग्रहः।

विमानप्रसवस्य विलम्बेन व्ययः वर्धितः इति समाचाराः वदन्ति। यथा यथा माङ्गलिका सामान्यतां प्रारभते तथा तथा तेषां एतान् व्ययान् उपभोक्तृभ्यः प्रसारयितुं प्रवृत्ताः भविष्यन्ति इति संकेताः वर्धन्ते।

रायनएयरस्य मुख्यकार्यकारी माइकल ओलीरी इत्यनेन उक्तं यत् बोइङ्ग् इत्यस्य प्रसवः सुधरति परन्तु अद्यापि विलम्बः अस्ति तथा च सः आगामिवर्षे प्रसवस्य विषये चिन्तितः अस्ति। पृथक् पृथक् अमीरात् अपि अवदत् यत् बोइङ्ग्-प्रसवस्य विलम्बेन तस्य बेडाविस्तारयोजना प्रभाविता अस्ति। कैम्पबेल् विल्सनः अवदत् यत् एयर इण्डिया इत्यस्य समक्षं विमानस्य स्पेयर पार्ट्स् समये एव आपूर्तिः कर्तुं कठिनतायाः समस्या अस्ति।

रायटर्-पत्रिकायाः ​​२३ जुलै-दिनाङ्के प्रकाशितस्य अन्यस्य प्रतिवेदनस्य अपि उल्लेखः अस्ति यत् साउथवेस्ट्-विमानसेवा बोइङ्ग्-विमानस्य वितरणस्य विलम्बेन प्रभाविता अस्ति, तथा च कार्यकर्तृनिवेशकाः तस्य मुख्याधिकारिणः निष्कासनं, तस्य निदेशकमण्डलस्य पूर्णसुधारः इत्यादीनि माङ्गल्यानि कृतवन्तः

बोइङ्ग् इत्यस्य वाणिज्यिकविपणनस्य उपाध्यक्षः डैरेन् हल्स्ट् इत्यनेन स्वीकृतं यत् बोइङ्ग् इत्यनेन "स्वग्राहकानाम् अवनतिः" कृता तथा च विमानवितरणस्य विलम्बः कतिपयवर्षपर्यन्तं निरन्तरं भविष्यति इति अपेक्षितम्, पुनः कदापि एतत् न भवेत् इति सुनिश्चित्य सः परिश्रमं करिष्यति इति च अवदत् एयरबस्-संस्थायाः मुख्याधिकारी गुइल्म-फौरी इत्यनेन उक्तं यत्, एयरबस्-यात्रीविमानानाम् उत्पादनस्य प्रचारं कुर्वन् अस्ति ।


कोमाक् फार्न्बरो अन्तर्राष्ट्रीयवायुप्रदर्शने भागं गृहीतवान् । कोमाक

अमेरिकीविमानदत्तांशजालस्थलस्य फ्लाइट् ग्लोबल इत्यस्य प्रतिवेदनानुसारं २२ जुलै दिनाङ्के कोमाक् इत्यनेन फार्न्बरो अन्तर्राष्ट्रीयवायुप्रदर्शने जनसामान्यं प्रति विविधविमानमाडलस्य प्रदर्शनं कृतम्, यत्र सी९१९, एआरजे२१, सी९२९ मूलभूतविमानाः, एआरजे२१ व्यापारिकविमानाः च सन्ति , C919 लघु/पठारी प्रकार तथा विस्तारित प्रकार तथा अन्य विमान श्रृङ्खला। प्रतिवेदने एतदपि उक्तं यत् ग्राहकैः सहभागिभिः सह वार्तालापं आदानप्रदानं च सुदृढं कर्तुं कोमाक् अस्मिन् काले विशेषप्रचारकार्यक्रमाः अपि करिष्यति।

अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।