समाचारं

"Kunlong" AG600 परीक्षण उड्डयन प्रगतिपट्टिका अद्यतनम्!

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनदेशस्य विमाननउद्योगनिगमात् संवाददाता ज्ञातवान् यत् २३ जुलै दिनाङ्के मम देशस्य स्वतन्त्रतया विकसितस्य बृहत्परिमाणस्य उभयचरविमानस्य "कुन्लोङ्ग" एजी६०० चीननागरिकविमाननवायुयोग्यताप्रमाणीकरणकेन्द्रेण जारीकृतस्य एजी६०० विमानस्य प्रथमप्रकारस्य निरीक्षणस्वीकृतिं (TIA) प्राप्तवान् . एजी६०० इति ।


एजी६०० एकं बृहत्-परिमाणं विशेष-उद्देश्य-विमानं वन-अग्निशामक-जल-उद्धारस्य तात्कालिक-आवश्यकतानां पूर्तये स्वतन्त्रतया विकसितम् अस्ति, एतत् राष्ट्रिय-आपातकालीन-उद्धार-व्यवस्थायाः निर्माणार्थं तत्कालं आवश्यकं प्रमुखं विमानन-उपकरणम् अस्ति घरेलुनागरिकविमानउत्पादानाम् आपूर्तिक्षमता तथा स्तरः तथा च मम देशस्य नागरिकविमानव्यवस्थायाः नागरिकविमानविमानयोग्यताक्षमतायां च सुधारः।


तस्मिन् एव काले एजी६०० विमानं मम देशस्य आपत्कालीन-उद्धार-विमान-उपकरण-प्रणाल्याः क्षमताम् अपि प्रभावीरूपेण वर्धयितुं शक्नोति |.

समाचारपत्रकाराः पश्यन्तु : आओ डेफाङ्ग, फू या, वाङ्ग जेबिन्

सम्पादकः वाङ्ग जेबिन्

सम्पादकः डिंग ताओ