समाचारं

राष्ट्रियविकाससुधारआयोगेन उच्चगुणवत्तायुक्तानां उद्यमानाम् मध्यमदीर्घकालीनविदेशीयऋणं ऋणं ग्रहीतुं प्रोत्साहयितुं नीतयः प्रकाशिताः, विदेशीयऋणस्य विस्तारः १.२७ खरब अमेरिकीडॉलर् यावत् अभवत्

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फाइनेंशियल एसोसिएटेड प्रेस, 24 जुलाई (सम्पादक यांग बिन) अद्यैव राष्ट्रियविकाससुधारआयोगेन "वास्तविक अर्थव्यवस्थायाः उच्चगुणवत्तायुक्तविकासं प्रवर्धयितुं मध्यमदीर्घकालीनविदेशीयऋणं ऋणं ग्रहीतुं उच्चगुणवत्तायुक्तानां उद्यमानाम् समर्थनस्य सूचना" (विदेशीयनिवेशविनियमाः [२०२४] सं. १०३७) जारीकृताः ("सूचना" इति निर्दिष्टम्) । "सूचना" उच्चगुणवत्तायुक्तानां कम्पनीनां कृते विदेशीयऋणं निर्गन्तुं समीक्षायाः आवश्यकताः प्रक्रियाश्च सरलीकरोति, उच्चगुणवत्तायुक्तानां कम्पनीनां कृते मानकानि च सख्यं परिभाषयति उद्योगस्य अन्तःस्थजनाः अवदन् यत् राष्ट्रियविकाससुधारआयोगेन विदेशीयऋणप्रबन्धनं सेवां च अनुकूलितं कृत्वा उच्चगुणवत्तायुक्तानां उद्यमानाम् समर्थनं कृत्वा वास्तविक अर्थव्यवस्थायाः उच्चगुणवत्तायुक्तविकासस्य सेवायै विदेशीयऋणनिधिनाम् उपयोगस्य अधिककुशलतया सुविधाजनकतया च समन्वयं कर्तुं शक्यते।

रेटिंग् एजेन्सी CSI Pengyuan इत्यनेन एसोसिएटेड् प्रेस इत्यस्मै उक्तं यत् मम देशस्य वर्तमानविदेशीयऋणस्य स्टॉकः १.२७ खरब अमेरिकीडॉलर् अस्ति, यत् मध्यमस्य दीर्घकालीनस्य च ऋणस्य ८७.८% भागं भवति "सूचना" घरेलुस्य समीक्षादक्षतायां सुधारं कर्तुं साहाय्यं करिष्यति उच्चगुणवत्तायुक्तानि उद्यमाः विदेशीयऋणं निर्गन्तुं, निर्गमनं च स्केलः वर्धयितुं शक्नोति। यतो हि उच्चस्तरीयसंस्थानां घरेलुवित्तपोषणमार्गाः तुल्यकालिकरूपेण उत्तमाः सन्ति, वर्तमान अनिश्चितस्थितौ अल्पकालीनरूपेण प्रभावः तुल्यकालिकरूपेण सीमितः भवितुम् अर्हति, उच्चस्तरीयसंस्थानां कृते विदेशेषु वित्तपोषणस्य विस्तारः लाभप्रदः भविष्यति

विदेशीयऋणं निर्गन्तुं उच्चगुणवत्तायुक्तानां उद्यमानाम् समर्थनं कुर्वन्तु, तथा च "गतवर्षे परिचालन-आयस्य दृष्ट्या उद्योगे शीर्ष-पञ्चसु क्रमाङ्कनं" इति आवश्यकतां योजयन्तु ।

राष्ट्रीयविकाससुधारआयोगस्य "सूचना" उक्तवान् यत् सः विदेशीयऋणं ऋणं ग्रहीतुं वास्तविक अर्थव्यवस्थायाः उच्चगुणवत्तायुक्तविकासं प्रवर्धयितुं प्रमुखोद्योगपदवीं, उत्तमं ऋणं, अग्रणीभूमिकां च विद्यमानानाम् उच्चगुणवत्तायुक्तानां उद्यमानाम् सक्रियरूपेण समर्थनं करिष्यति। "सूचना" इत्यस्य अनुसारं उच्चगुणवत्तायुक्तः उद्यमः इति परिभाषितुं पञ्च शर्ताः पूर्यन्ते- १.

(1) "उद्यमानां मध्यम-दीर्घकालीन-विदेशीय-ऋणानां समीक्षायाः पञ्जीकरणस्य च उपायाः" (2023 तमस्य वर्षस्य राष्ट्रियविकास-सुधार-आयोगस्य आदेशः सं. 56) इत्यादीनां प्रासंगिकविनियमानाम् आवश्यकतानां च अनुपालनं कुर्वन्तु

(2) उत्पादनं परिचालनं च राष्ट्रियस्थूलनियन्त्रण-औद्योगिकनीतीनां अनुपालनं करोति;

(३) विगतवर्षे परिचालन-आयस्य दृष्ट्या उद्योगे शीर्ष-पञ्चसु स्थानं प्राप्तवान्,सम्पत्तिः देयता चअन्ये सूचकाः उद्योगस्य औसतात् श्रेष्ठाः सन्ति;

(4) उद्यमस्य अन्तर्राष्ट्रीयऋणमूल्याङ्कनं निवेशश्रेणी (BBB- अपि च उपरि) अस्ति अथवा तस्य घरेलुऋणमूल्याङ्कनं AAA अस्ति;

(5) विगतत्रिषु वर्षेषु (1) घरेलु-विदेशीय-ऋण-निर्वाहः न अभवत् तथा च मूलधनस्य व्याजस्य च भुक्तिं कर्तुं कोऽपि निरन्तरः विलम्बः न अभवत् (2) कानूनानां, वित्तीयविवरणानां च प्रमुख-उल्लङ्घनं न अभवत् गम्भीररूपेण बेईमानसंस्थानां सूचीयां न समाविष्टाः सन्ति (3) वित्तीयविवरणानि न अभवन् यदि प्रमाणितः सार्वजनिकलेखाकारः नकारात्मकं मतं निर्गच्छति अथवा मतं व्यक्तं कर्तुं असमर्थः भवति, यदि प्रमाणितः सार्वजनिकलेखाकारः योग्यमतं निर्गच्छति तर्हि महत्त्वपूर्णम् योग्यमतस्य विषये सम्बद्धानां विषयाणां प्रभावः समाप्तः अस्ति।

२०२३ तमस्य वर्षस्य आरम्भे राष्ट्रियविकाससुधारआयोगेन "उद्यमानां मध्यम-दीर्घकालीनविदेशीयऋणानां समीक्षायै पञ्जीकरणाय च प्रशासनिकपरिहाराः" (२०२३ तमस्य वर्षस्य एनडीआरसी-आदेशः क्रमाङ्कः ५६, "आदेशः ५६"), यत् उद्यमैः विदेशीयऋणस्य निर्गमनस्य समीक्षापञ्जीकरणप्रक्रियाणां विषये स्पष्टविस्तृतप्रावधानं कृतवान्, यत्र समीक्षापञ्जीकरणं च अस्ति। आवेदनसमयबिन्दुः, विषयः, चैनलः, सामग्रीः अन्याः आवश्यकताः च सुधारिताः भविष्यन्ति, तथा च विदेशीयऋणसमीक्षा पञ्जीकरणजालव्यवस्था च सुधारः भविष्यति।

अस्मिन् वर्षे मार्चमासे राष्ट्रियविकाससुधारआयोगेन "वास्तविक अर्थव्यवस्थायाः उच्चगुणवत्तायुक्तविकासं प्रवर्धयितुं मध्यमदीर्घकालीनविदेशऋणं ऋणं ग्रहीतुं उच्चगुणवत्तायुक्तानां उद्यमानाम् समर्थनविषये राष्ट्रियविकाससुधारआयोगस्य सूचना" इति विषये सार्वजनिकरूपेण मतं याचितम् (टिप्पण्याः मसौदा)" ("टिप्पण्याः मसौदा" इति उच्यते) ।

सीएसआई पेंगयुआन इत्यस्य अनुसंधानविकासविभागस्य वरिष्ठः शोधकर्त्ता झाङ्ग क्यूई इत्यनेन एसोसिएटेड् प्रेस इत्यस्मै उक्तं यत् "सूचना" इत्यस्य आधिकारिकसंस्करणस्य सामग्री मूलतः "उच्चगुणवत्तायुक्तानां उद्यमानाम्" परिभाषायाः दृष्ट्या "टिप्पण्याः मसौदे" इत्यनेन सह सङ्गता अस्ति ", तेषां कृते राष्ट्रियस्थूलनियन्त्रण-औद्योगिकनीतीनां, तेषां मुख्यव्यापारसञ्चालनस्य च अनुपालनं आवश्यकम् अस्ति। वित्तीयसूचकाः उद्योगे उत्तमस्तरस्य सन्ति तथा च ऋणमूल्याङ्कनं तुल्यकालिकरूपेण उच्चं भवति; तस्मिन् एव काले राष्ट्रियविकासः च सुधार आयोगः स्थितिः आधारीकृत्य उच्चगुणवत्तायुक्तानां उद्यमानाम् परिभाषामानकानां समायोजनं समये एव करिष्यति। परन्तु "टिप्पण्याः मसौदे" इत्यस्य तुलने "सूचना" "गतवर्षे परिचालन-आयस्य दृष्ट्या उद्योगे शीर्ष-पञ्चसु क्रमाङ्कनं" इति आवश्यकतां योजयति

गुआनटिआओ कन्सल्टिङ्ग् इत्यस्य संस्थापकः वरिष्ठः वित्तीयनियामकनीतिविशेषज्ञः च झोउ यिकिन् इत्यनेन उक्तं यत् आदेशस्य क्रमाङ्कस्य ५६ इत्यस्य आधारेण "सूचना" "उच्चगुणवत्तायुक्तानां उद्यमानाम्" परिभाषां परिष्कृतवती अस्ति "सूचना" उच्चगुणवत्तायुक्तानां उद्यमानाम् उच्चतरं स्थानं धारयति, "गतवर्षे परिचालन-आयस्य दृष्ट्या उद्योगे शीर्ष-पञ्चसु स्थानं स्थापनम्" इत्यादीनां आवश्यकता वर्तते, उद्योगस्य शीर्षस्थाने स्थितानां उद्यमानाम् एतत् प्राप्तुं अधिका सम्भावना वर्तते नीति लाभ। उच्चगुणवत्तायुक्तानां उद्यमानाम् सीमापारनिवेशस्य वित्तपोषणस्य च मार्गस्य विस्तारं कृत्वा मध्यमदीर्घकालीनविदेशीयऋणप्रयोगनीतीनां कार्यान्वयनस्य प्रवर्धनस्य च त्वरणाय उत्तमः आधारः स्थापितः अस्ति

ज्ञातव्यं यत् सूचनायां उक्तं यत् "अचलसम्पत्कम्पनयः स्थानीयराज्यस्वामित्वयुक्ताः उद्यमाः च ये स्थानीयसरकारीवित्तपोषणकार्यं कुर्वन्ति, ते विदेशीयऋणसमीक्षाय पञ्जीकरणाय च आवेदनं कुर्वन्ति, तथापि तेषां प्रबन्धनं मूलविनियमानाम् अनुसारं भविष्यति।

झाङ्ग क्यूई इत्यनेन सूचितं यत् एषा सूचना अचलसम्पत्स्य नगरीयनिवेशस्य च विदेशेषु वित्तपोषणं न प्रवर्तते। अचलसम्पत्बन्धननिर्गमनं मुख्यतया निजीसम्पत्तौ केन्द्रितं भवति, वित्तपोषणस्य मुख्यं उद्देश्यं च पुरातनधनस्य परिशोधनार्थं नूतनधनं ऋणं ग्रहीतुं भवति । मार्चमासात् आरभ्य नगरीयनिवेशमञ्चैः विदेशेषु बन्धकनिर्गमनं कठिनं कृतम् अस्ति, तथा च जिला-काउण्टी-स्तरीय-मञ्चाः सिद्धान्ततः पुरातन-मञ्चानां परिशोधनार्थं केवलं नूतनानि ऋणं ग्रहीतुं शक्नुवन्ति प्रान्तीय-प्रान्त-स्तरीय-मञ्चाः ये प्रासंगिक-विभागानाम् नगरीय-निवेश-सूचौ न सन्ति, तेषां नूतन-वित्तपोषणस्य सम्भावना वर्तते तथापि वास्तविक-निर्गमनस्य दृष्ट्या अधिकांश-विदेशीय-ऋण-निर्गमन-मञ्चाः उच्च-ऋण-परिशोधन-दबाव-युक्तेषु क्षेत्रेषु सन्ति, मुख्यतया च वित्तपोषणस्य उद्देश्यं पुरातनं ऋणं परिशोधयितुं नूतनं धनं ऋणं ग्रहीतुं भवति .

विदेशीयऋणसमीक्षायाः आवश्यकताः प्रक्रियाश्च सरलीकरोतु, तथा च कतिपयेषु परिस्थितिषु "अभावसहिष्णुप्रक्रियाकरणस्य" अनुमतिं ददातु

उच्चगुणवत्तायुक्तानां उद्यमानाम् विदेशीयऋणसमीक्षायाः पञ्जीकरणस्य च आवेदनाय राष्ट्रियविकाससुधारआयोगः वर्तमानप्रबन्धनस्य आधारेण विशेषसमीक्षां कार्यान्वयिष्यति, प्रासंगिकानि आवश्यकतानि समुचितरूपेण सरलीकरोति, आवेदनप्रक्रियायाः गतिं च करिष्यति। विशिष्टानि उपायानि सन्ति- १.

(1) उद्यमाः सहायककम्पनयः सहितं वार्षिकनियोजितसमेकितविदेशीयऋणकोटानां कृते आवेदनपत्राणि प्रस्तूयन्ते;

(2) यदि भवान् अन्तर्राष्ट्रीयव्यापारिकऋणार्थम् आवेदनं करोति तथा च अस्थायीरूपेण हस्ताक्षरितं ऋणसम्झौतां दातुं असमर्थः अस्ति परन्तु ऋणदातृसंस्थायाः अभिप्रायस्य दस्तावेजं दातुं शक्नोति तर्हि भवान् "रिक्तस्थानभत्ता" प्रदत्तः भवितुम् अर्हति प्रथमवारं ऋणं निष्कास्य राष्ट्रियविकाससुधारआयोगः प्रासंगिकऋणसम्झौतानां पूरकः;

(3) यदि भवान् विदेशेषु बन्धकनिर्गमनार्थं आवेदनं करोति तथा च प्रमुखः अण्डरराइटरः अद्यापि निर्धारितः नास्ति, तर्हि निर्गमनस्य अनन्तरं अस्माकं समितिं प्रति सूचनां प्रस्तौति सति उद्यमेन लीड अंडरराइटरस्य यथायोग्यपरिश्रमस्य पूरकं कर्तव्यम्; प्रत्येकस्य विदेशस्य बन्धनस्य रिपोर्टिंग् तथा प्रामाणिकता प्रतिबद्धतापत्राणि;

(4) एएए इत्यस्य घरेलुऋणरेटिंग् तथा ए- अथवा ततः अधिकस्य अन्तर्राष्ट्रीयऋणरेटिंग् युक्तानां उद्यमानाम् कृते आवेदनसामग्रीषु व्यावसायिकसंस्थानां कानूनीमतं उद्यमस्य आन्तरिककानूनी अथवा अनुपालनविभागेन निर्गतं कर्तुं शक्यते।

चीन-स्थूल-अर्थशास्त्र-अकादमीयाः विदेशीय-अर्थशास्त्र-संस्थायाः शोधकर्तारः चेन् डापेङ्ग्, वाङ्ग-जीरोङ्ग् च मन्यन्ते यत् उपर्युक्त-विनियमाः न केवलं आवश्यकानि समीक्षा-गुणवत्ता-आवश्यकतानि प्राप्तुं शक्नुवन्ति, अपितु उच्च-गुणवत्ता-युक्तानां उद्यमानाम् माध्यमस्य आवेदनाय संस्थागत-व्ययस्य न्यूनीकरणं कर्तुं शक्नुवन्ति - तथा दीर्घकालीनविदेशीयऋणकोटा, येन उच्चगुणवत्तायुक्तानां उद्यमानाम् विदेशीयऋणसंसाधनानाम् उत्तमप्रयोगस्य क्षमतायां सुधारः भवति तथा च घरेलुविदेशीयपूञ्जीविनियोगसंरचनायाः अनुकूलनार्थं उत्साहः भवति।

तदतिरिक्तं, "सूचना" स्थानीयसरकारानाम् अपि सक्रियरूपेण सेवां प्रदातुं, क्षेत्रे उच्चगुणवत्तायुक्तानां उद्यमानाम् सक्रियरूपेण समर्थनं मार्गदर्शनं च कर्तुं प्रोत्साहयति यत् ते मध्यमदीर्घकालीनविदेशीयऋणवित्तपोषणं यथोचितरूपेण कर्तुं शक्नुवन्ति, निधिप्रयोगस्य दक्षतायां सुधारं कुर्वन्ति, उच्चसहायतां च कुर्वन्ति -वास्तविक अर्थव्यवस्थायाः गुणवत्ताविकासः। तस्मिन् एव काले "सूचना" उच्चगुणवत्तायुक्तैः उद्यमैः ऋणं गृहीतस्य विदेशीयऋणस्य अन्तरिम-घटना-उत्तर-निरीक्षणं सुधारयितुम्, विकासस्य सुरक्षायाश्च समन्वयनं, विदेशीयऋणस्य जोखिमानां प्रभावीरूपेण निवारणं च आवश्यकम् अस्ति

उच्चगुणवत्तायुक्तैः उद्यमैः विदेशीयऋणनिर्गमनस्य कार्यक्षमतायाः उन्नतिः अभवत्, परन्तु वित्तपोषणव्ययः अद्यापि मुख्यविचारः एव

बाह्यजगति उच्चस्तरीयं उद्घाटनं उच्चस्तरीयसमाजवादीविपण्य-आर्थिकव्यवस्थायाः निर्माणस्य महत्त्वपूर्णसामग्रीषु अन्यतमम् अस्ति । २०२३ तमस्य वर्षस्य अक्टोबर्-मासे केन्द्रीयवित्तीयकार्यसम्मेलनेन "सीमापारनिवेशस्य वित्तपोषणस्य च सुविधासुधारः" इति विषये कार्यव्यवस्था कृता ।

झाङ्ग क्यूई इत्यनेन दर्शितं यत् अस्मिन् सन्दर्भे राष्ट्रियविकाससुधारआयोगस्य विदेशीयऋणप्रबन्धनस्य सेवानां च अनुकूलनं मम देशे विदेशीयनिवेशस्य प्रभावी उपयोगं प्रवर्धयितुं साहाय्यं करिष्यति तथा च द्विपक्षीयं उद्घाटनस्य विस्तारं करिष्यति मध्यमस्य दीर्घकालीनस्य च विदेशीयऋणसमीक्षायाः तथा उद्यमानाम् पञ्जीकरणस्य कुलराशिः संरचना च कार्यम्, तथा च उच्चगुणवत्तायुक्तानां उद्यमानाम् समर्थनं करिष्यामः यत् वास्तविकस्य उच्चगुणवत्तायुक्तविकासस्य सेवां कर्तुं विदेशीयऋणनिधिषु अधिककुशलतया सुविधापूर्वकं च समन्वयं करिष्यामः अर्थव्यवस्था।

झोउ यिकिन् इत्यस्य मतं यत् विदेशं गच्छन्तीनां चीनीयकम्पनीनां कृते अन्तर्राष्ट्रीय-आर्थिक-स्थितिः अप्रत्याशितरूपेण भवति, आन्तरिक-स्थूल-आर्थिक-वातावरणं च तथैव जटिलं परिवर्तनशीलं च भवति राष्ट्रियविकाससुधारआयोगस्य नीतयः उच्चगुणवत्तायुक्तानां उद्यमानाम् वैश्विकप्रतिस्पर्धां वर्धयितुं तेषां स्वदेशीयविदेशीयवित्तीयसंसाधनानाम् समुचितप्रयोगे च सहायतां कर्तुं उद्दिश्यन्ते

चेन् डापेङ्गः वाङ्ग जीरोङ्गः च अवदन् यत् "सूचना" इत्यस्य कार्यान्वयनेन मध्यमदीर्घकालीनविदेशीयऋणसमीक्षायाः पञ्जीकरणस्य च आवेदने उच्चगुणवत्तायुक्तानां उद्यमानाम् दक्षतायां बहु सुधारः भविष्यति, येन सुविधां अधिकं प्रवर्धयितुं साहाय्यं भविष्यति सीमापारं निवेशं वित्तपोषणं च, चीनदेशे विदेशीयनिवेशस्य मार्गं विस्तृतं करोति, उद्यमानाम् आन्तरिकविदेशीयकारकसंसाधनानाम् अनुकूलनार्थं च सहायतां करोति।

सीएसआई पेङ्गयुआन् इत्यस्य पवनदत्तांशस्य अनुसारं २०२४ तमस्य वर्षस्य जुलै-मासस्य २४ दिनाङ्कपर्यन्तं बाह्यऋणस्य स्टॉकः १.२७ खरब अमेरिकी-डॉलर् आसीत्, यस्मिन् चीनीय-वित्तीय-बण्ड्-समूहः ३३१.६७८ अब्ज-अमेरिकीय-डॉलर्-रूप्यकाणि आसीत्, यत् चीनीय-अचल-सम्पत्-बाण्ड्-समूहस्य २६.०% भागः आसीत् १६३.७३७ अरब अमेरिकी डॉलर आसीत्, यस्य २६.०% अनुपातः १२.८% अस्ति; मध्यमदीर्घकालीनविदेशऋणस्य परिमाणं प्रायः १,११९.३ अरब युआन् अस्ति, यस्य भागः ८७.८% अस्ति ।

झाङ्ग क्यूई इत्यस्य मतं यत् "सूचना" उच्चगुणवत्तायुक्तैः घरेलुकम्पनीभिः विदेशीयऋणनिर्गमनस्य समीक्षादक्षतां सुधारयितुम् सहायकं भविष्यति, परन्तु अस्मिन् स्तरे उच्चगुणवत्तायुक्तैः घरेलुकम्पनीभिः विदेशीयऋणस्य निर्गमने प्रचारप्रभावः सीमितः अस्ति राष्ट्रीयविकाससुधारआयोगेन परिभाषितानां उच्चगुणवत्तायुक्तानां उद्यमानाम् कृते, घरेलुरूपेण आरएमबी-बाण्ड्-निर्गमनस्य व्ययः वर्तमानकाले विदेशेषु वित्तपोषणस्य व्ययात् न्यूनः अस्ति अद्यापि प्राधान्यवित्तपोषणपद्धतिः।

अस्य अग्रे व्याख्यायां सूचितं यत् घरेलुविदेशीयबन्धकानां वित्तपोषणव्ययस्य विशालः अन्तरः मुख्यतया अपतटीय-अमेरिकीय-डॉलर-बाण्ड्-मध्ये प्रतिबिम्बितः भवति, यत् मुख्यतया अमेरिकी-डॉलर-व्याजदरेषु निर्भरं भवति विदेशेषु आरएमबी-बन्धकानां प्रदर्शनं तुल्यकालिकरूपेण विचलितं भवति उच्चगुणवत्तायुक्तानां कम्पनीनां कृते विदेशेषु आरएमबी-बन्धकानां मूल्यं घरेलु-बण्ड्-बण्ड्-बण्ड्-मूल्यानां अपेक्षया अधिकः भवति, परन्तु अमेरिकी-डॉलर-बाण्ड्-आरएमबी-बाण्ड्-इत्यादीनां कृते अन्तरं स्पष्टं नास्ति तदतिरिक्तं उच्चकूपनयुक्तानां विदेशेषु आरएमबी-बन्धकानां वित्तपोषणसंस्थाः मुख्यतया नगरीयनिवेशसंस्थाः सन्ति, येषु अधिकांशः घरेलुवित्तपोषणे प्रतिबन्धितः अस्ति अस्मिन् वर्षे मार्चमासे नगरीयनिवेशमञ्चैः विदेशेषु बन्धकनिर्गमनं कठिनं कृतम् आसीत् सिद्धान्ततः जिला-काउण्टी-स्तरीय-मञ्चाः केवलं पुराणानां परिशोधनार्थं नूतनानां ऋणं ग्रहीतुं शक्नुवन्ति प्रान्तस्तरीयमञ्चाः ये सूचीयां न सन्ति, तेषां वित्तपोषणं वर्धयितुं सम्भावना वर्तते, परन्तु वास्तविकनिर्गमनस्य दृष्ट्या अधिकांशः विदेशेषु बन्धकनिर्गमनमञ्चाः उच्चऋणपरिशोधनदबावयुक्तेषु क्षेत्रेषु अन्तर्भवन्ति, वित्तपोषणस्य च उद्देश्यं भवति मुख्यतया पुरातनधनं प्रतिदातुं नूतनधनं ऋणं ग्रहीतुं भवति।

(याङ्ग बिन्, वित्तीय एसोसिएटेड प्रेस)