समाचारं

FAW-Volkswagen मूल्ययुद्धं तीव्रं करोति, निम्नस्तरीयसगितारस्य मूल्यं एकलक्षात् न्यूनम् अस्ति

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनस्य वाहनविपण्ये मूल्ययुद्धे यदि निवृत्ताः सन्ति तर्हि निश्चितरूपेण पदानि स्थापयन्ति। अस्मिन् वर्षे आरभ्य,FAW-फोक्सवैगनअस्य आदर्शानां प्रचारनीतिः बहुवारं प्रारब्धः, अधुना चबोरासगीतारतनुए मुख्यत्रयं मॉडल् "अतिमूल्यं" अस्ति । यदा ते श्रुतवन्तः यत् प्रथमपीढीयाः "पारिवारिककारः" - मूलतः १५०,००० युआन्-अधिकं मूल्यं यस्य सगितारः आसीत्, तस्य मूल्यं प्रायः १,००,००० युआन्-पर्यन्तं न्यूनीकृतम्, तदा बहवः नेटिजनाः स्वस्य रक्षकं त्यक्तवन्तः

1. गृहस्थस्य “जादूकारस्य” अपरं प्रयासं कुर्मः ।

पश्यन्टोयोटा कोरोलाहोण्डा सिविकपूर्वप्रतियोगिनः बहुधा मूल्यकटनं प्रारभन्ते इति कारणतः उद्योगे "ए-वर्गस्य बेन्चमार्क" इति प्रसिद्धः फोक्सवैगन-सगितारः पुनः निश्चलतया उपविष्टुं न शक्नोति

FAW-Volkswagen इत्यस्य स्वामित्वं A+-वर्गस्य सेडान् इति नाम्ना Sagitar Bora (A-class car) इत्यस्य मध्ये अस्ति तथा च...मगोटन (बी-वर्गस्य काराः), १५०,००० युआन्-विपण्ये केन्द्रीकृताः । सम्प्रति ६ २०२४ मॉडल् विक्रयणार्थं सन्ति (त्रीणि निम्न-प्रोफाइल-त्रयः उच्च-प्रोफाइल-), आधिकारिकमार्गदर्शकमूल्यं १२७,९०० तः १७२,९०० युआन् पर्यन्तं भवति ।

तेषु त्रयः प्रवेशस्तरीयाः मॉडल् १.२T टर्बोचार्जड् इञ्जिनस्य उपयोगं कुर्वन्ति, यस्य पुच्छचिह्नं २००टीएसआई अस्ति । अन्ये त्रयः उच्चस्तरीयाः मॉडल् 1.5T टर्बोचार्जड् इञ्जिनस्य उपयोगं कुर्वन्ति यस्य पुच्छचिह्नं 300TSI अस्ति ।

जुलैमासस्य आरम्भे "सिटी सर्किल्" इत्यनेन बीजिंगनगरस्य अनेकाः FAW-Volkswagen 4S भण्डाराः गताः विक्रेता गु याङ्गः अवदत् यत् Sagitar 1.5T Super Edition इत्यस्य पूर्णमूल्यं 50,000 युआन् यावत् छूटं दातुं शक्यते, तथा च किस्तस्य छूटं 60,000 युआन् भवितुम् अर्हति। "अधुना मूल्यं मूलतः जूनमासस्य अन्ते यथा भवति तथा एव अस्ति। किस्तयोजनायाः एकवर्षपूर्वं भुक्तिं कर्तुं सर्वाधिकं व्यय-प्रभावी समाधानम् अस्ति। व्याजसहितं कुल-अवरोहणमूल्यं पूर्ण-भुगतानात् प्रायः ५,००० युआन् सस्ता अस्ति। अधिकं विवरणं ज्ञातुं शक्नुवन्ति।"

जियाङ्गसु-नगरस्य एकस्मिन् कस्मिन्चित् फोक्सवैगन-4S-भण्डारे विक्रेता गाओ गाओ इत्यनेन अधिकविस्तारेण तस्य परिचयः कृतः ।

१५८,९०० युआन् इत्यस्य आधिकारिकमार्गदर्शिकमूल्येन सह १.५T ट्रांससेण्ड् एडिशनं व्याजं विना ११५,००० युआन् इत्यस्य किस्तयोः उपलभ्यते । "अस्मिन् प्रायः ९,००० युआनतः अधिकस्य क्रयकरः ५,००० युआनस्य बीमा च अन्तर्भवति, अतः नग्नकारस्य मूल्यं मूलतः १,००,००० युआन् अस्ति। तदतिरिक्तं प्रायः ७,००० युआन् व्याजं २,६९९ युआन् ( अनुरक्षण छूट + वारण्टी विस्तार), कुल अवरोहणमूल्यं १२५,००० युआन् इत्यस्मात् न्यूनम् अस्ति।”

यद्यपि नेटिजनाः प्रश्नं कृतवन्तः यत् मूल्यं जानी-बुझकर यातायातस्य आकर्षणार्थं प्रयुक्तम्, तथा च यदा वास्तविकरूपेण आदेशः दत्तः तदा मूल्यं समानं न भविष्यति, तथापि गाओ चाओ इत्यनेन स्पष्टतया उक्तं यत् अत्र युक्तयः नास्ति, विक्रीताः सर्वे काराः अपि अ-स्टॉक-नवीनकाराः सन्ति .

"सिटी सर्किल्" इत्यनेन ज्ञातं यत् जूनमासे सगितारस्य एतत् १.५T सुपर संस्करणं क्रीतवन्तः बहवः उपभोक्तारः पश्यन्ति यत् नग्नकारस्य किस्तमूल्यं एकलक्षं युआन् इत्यस्मात् न्यूनम् आसीत् एकं वा वर्षद्वयं वा व्याजं सहितं कुलम् अवरोहणमूल्यं वास्तवमेव प्रायः १२५,००० तः न्यूनम् आसीत् युआन् ।

पूर्णदेयतायै अपि अवरोहणमूल्यं केवलं प्रायः १२४,००० तः १३१,००० युआन् यावत् भवति । क्षेत्रीयभेदानाम् कारणात् एतत् मूल्यं अधिकतया प्रथम-द्वितीय-स्तरीयनगरेषु दृश्यते यत्र 4S-भण्डाराः न्यूनाः सन्ति, तेषु कुलमूल्यं अधिकं भवति ।

हेबेइ-नगरस्य एकः कार-स्वामी वाङ्ग-झुओ-इत्यनेन जून-मासे एतत् सगितारं क्रीतवन्, सर्वकारीय-अनुदानस्य गणनां न कृत्वा, व्याजसहितं कुल-अवरोहण-मूल्यं प्रायः १२२,७०० युआन्-रूप्यकाणि आसीत् । "नग्नकारस्य मूल्यं ६०,००० युआन् न्यूनीकृतम्, १५८,९०० युआन् तः ९८,९०० युआन् यावत्। क्रयकरः ७,९०० युआन्, बीमा ४,९०० युआन्, पञ्जीकरणशुल्कं ३०० युआन्, आधिकारिकं द्विगुणबीमापैकेजं २,६९९ युआन् च अस्ति .मया ८०,००० युआन् ऋणं गृहीतम्, तथा च द्वौ यदि पूर्वमेव निश्चिन्तः भवति तर्हि कुलव्याजं ८,००० युआन् भविष्यति, परिसमाप्तं क्षतिपूर्तिं च न भविष्यति।”.

परन्तु वाङ्ग झुओ इत्यनेन उक्तं यत् तस्य कारस्य मूल्यं न्यूनतमं नास्ति। "मम वार्षिकव्याजदरः ५% उच्चः इति मन्यते। पश्चात् कारस्वामिभिः सह वार्तालापं कृत्वा अहं दृष्टवान् यत् केषुचित् 4S भण्डारेषु व्याजसहितं कुल-अवरोहणमूल्यं २००० युआन् तः ३,००० युआन् यावत् अपि सस्ता अस्ति।

कदाBYD किन PLUS यदा मूल्यं ९९,८०० युआन् तः ७९,८०० युआन् यावत् न्यूनीकृतम् तदा बहिः जगत् आश्चर्यचकितम् अभवत्, परन्तु आश्चर्यं न अभवत् । परन्तु यदा सगितारस्य मूलमूल्यं प्रायः एकलक्षयुआन् यावत् न्यूनीकृतम्, यत् १५०,००० युआन् इत्यस्मात् अधिकं आसीत् तदा बहवः नेटिजनाः निराशाः अभवन् ।

वाहन-उद्योगे फोक्सवैगन-इत्येतत्गोल्फ्इदं प्रायः फोक्सवैगनस्य सर्वाधिकं प्रतिनिधिमाडलरूपेण स्वीकृतम् अस्ति, तथा च सगिटार् वस्तुतः गोल्फ् इत्यस्य सेडान् संस्करणम् अस्ति ।

पुरातनप्रतिद्वन्द्वीनां तुलने फोक्सवैगनसगितारस्य शक्तिः, विन्यासः, अन्तरिक्षं, सामग्रीः, शिल्पकला इत्यादिषु विनिर्देशेषु सर्वदा तुल्यकालिकरूपेण स्पष्टाः लाभाः सन्ति अतः यद्यपि केवलं "A+ वर्गस्य कारः" इति रूपेण स्थितम् अस्ति तथापि नेटिजनाः सर्वदा "उच्च-अन्त" इति वर्णयितुं रोचन्ते ।

अधुना सगितारस्य उच्चस्तरीयमाडलस्य मूल्यं केवलं एकलक्षयुआन् इति भवति, केचन नेटिजनाः "एतत् निष्पद्यते यत् परिवारस्य कारः अपि आत्मरक्षणविधानं चालू कृतवान्" इति ।

2. "संयुक्त उद्यमभ्रातुः" विक्रयमात्रा दबावे अस्ति

पूर्वानुभवानुसारं यद्यपि मूल्यकमीकरणं सरलं कच्चं च भवति तथापि निःसंदेहं कारकम्पनीनां कृते एतत् एकं शक्तिशाली साधनम् अस्ति । विशेषतः FAW-Volkswagen इत्यादीनां संयुक्तोद्यमब्राण्ड्-समूहानां कृते मूल्य-कटाहेन आनयितम् आकर्षणम् अपि अधिकं प्रबलम् अस्ति ।

बिटौटो एप्-दत्तांशैः ज्ञायते यत् २०२४ तमस्य वर्षस्य जूनमासे सगितारस्य मासिकविक्रयः १९,४४० वाहनानां आसीत्, यत् एप्रिल-मे-मासेषु १४,५७२ वाहनानां १७,५५८ वाहनानां च तुलने महती वृद्धिः अभवत्

परन्तु अद्यतनस्य वाहनग्राहकविपण्यस्य पूर्वानुभवस्य उपयोगेन निवारणं कर्तुं न शक्यते । यदि वयं समयरेखां विस्तारयामः तथा च विगतवर्षद्वयस्य विक्रयदत्तांशस्य तुलनां कुर्मः तर्हि सगितारस्य प्रदर्शनं अद्यापि FAW-Volkswagen इत्यस्य चिन्ताम् अनुभवति।

२०२३ तमे वर्षे कुलम् २८५,०५१ धनुः विक्रीताः, ये घरेलुकारविक्रयसूचौ पञ्चमस्थानं प्राप्तवन्तः । गतवर्षे केवलं त्रयः मासाः एव आसन् यदा कारस्य मासिकविक्रयः २०,००० यूनिट् अधिकः नासीत् ।

परन्तु २०२४ तमे वर्षे प्रवेशं कृत्वा सगीतारस्य विक्रयः जनवरीमासे एव एकस्मिन् मासे २०,००० वाहनानां अतिक्रान्तवान् । यद्यपि सागरः अद्यापि सूचीयां ५ स्थाने अस्ति तथापि गतवर्षे यत्र आसीत् तस्मात् दूरम् अस्ति । यात्रीकारसङ्घस्य आँकडानुसारम् अस्मिन् वर्षे जनवरीतः जूनपर्यन्तं सगीतारस्य सञ्चितविक्रयः ११०,०५१ यूनिट् अभवत्, यत् वर्षे वर्षे ६१.३९% न्यूनता अभवत्

FAW-Volkswagen इत्यस्य अन्तः Sagitar इत्येतत् निरपेक्षं "विक्रयनेता" अस्ति । "नगरसीमा" अवलोकनस्य अनुसारं अद्यतनकाले प्रारब्धाः सीमितसमयस्य छूटाः मुख्यतया एतेषु आदर्शेषु सन्ति ।

उद्योगस्य अन्तःस्थानां दृष्टौ FAW-Volkswagen इत्यस्य कदमः "सिमा झाओ इत्यस्य हृदयम्" अस्ति ।

आधिकारिकदत्तांशैः ज्ञायते यत् २०२४ तमस्य वर्षस्य जनवरीतः जूनमासपर्यन्तं FAW-Volkswagen इत्यस्य सञ्चितविक्रयः ७९८,५०० वाहनानि (सहिताः...ऑडी आयातितं कारम्)। तेषु फोक्सवैगन-ब्राण्ड्-संस्थायाः कुलम् ४३५,३०० वाहनानि विक्रीताः सन्ति । यात्रीकारसङ्घस्य आँकडानुसारं २०२४ तमस्य वर्षस्य प्रथमार्धे FAW-Volkswagen इत्यस्य निर्मातृणां खुदराविक्रयः वर्षे वर्षे ८.०% न्यूनः अभवत् ।

२०२४ तमे वर्षे FAW-Volkswagen इत्यस्य विक्रयलक्ष्यं १९ लक्षतः २० लक्षपर्यन्तं वाहनानां भवति । वर्तमानकाले प्रायः ४१% समाप्तिदरेण न्याय्यं चेत् वर्षस्य उत्तरार्धे विक्रयस्य पर्याप्तदबावः भविष्यति ।

वर्तमानमूल्ययुद्धम् अद्यापि न स्थगितम्, चीनीयस्य नूतनानां ऊर्जामाडलानाम् क्रमेण FAW-Volkswagen इत्यस्य ए-वर्गस्य सेडान्-एसयूवी-वाहनानि च अधिकाधिकं चिन्ताजनक-स्थितेः सामनां कुर्वन्ति ।

BYDकिन् PLUS andविनाशक 05 , तस्य प्रक्षेपणानन्तरं तत्क्षणमेव विक्रयः विस्फोटितः । विशेषतः Destroyer 05 इत्यस्य मासिकविक्रयस्य परिमाणं 10,000 यूनिट् इत्यस्मात् न्यूनं 20,000 यूनिट् यावत् कूर्दितम् अस्ति।

तथा च मेमासे एव प्रारब्धम्, ९९,८०० युआन् इत्यस्य आरम्भमूल्येन सहकिन एलतथामुद्रा 06, जूनमासे मासिकविक्रयः क्रमशः १८,०००, ७,६२५ च अभवत्, भविष्ये २०,०००, १०,००० च मासिकविक्रयः कोणे एव अस्ति

अस्य उतार-चढावस्य मध्ये सगितार-संस्थायाः प्रतिनिधित्वेन संयुक्त-उद्यम-इन्धन-सञ्चालित-कारानाम् कष्टं भवति । FAW-Volkswagen इत्यस्य अन्यत् ए-वर्गस्य सेडान् बोरा इति सम्प्रति अधिकं स्पष्टं क्षयः अनुभवति ।

२०२२ तमे वर्षे बोरा इत्यस्य वर्षस्य सञ्चितविक्रयः २१२,७०० वाहनानि भविष्यति, यत् २०२३ तमे वर्षे १४५,९०० वाहनानि यावत् न्यूनीभवति । २०२४ तमस्य वर्षस्य जनवरीतः जूनमासपर्यन्तं बोरा-नगरे कुलम् केवलं ४८,३०० यूनिट्-विक्रयः अभवत्, समग्र-सेडान्-विक्रयसूचौ तस्य स्थानं २०२२ तमे वर्षे १० स्थानात् ३४ स्थानं यावत् स्खलितम् अस्ति

अनेन अपि परोक्षरूपेण सम्पूर्णसमूहस्य विक्रयदबावः सगीतारं प्रति स्थानान्तरितः ।

सम्प्रति २०२४ तमस्य वर्षस्य Sagitar इत्यस्य ६ मॉडल् नामतः विक्रयणार्थं सन्ति, परन्तु गु याङ्ग इत्यस्य अन्येषां विक्रयकर्मचारिणां अनुसारं वस्तुतः विक्रेतारः मूलतः केवलं १५८,९०० युआन् इत्यस्य मार्गदर्शकमूल्येन सह १.५T Transcend Edition इत्यस्य विक्रयं कुर्वन्ति, तथा च १७.२९ The 1.5T Excellent Edition मूल्यं RMB 10,000 इति सम्पूर्णस्य श्रृङ्खलायाः उप-शीर्ष-माडलं शीर्ष-माडलं च अस्ति ।

"एते द्वौ मॉडलौ ग्राहकैः सर्वाधिकं ज्ञातौ स्तः, अतः निर्माता नियमितरूपेण एतयोः मॉडलयोः उत्पादनस्य समयनिर्धारणं करोति। 1.2T मॉडल् अत्यल्पं विक्रीतवान्, ग्राहकप्रतिक्रिया च उत्तमः नासीत्। पश्चात्, निर्माता आदेशनिर्माणप्रणालीं प्रति परिवर्तनं कृतवान्, तत्र च सम्प्रति कोऽपि विद्यमानः कारः नास्ति "गु याङ्गः अवदत्।"

नवीनतया प्रक्षेपितस्य प्रवेशस्तरीयस्य सगितारस्य मूल्यं १३९,९०० युआन् तः ८९,८०० युआन् यावत् न्यूनीकृतम् इति कथ्यते, आदेशात् आरभ्य कारस्य ग्रहणपर्यन्तं न्यूनातिन्यूनं एकमासः यावत् समयः भवति

विक्रेतुः दृष्ट्या एषः सौदाः उत्तमः सौदाः नास्ति । "ग्राहकाः सदस्यतां त्यक्तुं बहुकालं प्रतीक्षन्ते इति मम भयम् अस्ति, तथा च यदि तेषां हस्ताः नष्टाः भवन्ति तर्हि विक्रयणं कठिनं भविष्यति। अतः 1.5T पारलौकिकसंस्करणं क्रेतुं अनुशंसितम्। तत्र कोऽपि दोषः नास्ति, वर्तमानमूल्यं च अस्ति अपि उपयुक्तम्" इति गु याङ्गः अवदत्।

3. “बुद्धिमान् तैलवाहनानां” उपरि प्रतिहत्यायाः क्लारियन् आह्वानं ध्वनितव्यम् ।

सगितारस्य "सीमितसमयप्रस्तावः" अस्मिन् समये तुल्यकालिकरूपेण सामान्यः प्रचारविधिः अस्ति "वास्तवतः संयुक्त उद्यमस्य ईंधनकारस्य मूल्यं मूलतः तलम् अभवत् ।

विक्रयणस्य उपरि भारी दबावेन संयुक्त उद्यमकारकम्पनयः कथं भङ्गं कर्तुं शक्नुवन्ति इति FAW-Volkswagen इत्यस्य सम्मुखे एकः तात्कालिकः समस्या अभवत् यस्य समाधानस्य आवश्यकता वर्तते।

मे-मासस्य आरम्भे दैनिक-आर्थिक-समाचार-पत्रिकायाः ​​अनुसारं FAW-Volkswagen-संस्थायाः "Operation Breakout" इति आन्तरिकसूचना अन्तर्जाल-माध्यमेन प्रसारिता । "FAW-Volkswagen परिवर्तनस्य अन्तिमे एकमात्रे च खिडकीकालस्य मध्ये अस्ति। अन्तिम-खात-युद्धं विहाय, दस्तावेजस्य शब्दावलीतः न्याय्यं चेत्, एतत् शीतलं भवति, तथा च it also allows the outside world to see the traditional वाहननिर्मातृणां कृते नूतन ऊर्जास्रोतेषु परिवर्तनं कठिनम् अस्ति।

FAW-Volkswagen इत्यपि परिवर्तनं कर्तुं बहु परिश्रमं कुर्वन् अस्ति, परन्तु प्रथमं आवेदनपत्रं प्रस्तौति ईंधनवाहनम् ।

जुलैमासस्य आरम्भे मगोटनस्य नूतना पीढी (अतः परं "मगोटन बी ९" इति उच्यते), यस्याः आन्तरिकरूपेण कोडनाम बी९ इति प्रक्षेपणं कृतम् । उद्योगस्य दृष्ट्या अयं कारः क्रीडाभङ्गस्य अग्रगामी इत्यस्य भूमिकां निर्वहति । FAW-Volkswagen इत्यनेन अस्मिन् कारमध्ये द्वौ हत्याररणनीतिौ स्वीकृतौ: "बुद्धिकरणम्" "एकस्य छतस्य अधः निवसन्तः द्वौ पीढौ" इति ।

स्मार्ट-काकपिट्-स्मार्ट-ड्राइविंग्-इत्येतयोः कृते स्पर्धां कुर्वन्तः नूतनाः ऊर्जा-कार-कम्पनयः पश्यन् FAW-Volkswagen-इत्यनेन अपि Magotan B9-इत्यनेन सह एकं स्पलैशं कर्तुम् इच्छति, बहिः जगति च कथयितुं इच्छति यत् "वयं पश्चात् न स्मः" इति

अस्मिन् कारमध्ये १५ इञ्च् केन्द्रीयनियन्त्रणपर्दे, ११.६ इञ्च् यात्रिकमनोरञ्जनपर्दे, iFlytek AI स्वरसमाधानं, नूतनं कारप्रणाली, सर्वदा चालू 5G संजालं, DJI इत्यनेन सह संयुक्तरूपेण विकसितं IQ स्मार्टड्राइविंग् च अस्ति सिस्टम्, FAW-Volkswagen इत्यनेन एकदा एव सर्वं व्यवस्थितम् ।

यद्यपि एतत् शीर्ष-नवीन-ऊर्जा-माडल-वत् उत्तमम् नास्ति तथापि उत्पादानाम् प्रति FAW-Volkswagen-संस्थायाः सकारात्मक-दृष्टिकोणः संयुक्त-उद्यम-बी-वर्गस्य ईंधन-वाहनेषु न्यूनातिन्यूनम् अस्मिन् स्तरे अद्वितीयः अस्ति बहुधा संयुक्तोद्यमकारानाम् "अग्रणीभ्राता" इति स्थानं स्थिरं कृतवान् ।

परन्तु अनेके बुद्धिमान् विन्यासाः केवलं शीर्ष-अन्त-माडल-मध्ये एव उपलभ्यन्ते, येन उद्योगे बहवः जनाः Magotan B9 इत्यस्य कृते स्वेदं कुर्वन्ति । “अधुना अनेके ब्राण्ड्-समूहाः मानक-उपकरणरूपेण बहवः मनोरञ्जन-विन्यासाः समाविष्टाः सन्ति, अतः जनस्य विन्यास-चिन्तनं पूर्वतः न गतं इव अनुभूयते।”.

"गैसकाराः चतुराः भवन्ति" इति अनिवार्यतायाः तुलने, B8 तथा B9 Magotan इत्येतयोः नूतनानां पुरातनानां च पीढीनां विक्रयणस्य रणनीतिः एकस्यामेव छतौ FAW-Volkswagen इत्यस्य कृते द्विधारी खड्गः अस्ति - न्यूनमूल्येन पुरातनमाडलेन विक्रयणं उत्तेजितुं शक्यते, परन्तु दीर्घकालं यावत् ब्राण्ड् इमेजस्य हानिः भविष्यति।

नवीनस्य मगोटन बी 9 इत्यस्य त्रयाणां मॉडल्-मूल्यानि १७९,९०० युआन् तः २४६,९०० युआन् यावत् सन्ति;

यद्यपि मूल्यनिर्धारणस्य अन्तरं महत् नास्ति तथापि Magotan B8 इत्यत्र मूल्यनिवृत्त्यर्थं बहु स्थानं वर्तते । टर्मिनल् मार्केट् इत्यस्य दृष्ट्या मगोटन बी ८ इत्यस्य पूर्ववास्तविकविक्रयमूल्यं प्रायः १४०,००० युआन् यावत् न्यूनीकृतम् अस्ति, यत् सगितारस्य शीर्षसंस्करणस्य मूल्यं प्रायः गृह्णाति

एकः उद्योगस्य अन्तःस्थः टिप्पणीं कृतवान् यत्, “डोंगफेंग निसानतथाबीजिंग हुण्डाई , द्वयोः अपि एकस्याः छतस्य अधः बहुविधमाडलस्य द्वयोः पीढयोः विक्रयरणनीत्या महती सफलता अभवत्, परन्तु अधुना ते विपत्तौ सन्ति । विक्रयं वर्धयितुं न्यूनमूल्येषु पुरातनमाडलस्य विक्रयणं स्वयमेव ताजगीं प्राप्तुं काफीं पिबितुं इव भवति। " " .

मगोटनस्य स्थानीयकरणपरिवर्तनं FAW-Volkswagen इत्यस्य कार्याणां श्रृङ्खलायाः "पूर्वावलोकनम्" भवितुम् अर्हति ।

इदं ज्ञातं यत् FAW-Volkswagen इत्यनेन पूर्वमेव नूतनस्य Sagitar इत्यस्य परीक्षणनिर्माणं कृतम् अस्ति भविष्ये Magotan B9 इत्यादिषु मूलमाडलस्य पर्याप्तं स्थानीयकरणं उन्नयनं कर्तुं शक्यते।

नूतन ऊर्जामाडलस्य विषये फोक्सवैगनं न स्थगितम्। २२ जुलै दिनाङ्के फोक्सवैगनसमूहः तथा...Xpeng Motors इतिइलेक्ट्रॉनिक-विद्युत्-वास्तुकला-प्रौद्योगिकी-रणनीतिक-सहकार्यं संयुक्त-विकास-सम्झौते च हस्ताक्षरं कृतवान् ।

सम्झौतेः अनुसारं २०२६ तः आरभ्य चीनदेशे फोक्सवैगन-ब्राण्डेन निर्मिताः शुद्धविद्युत्-माडलाः क्षेत्रीय-नियन्त्रण-अर्ध-केन्द्रीय-कम्प्यूटिङ्ग् - CEA (China Electronic Architecture) इत्यस्य आधारेण इलेक्ट्रॉनिक-विद्युत्-वास्तुकलाभिः सुसज्जिताः भविष्यन्ति based on the new CMP platform and the MEB platform models भविष्ये चीनदेशे प्रारम्भस्य योजना आसीत्।

इदं नवीनं इलेक्ट्रॉनिकं विद्युत् च वास्तुकला फोक्सवैगन (चीन) प्रौद्योगिकी कम्पनी लिमिटेड, CARIAD चीन (फोक्सवैगनस्य सॉफ्टवेयर सहायककम्पनी) तथा एक्सपेङ्ग मोटर्स् इत्यनेन संयुक्तरूपेण विकसितम् CARIAD चीन अस्मिन् परियोजनायां प्रमुखां भूमिकां निर्वहति तथा च नूतनवास्तुकलायां उन्नतस्वायत्तवाहनसहायतासमाधानस्य स्मार्टकाकपिटसॉफ्टवेयरकार्यस्य च नवीनतमपीढीं विकसितुं एकीकृत्य च करिष्यति।

समयः एव वक्ष्यति यत् फोक्सवैगनस्य "तेल-विद्युत्-स्मार्ट-सहितं" रणनीतिः वर्तमान-संयुक्त-उद्यम-कार-कम्पनीनां कृते इष्टतमं समाधानं भवितुम् अर्हति वा इति।

लेखक |हुआंग शुओ

सम्पादयतु |तियान यानलिन्

संचालनम् |लियू शान