समाचारं

चीनदेशे तन्तुपर्दे दूरभाषयुद्धं प्रारभ्यते

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चित्र स्रोतः : दृश्य चीन

 

उच्चस्तरीयमोबाइलफोननिर्मातृणां मध्ये सामान्यसहमतिः अभवत् यत् अस्मिन् मासे एव Honor, Samsung, Xiaomi इत्यादयः मोबाईलफोननिर्मातृभिः क्रमशः फोल्डिंग् स्क्रीन उत्पादाः प्रकाशिताः।

१२ जुलै दिनाङ्के ऑनर् इत्यनेन प्रथमवारं फोल्डिंग् स्क्रीन् उत्पादानाम् एकां श्रृङ्खला प्रकाशिता, यस्य फोल्डिंग्-शरीरस्य मोटाई ९.२ मि.मी .Folding screen products Galaxy Z Fold6 तथा Galaxy Z Flip6 इत्यनेन Lei Jun इत्यस्य वार्षिकभाषणे Xiaomi MIX Fold 4 तथा MIX Flip इति द्वौ फोल्डिंग् स्क्रीन् फ़ोनौ विमोचितौ, तत्र समाचारः अस्ति यत् Huawei इत्यस्य nova series of small foldable; फ़ोन्स् सम्प्रति अगस्तमासे आधिकारिकतया प्रक्षेपणं कर्तुं निश्चिताः सन्ति Released;

वैश्विकरूपेण तन्तुपट्टिकाः खलु मुख्यधारायां वृद्धिप्रवृत्तिः अस्ति । काउण्टरपॉइण्ट् रिसर्च इत्यनेन ज्ञापितं यत् २०२४ तमस्य वर्षस्य प्रथमत्रिमासे वैश्विकं फोल्डेबल-स्क्रीन्-स्मार्टफोन्-शिपमेण्ट्-मध्ये वर्षे वर्षे ४९% वृद्धिः भविष्यति, तस्मिन् एव काले नूतनं त्रैमासिक-उच्चं स्थापयति, प्रतिवेदने भविष्यवाणी कृता यत् वैश्विक-फोल्डेबल-स्क्रीन्-स्मार्टफोन्-शिपमेण्ट्-इत्येतत् अन्यत् शिखरं प्राप्स्यति २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे, वर्षे वर्षे ११३% % वृद्धिः अभवत् ।

पूर्वमेव संतृप्ते मोबाईल-फोन-विपण्ये एतादृशाः वृद्धि-आँकडाः दुर्लभाः इति वक्तव्यम् ।

सैमसंग-संस्थायाः तुलने केवलम् एकः एव विदेशे स्थितः मोबाईल-फोन-निर्माता तन्तु-स्क्रीन्-विषये ध्यानं दास्यति, यदा तु चीनीय-निर्मातारः स्क्रीन-पुटं कर्तुं अधिकं दृढनिश्चयाः सन्ति IDC द्वारा प्रकाशितेन प्रतिवेदनेन ज्ञायते यत् चीनस्य फोल्डेबल स्क्रीन मोबाईलफोन मार्केट् २०२३ तमे वर्षे प्रायः ७.००७ मिलियन यूनिट् निर्यातयिष्यति, यत् वर्षे वर्षे ११४.५% वृद्धिः अस्ति २०१९ तः चीनस्य फोल्डेबल स्क्रीन मोबाईलफोन-विपण्यं चतुर्वर्षेभ्यः क्रमशः वर्षे वर्षे १००% अधिकं वर्धितम् अस्ति ।

रोचकं तत् अस्ति यत् एकदा तन्तुपट्टिकाः "मिथ्याप्रस्तावः" इति मन्यन्ते स्म ।

पञ्चवर्षपूर्वं एकदा अनेके मोबाईलफोननिर्मातारः बहुभिः समस्याभिः निरुत्साहिताः आसन् यथा तन्तुयुक्तपर्दे मोबाईलफोनस्य अपूर्णा आपूर्तिशृङ्खला, सुलभपरिधानं, महतीं परिपालनव्ययः च विश्वस्य प्रथमः फोल्डेबल-स्क्रीन्-फोनः सामान्यतया २०१८ तमे वर्षे विमोचितः Royole Technology’s FlexPai इति मन्यते । परन्तु यद्यपि रोयोले विश्वस्य प्रथमं तन्तुयुक्तं लचीलपर्दे मोबाईलफोनं प्रारब्धवान् तथापि सः पर्याप्तरूपेण प्रसिद्धः नास्ति तथा च अनेकेषां उपयोक्तृभिः न चयनितः अधुना कम्पनी दिवालियापनस्य सामनां कुर्वती अस्ति।

२०१९ तमस्य वर्षस्य फरवरीमासे विमोचितः सैमसंग गैलेक्सी फोल्ड् प्रथमः यथार्थतया सामूहिकरूपेण निर्मितः प्रभावशाली च फोल्डिंग् स्क्रीन् फ़ोन् भवितुम् अर्हति । तदनन्तरं वर्षद्वये सैमसंग-कम्पनी क्रमशः सप्तपर्यन्तं फोल्डिंग्-स्क्रीन्-मोबाईल्-फोन्-इत्येतत् विमोचितवान्, येन अद्यावधि सर्वाधिकं फोल्डिङ्ग्-स्क्रीन्-मोबाईल्-फोन्-इत्यस्य निर्माता अभवत्

ततः हुवावे इत्यनेन प्रथमं 5G फोल्डिंग् स्क्रीन् मोबाईल् फ़ोन, हुवावे मेट् मोबाईल् फ़ोन निर्मातारः इति विमोचितम् ।

ज्ञातव्यं यत् एप्पल् अद्यापि तन्तुपट्टिकानां क्षेत्रे न प्रविष्टवान् । उद्योगस्य मतं यत् एप्पल् विलम्बेन आगन्तुकत्वेन लाभं प्राप्तुं अवसरस्य प्रतीक्षां करोति - प्रथमगतिभिः विपण्यं शिक्षितुं वास्तविकं धनं व्यययित्वा क्रमेण क्रीडनस्य परिपक्वं मानकीकृतं च मार्गं चिन्तयित्वा विलम्बेन आगच्छन्तः प्रायः अधिकतया अवगन्तुं प्रतिक्रियां च कर्तुं समर्थाः भवन्ति सार्वजनिक आवश्यकताएँ।

एप्पल् इत्यनेन वस्तुतः तन्तुपट्टिकानां क्षेत्रे अनेके पेटन्ट्-आवेदनं कृतम् इति कथ्यते यथा एप्पल्-संस्थायाः पटलं आच्छादयन् स्वयमेव चिकित्सां कर्तुं शक्यते, यत् खिन्नीकरणानन्तरं स्वस्य मूलरूपेण पुनः आगन्तुं शक्नोति, क्रीज-अथवा खरचनाम् अपि न्यूनीकर्तुं शक्नोति तदतिरिक्तं एप्पल्-कम्पनीयाः द्वि-दिशा-तञ्चनम् इति पेटन्टम् अपि अस्ति, यत् अद्वितीयं कञ्ज-विन्यासं दर्शयति यत् यन्त्रं द्विदिशि अन्तः बहिः च तन्तुं कर्तुं शक्नोति, येन दूरभाषस्य उपयोगस्य अधिकं लचीलः मार्गः प्राप्यते

किं द्रष्टुं शक्यते यत् एप्पल्-कम्पनी आधिकारिकतया फोल्डिंग्-स्क्रीन्-उद्योगे प्रवेशात् पूर्वं चीनीय-कम्पनयः पूर्वमेव आपूर्ति-शृङ्खलायां अत्यन्तं परिपक्वाः आसन् ।

ऑनर-सीईओ झाओ मिङ्ग् इत्यनेन मीडिया-माध्यमेन उक्तं यत्, "मैजिक-वी३ तथा मैजिक-वीएस३ इत्येतयोः मध्ये प्रयुक्ता टाइटेनियम-मिश्रधातु-प्रौद्योगिकी, शील्ड्-इस्पात-प्रौद्योगिकी, एरोस्पेस्-विशेष-तन्तुः च सर्वे अस्माभिः उद्योगशृङ्खलायाः सह मिलित्वा संयुक्तरूपेण नवीनीकरणं कृतवन्तः । सम्पूर्णः चीनस्य सशक्तः निर्माण-उद्योगः औद्योगिक-मूलम् तथा च गतकेषु वर्षेषु सामग्रीविज्ञानस्य विकासेन अस्माकं कृते बहुविकल्पाः प्राप्ताः” इति ।

तस्मिन् एव काले सः इदमपि व्याख्यातवान् यत् केवलं तन्तुपट्टिकासु निवेशं दृष्ट्वा ऑनरस्य ऐतिहासिकसञ्चितहानिः २ तः ३ अर्बं यावत् अभवत् "किन्तु यदि भवान् विभाजनस्य विषये विचारं करोति तर्हि ऑनरस्य सम्पूर्णे प्रणाल्यां तया आनयमाणाः मूलक्षमताः नवीनताश्च ऑनरस्य कृते अतीव सार्थकाः सन्ति, मूल्यं च निवेशात् दूरम् अतिक्रमति।

ऑनरस्य उत्पादक्रमात् न्याय्यं चेत्, स्मार्टफोनेषु उच्चस्तरीयाः उत्पादाः इति रूपेण फोल्डेबल-स्क्रीन्-फोनानां ब्राण्ड्-प्रतिबिम्बं, मार्केट्-स्थानं च सुधारयितुम् महत् महत्त्वं वर्तते, परन्तु तस्य पारम्परिकः मोबाईल्-फोन-व्यापारः अधिकं विक्रयणं राजस्वं च योगदानं करोति आईडीसी-आँकडानां अनुसारं २०२४ तमस्य वर्षस्य प्रथमत्रिमासे चीन-स्मार्टफोन-विपण्ये ऑनर्-कम्पनी १७.१% मार्केट्-भागेन प्रथमं स्थानं प्राप्तवान्, यत् वर्षे वर्षे १३.२% वृद्धिः अभवत्

वस्तुतः अस्मिन् वर्षे आरम्भात् आरभ्य सिलिकन-उपत्यकायाः ​​अन्तः बहिश्च वार्ता प्रसारितुं आरब्धा यत् एप्पल्-कम्पनी तन्तुयुक्तं iPhone-इत्येतत् प्रक्षेपणं कर्तुं सज्जा अस्ति प्रदर्शन-उद्योगे एकः व्यक्तिः अवदत् यत्, "एप्पल् प्रायः वर्षद्वयेन अन्तः नूतनानि उत्पादनानि सज्जीकरोति, घटक-आदेशस्य समयं विचार्य च, अस्य अर्थः अस्ति यत् ते २०२६ तमे वर्षे विमोचनस्य विषये विचारयन्ति" इति

भविष्ये प्रबलः प्रतियोगी भवितुम् अर्हति इति एप्पल् इत्यस्य सम्मुखीभवन् झाओ मिङ्ग् अवदत् यत्, "अहम् आशासे यत् एप्पल् एकं तन्तुपट्टिकां विकसितुं शक्नोति यत् तस्य अवगमनानुसारम् अतीव अद्वितीयं भवति। वयं एप्पल् (फॉर्च्यून्) इत्यनेन सह अधिकप्रत्यक्षप्रतियोगितायाः अपि प्रतीक्षां कुर्मः चीनी) ९.


फॉर्च्यून प्लस् इत्यत्र नेटिजनाः अस्मिन् लेखे बहवः गहनाः विचारणीयाः च विचाराः प्रकटितवन्तः । अवलोकयामः । भवन्तः अपि अस्माभिः सह सम्मिलितुं स्वविचारं च साझां कर्तुं स्वागतं कुर्वन्ति। अद्य अन्ये उष्णविषयाः : १.
अनुशंसितं पठनम्