समाचारं

किं अमेरिकादेशे लाइव स्ट्रीमिंग् ई-वाणिज्यम् वास्तवमेव लोकप्रियम् अस्ति?

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१९८६ तमे वर्षे सम्पूर्णे अमेरिकादेशे जनानां मस्तिष्कं आसुरीटीवीविज्ञापनेन प्रक्षालितम् । एकनिमेषात् न्यूनेन लघु-वीडियो-मध्ये माइक्रोसॉफ्ट-संस्थायाः पूर्व-सीईओ-बाल्मरः, यः सर्वदा फोर्ब्स्-समृद्धसूचौ आसीत्, सः माइक्रोसॉफ्ट-द्वारा प्रारब्धं प्रथमं ग्राफिकल्-उपयोक्तृ-अन्तरफलक-प्रचालन-प्रणालीं विण्डोज-१.० इति भावुकतया परिचययति

आकर्षक-उत्पाद-लाभानां श्रृङ्खलां व्यञ्जयित्वा, यस्य मुखं उत्साहेन रक्तं जातम् आसीत्, सः नृत्यं कृत्वा उद्घोषितवान् यत् "$500 न इच्छतु! $1,000 न इच्छति! $99 कृते गृहं नेतुम् अर्हति!

अयं अत्यन्तं संक्रामकः विज्ञापनः न केवलं तत्कालीनस्य माइक्रोसॉफ्ट-प्रवर्तकस्य बाल्मरस्य स्मरणं जनयति स्म, अपितु अमेरिकादेशस्य एकस्याः पीढीयाः कृते टीवी-शॉपिङ्गस्य गहनस्मृतिः अपि अभवत् ये ४० वर्षाणि यावत् ई-वाणिज्यस्य अभ्यस्ताः सन्ति पश्चात् चीनदेशस्य नेटिजनाः अपि तत् दृष्ट्वा निःश्वसन्ति, "लंगरस्य उत्पत्तिकर्ता" इति वदिष्यन्ति च ।

लाइव-प्रसारण-ई-वाणिज्यस्य पूर्ववर्ती इति नाम्ना टीवी-शॉपिङ्ग् प्रथमवारं अमेरिका-देशे जातः यत्र मीडिया-उद्योगः विकसितः अस्ति । १९९२ तमे वर्षे एव घरेलुजनाः बीजिंगचैनलस्य "टीवी मॉल" इत्यत्र टीवी-शॉपिङ्ग्-सम्बद्धाः अभवन्, येन प्रसिद्धानां एंकर-युगस्य आरम्भः अभवत् किसान" झोउ झेंगलोंग।

यूरोपीय-अमेरिका-देशेषु वा घरेलु-विपण्येषु वा, मोबाईल-अन्तर्जालस्य, स्मार्टफोन-इत्यस्य च लोकप्रियतायाः पूर्वं टीवी-शॉपिङ्ग् सर्वदा दूरस्थ-शॉपिङ्ग्-कृते महत्त्वपूर्णं चैनल् आसीत्, अपि च सामूहिक-उपभोगे गभीररूपेण जडस्य लाइव-प्रसारणस्य ई-वाणिज्यस्य जीनम् अपि अस्ति

यद्यपि टीवी-शॉपिङ्ग्-क्रीडायाः उत्पत्तिः अमेरिका-देशे अभवत् तथापि पाश्चात्य-देशेषु अद्यापि लाइव्-ई-वाणिज्यस्य बीजानि न स्थापितानि । यावत् लघु-वीडियो-मञ्चः अन्तिमेषु वर्षेषु विदेशेषु गतिं प्राप्तवान् तावत् एव अयं व्यापार-प्रतिरूपः अन्ततः विलम्बित-वसन्त-ऋतौ आगतः ।

विलम्बित वसन्त

अमेरिकी-देशस्य अपि च यूरोपीय-विपण्यस्य कृते लाइव-स्ट्रीमिंग् ई-वाणिज्यम् चीनदेशात् “आयातितं” व्यापार-प्रतिरूपम् अस्ति ।

ताओबाओ लाइव् २०१६ तमे वर्षे आधिकारिकतया प्रारम्भः अभवत्, डबल ११ प्रचारस्य समये च उद्भूतः । एतत् चिह्नरूपेण चीनदेशस्य लाइव-प्रसारण-ई-वाणिज्यस्य तीव्रगत्या वृद्धिः आरब्धा, केवलं एकस्मिन् वर्षे देशे ३०० तः अधिकाः लाइव-प्रसारण-मञ्चाः उद्भूताः [१ तदनन्तरं वर्षेषु उद्योगेन विशालः विस्फोटः आरब्धः मञ्चाः, लंगराः, एमसीएन्स्, व्यापारिणः, उपभोक्तारः च सर्वे दृश्ये आविर्भूताः, लाइव् प्रसारणकक्षः च अन्तः बहिश्च अत्यन्तं रोमाञ्चकारी आसीत्

समुद्रस्य परे पार्श्वे लोकप्रियतां दृष्ट्वा ई-वाणिज्य-विशालकायः अमेजन-संस्था अपि २०१६ तमे वर्षे लाइव्-ई-वाणिज्य-कार्यक्रमं प्रारब्धवान्, अपि च अनेके प्रसिद्धाः आयोजकाः, एबीसी-वार्ता-सम्वादकाः, शीर्ष-अभिनेतारः च मालम् ऑनलाइन-आनेतुं आमन्त्रितवान् परन्तु अयं विशालः अमेरिकी-ई-वाणिज्य-सजीव-प्रसारण-परीक्षा १५ मासान् यावत् अभवत्, ततः पूर्वं दुर्बल-यातायातस्य कारणेन शान्ततया अफलाइन-रूपेण अभवत्[२] ।

इदं केवलं अमेजन एव नास्ति २०१६ तः २०१९ पर्यन्तं फेसबुक, ट्विच् (अमेजनस्य लाइव् विडियो मञ्चः), पिनट्रेस इत्यादयः बहवः अन्तर्जालमञ्चाः सर्वेऽपि लाइव् स्ट्रीमिंग् सेवाः प्रारब्धाः, परन्तु सर्वे अपवादं विना असफलाः अभवन् ।

कारणं यत् प्रारम्भिकानां उत्पादानाम् प्रारम्भिककार्यस्य अतिरिक्तं यूरोपीय-अमेरिकन-सजीव-प्रसारण-ई-वाणिज्यस्य विपण्य-शिक्षा-स्तरः अद्यापि पूर्वस्कूली-पदे एव अस्ति यत्र राष्ट्रिय-सहभागितायाः तरङ्गः न अभवत् तथा च अपर्याप्त-वृद्धि-मृत्तिका अस्ति

लाइव प्रसारणस्य ई-वाणिज्यस्य एकः महत्त्वपूर्णः आधारः निर्माता अर्थव्यवस्था अस्ति, यस्याः कृते सामग्रीयाः प्रभावस्य च द्वयं चालनं आवश्यकम् अस्ति । अमेरिकादेशे लाइव स्ट्रीमिंग् ई-वाणिज्यस्य उदयात् पूर्वं विज्ञापनसाझेदारी तथा ब्राण्ड् सहकार्यस्य माध्यमेन निर्मातारः पूर्वमेव पर्याप्तं आयं अर्जयितुं समर्थाः आसन् प्रमुखानां यूट्यूब-ब्लॉगर्-जनानाम् वार्षिक-मुद्रीकरण-आयः दशकोटि-डॉलर्-पर्यन्तं प्राप्तुं शक्नोति, तथा च एक-सहकार्यस्य उद्धरणं of top Instagram influencers लक्षशः डॉलरपर्यन्तं यावत्।

लाइव स्ट्रीमिंग् इत्यस्य कार्यतीव्रतायाः तुलने, यत् प्रायः दशघण्टाभ्यः अधिकं यावत् भवति, तथा च विक्रयकौशलस्य उत्पादज्ञानस्य च उच्चा आवश्यकताः, विज्ञापनसाझेदारी तथा ब्राण्ड् सहकार्यं निर्मातृभ्यः अधिकं सामग्रीपरिकल्पनां अवश्यं ददाति, उत्तरं च स्वतन्त्रतायाः प्रवर्धनार्थं अतीव महत्त्वपूर्णम् अस्ति of individuality.

द्वितीयं, लाइव स्ट्रीमिंग् ई-वाणिज्यस्य विकासाय अपि ठोसः उपयोक्तृ-आधारः आवश्यकः अस्ति । चल-अन्तर्जाल-द्वारा उत्पन्नं नूतनं व्यापार-स्वरूपं इति नाम्ना चीनीय-विपण्ये प्रथम-गति-लाभः अधिकः स्पष्टः अस्ति । २०२३ तमे वर्षे चीनदेशे मोबाईल-अन्तर्जाल-उपयोक्तृणां संख्या अमेरिका-देशस्य चतुर्गुणाधिका अस्ति [३] ताओबाओ-डौयिन्-इत्यादिषु प्रमुखेषु मञ्चेषु भवन्तः लाइव-प्रसारणे दशकोटिजनानाम् शॉपिङ्ग्-करणस्य तमाशां द्रष्टुं शक्नुवन्ति प्रतिरात्रं एकस्मिन् समये कक्षेषु दृश्यम्।

निर्माता अर्थव्यवस्थायाः उपयोक्तृआधारस्य च अतिरिक्तं सम्पूर्णं ई-वाणिज्यपारिस्थितिकीतन्त्रं लाइव-स्ट्रीमिंग्-विकासस्य प्रवर्धनाय अपि महत्त्वपूर्णं इञ्जिनम् अस्ति ।

चीनस्य दूरस्थः विनिर्माण-उद्योगः न केवलं ई-वाणिज्याय अनेकानि उच्चगुणवत्तायुक्तानि न्यूनमूल्यानि च वस्तूनि वितरति, अपितु एकस्मिन् समये तुल्यकालिकरूपेण परिपक्वं रसद-आपूर्ति-शृङ्खलां अपि जनयति स्म थ्री लिङ्क्स् एण्ड् वन डिलिवरी, एसएफ एक्स्प्रेस् तथा जेडी लॉजिस्टिक्स इत्यादीनां द्रुतवितरणकम्पनीनां वर्षाणां प्रतिस्पर्धायाः कारणात् चीनदेशे अग्रिमदिवसस्य, घण्टायाः च वितरणं सामान्यं जातम्, येन उपभोक्तृणां लाइव-शॉपिङ्ग्-अनुभवे महती उन्नतिः अभवत्

एतेषां आवश्यकानां परिस्थितीनां अभावात् एव यूरोप-अमेरिका-देशयोः लाइव-स्ट्रीमिंग्-ई-वाणिज्यम् अस्य योग्यस्य वसन्तस्य आरम्भं कर्तुं न शक्तवान्

यदा एव उद्योगेन चिन्तितम् यत् एतत् व्यापारप्रतिरूपं संयुक्तराज्ये कार्यं न करिष्यति तदा एव लघु-वीडियो-मञ्चानां आकस्मिकं उद्भवेन सामग्री-ई-वाणिज्यस्य सार्वत्रिक-प्रयोज्यता जन-उपभोक्तृ-समूहेषु त्वरिता अभवत् अस्य आधारेण विश्वे व्याप्तेन महामारी जनानां यात्रां प्रतिबन्धितवती, शॉपिङ्गं च बृहत्प्रमाणेन अफलाइनतः ऑनलाइनपर्यन्तं स्थानान्तरितम्, येन लाइव् प्रसारणं ई-वाणिज्यं "पक्वं औषधं" दत्तम् यत् वास्तविकसमये अन्तरक्रियाशीलं च भवति

पूर्वं ये क्रीडकाः क्रीडां त्यक्तवन्तः ते पुनः युद्धं कर्तुं उच्चैः मनोबलेन बहिः आगतवन्तः । इन्स्टाग्राम, फेसबुक् सहितं सामाजिकमाध्यमात् आरभ्य अमेजन, शॉपिफाई इत्यादीनां पारम्परिक ई-वाणिज्य-क्रीडकानां यावत् लाइव-शॉपिङ्ग् विभिन्नेषु मञ्चेषु प्रमुखस्थानं प्राप्तवान् अस्ति

तेषु नूतनः खिलाडी टिकटोक्, वालमार्ट च संयुक्तरूपेण २०२० तमस्य वर्षस्य अन्ते शॉपिङ्ग् लाइव् प्रसारणकक्षं निर्मितवन्तौ, यत् द्वयोः पक्षयोः अपेक्षितस्य ७ गुणाधिकं दर्शकानां संख्यां आकर्षितवान्

२०२१ तमे वर्षे इन्डोनेशिया-देशे, यूनाइटेड् किङ्ग्डम्-देशे च टिकटोक्-आधारितस्य ई-वाणिज्य-मञ्चस्य टिकटोक्-शॉप्-इत्यस्य आधिकारिकतया आरम्भः अभवत् । २०२३ तमस्य वर्षस्य सितम्बरमासे टिकटोक्-शॉप्-संस्थायाः पूर्णप्रक्षेपणस्य घोषणा अमेरिका-देशे अभवत्

प्रत्येकं उदयमानं व्यापारप्रतिरूपं धनसृष्टेः तरङ्गः अस्ति या वीरान् कर्मठान् च पुरस्कृत्य ददाति। सम्प्रति यूरोप-अमेरिका-देशयोः लाइव्-प्रसारण-ई-वाणिज्य-विक्रय-स्थानानां प्रथमः समूहः अपि शौकिया-एंकर-समूहः अस्ति, ये बहुवर्षेभ्यः सौन्दर्यक्षेत्रे सन्ति

स्टॉर्मी स्टील् अमेरिकादेशस्य मिसिसिप्पी-नगरस्य लघुनगरस्य बालिका अस्ति सा २०१९ तमे वर्षे सौन्दर्य-ब्राण्ड्-कैनवास-ब्यूटी-इत्यस्य स्थापनां कृतवती ।अन्तर्जाल-माध्यमेन परिचिता अस्ति, तस्य उदयमात्रेण सा लाइव-प्रसारण-ई-वाणिज्ये शीघ्रमेव निवसति स्म प्रथमं सः एकं लघु-वीडियो-प्रयोगं कृत्वा एकं शरीर-लोशनं निर्मितवान् यत् कोटि-कोटि-दृश्यानां, पसन्दानां च कृते हिट् अभवत् ततः सः तस्य उपयोगेन ब्राण्ड्-सजीव-प्रसारण-कक्षे यातायातस्य आकर्षणं कृतवान्, एकवर्षे एव विक्रय-सूचौ शीर्षस्थानं प्राप्तवान्

अस्मिन् वर्षे जूनमासस्य ८ दिनाङ्के लाइव्-प्रसारणस्य समये एषा लघुनगरस्य बालिका केवलं कतिपयेषु घण्टेषु एकस्मिन् सत्रे दशलाखाधिकं अमेरिकी-डॉलर्-रूप्यकाणां विक्रयं कृतवती, तत्कालीनम् ऐतिहासिकं अभिलेखं भङ्गं कृतवती एकमासपश्चात् अमेरिकादेशस्य अन्यः स्पेन्भाषायाः लंगरः मण्डिस् पेना इत्यनेन प्रत्यक्षतया अस्मिन् अभिलेखे २०% सुधारः कृतः ।

संयोगवशं ब्रिटिश-सौन्दर्य-ब्राण्ड्-संस्थापकः मिचेल् हैलिडे-इत्यनेन जून-मासस्य अन्ते भव्य-सजीव-प्रसारणं कर्तुं अनेकैः निर्मातृभिः सह मिलित्वा भव्यं लाइव-प्रसारणं कृतम् ।

लाइव प्रसारणकक्षे सावधानीपूर्वकं डिजाइनं कृतं अन्तरक्रियाशीलं खण्डं लोकप्रियं उत्पादेषु नित्यं अनन्यं छूटं च कृत्वा ब्रिटिश-नेटिजनाः ये सर्वदा तर्कसंगताः रूढिवादीः च प्रवृत्ताः सन्ति, तेषां क्रयणस्य इच्छां प्रायः प्रत्येकं सेकण्डे विक्रीयन्ते

एतत् विस्फोटकं लाइव प्रसारणं तस्मिन् दिने मेड् बाइ मिचेल् इति ब्राण्ड् इत्यस्य कुलविक्रयः दशलाखं अमेरिकीडॉलराधिकं कृतवान्, यस्मिन् केवलं लाइव् प्रसारणकक्षे विक्रयः ८३०,००० अमेरिकीडॉलर् यावत् अधिकः आसीत्, यत् ब्रिटिश-साइव-प्रसारणस्य इतिहासे अपि नूतनं उच्चस्थानं स्थापितवान् ई-वाणिज्यम्।

स्टोर्मी स्टील्, मिचेल् हैलिडे च लोकप्रियतायां एकान्ते न सन्ति । कोटि-डॉलर्-रूप्यकाणां लाइव-प्रसारण-कक्ष्याणां, एकदिवसीय-विक्रयणस्य च सङ्गमेन यूरोप-अमेरिका-देशयोः अपि बहवः उच्चस्तरीय-एंकर-ब्राण्ड्-संस्थाः सन्ति

लाइव स्ट्रीमिंग् ई-वाणिज्यस्य प्रबलवृद्धिगतेः पृष्ठतः यूरोपीय-अमेरिकन-विपण्येषु तस्य बहुप्रतीक्षितः पूर्ण-परिमाण-विस्फोटः अस्ति ।

असमञ्जसः महान् प्रवासः

समग्रजनानाम् आनन्दस्य मध्ये तीव्रगत्या वर्धितः चीनस्य लाइव-प्रसारण-ई-वाणिज्यः सरल-अनुभवेन विश्वं वदति- उपरिष्टात् केवलं दृश्यं सजीवं कर्तुं लंगरः एव आवश्यकः, "क्रीणीत, क्रीणीत" इति कतिपयानि शब्दानि उद्घोषयितुं च , buy" तथा "परिवारस्य सदस्याः, त्वरितम् आरुह्य बसयाने आरुह्य" इति। एकः सुलभः विक्रयचमत्कारः। वस्तुतः ई-वाणिज्यस्य उपरितः अधः च सामूहिकभागीदारी अस्ति ।

तथैव यूरोप-अमेरिका-देशयोः लाइव-स्ट्रीमिंग्-ई-वाणिज्य-दृश्ये यत् मौलिकरूपेण योगदानं दत्तवान्, तत् मञ्चानां, निर्मातृणां, उपयोक्तृणां, ब्राण्ड्-इत्यादीनां च असमञ्जसः प्रवासः आसीत्

प्रथमः सामूहिकप्रयोक्तारः सन्ति ये सामग्रीमञ्चानां परिवर्तनेन स्वस्य उपभोगस्य आदतं परिवर्तयन्ति ।

सामग्री सर्वदा सामूहिक उपभोगस्य महत्त्वपूर्णमार्गेषु अन्यतमम् अस्ति । अन्तर्जालस्य लोकप्रियतायाः पूर्वं टीवी-शॉपिङ्ग् इत्यस्मात् आरभ्य, पीसी-युगे मध्यम-दीर्घ-वीडियो-प्री-रोल्-विज्ञापनं, मृदु-स्थापनं च, मोबाईल-युगे लघु-वीडियो-लाइव्-स्ट्रीमिंग्-पर्यन्तं च यत्र यत्र यातायातम् अस्ति तत्र तत्रैव सामूहिक-उपभोगस्य मुख्यं युद्धक्षेत्रम् अस्ति ।

अतः महत्त्वपूर्णं यत्, भिन्न-भिन्न-सामग्रीयुगेषु प्रथमेषु नूतन-मञ्चेषु प्रवासं कुर्वन्तः अधिकांशः सर्वाधिक-उपभोग-क्षमतायुक्ताः युवानः उपयोक्तारः सन्ति । लघु-वीडियो-मञ्चं उदाहरणरूपेण गृहीत्वा अन्वेषण-रसद-दत्तांशैः ज्ञायते यत् प्रायः ४५% टिकटोक-उपयोक्तारः जेनरेशन-जेड्-सम्बद्धाः सन्ति, यस्य अर्थः अस्ति यत् जनरेशन-जेड्-सहिताः ७५ मिलियन-संभावनाः उपभोक्तारः सन्ति, तेषां मातापितरौ च सन्ति [४ प्रासंगिकदत्तांशैः ज्ञायते यत् TikTok Shop इत्यत्र उपयोक्तृणां अस्य समूहस्य पुनर्क्रयणस्य दरः २७% अधिकः अस्ति ।

यदा युवानां पीढी लघु-वीडियो-मञ्चानां भारी-उपयोक्तारः भविष्यन्ति तदा निर्मातृ-अर्थव्यवस्थायाः मुख्या स्थितिः अपि स्थानान्तरिता भविष्यति ।

२०२३ तमस्य वर्षस्य अन्ते आरभ्य OG (Original) स्तरस्य निर्मातृणां समूहेन क्रमशः "Quiting YouTube" इति घोषणा कृता अस्ति तथा च क्रमशः स्वस्य "End of the Show" इति विडियो प्रकाशितं कृत्वा स्वप्रशंसकानां विदां कर्तुं

इदं साधारणं हड़ताल-आन्दोलनं नास्ति, तस्मिन् भिडियो-मध्ये कोटि-कोटि-कोटि-प्रशंसकैः सह निर्मातारः भावनात्मकरूपेण अस्पष्टतायाः उच्च-प्रोफाइल-पर्यन्तं स्वस्य अद्भुतयात्रायाः स्मरणं कृतवन्तः ते अवदन् यत् यद्यपि ते अस्य असाधारणस्य जीवन-अनुभवस्य कृते कृतज्ञाः आसन्, परन्तु अधुना एतत् एव विदां कर्तुं समयः।

ये निर्मातारः यूट्यूबं त्यक्तुं चयनं कुर्वन्ति

ये निर्मातारः यूट्यूब-तः बहिः गतवन्तः ते प्रायः सर्वे मध्यम-दीर्घ-रूपस्य भिडियो-दुविधां उद्धृतवन्तः ।

एकतः निर्मातारः स्पष्टतया मन्यन्ते यत् यातायातस्य महती न्यूनता वर्तते, यस्य प्रशंसकाः २५८ लक्षं सन्ति, सः उल्लेखितवान् यत् तस्य चैनले दृश्यानां संख्या ४०%-६०% न्यूनीभूता अस्ति प्रभावितः रचनात्मकः आयः अपरपक्षे, निर्मातारः मन्यन्ते यत् दीर्घकालीननियतसामग्रीप्रतिरूपेण तेषां सृजनात्मकप्रेरणायाः ताजाः अनुभवः च नष्टः अभवत्, तथा च नूतनं रचनात्मकं प्रतिरूपं प्रयतितुं आशास्ति।

मध्यमदीर्घविडियोमञ्चेषु यदा मूलउत्पादकता नष्टा भवति तदा सामग्रीनिर्मातृणां बहूनां संख्या लघुविडियोमञ्चेषु समुपस्थिता अस्ति ।

फोर्ब्स्-पत्रिकायाः ​​अनुसारं २०२३ तमे वर्षे अनेके उच्चगुणवत्तायुक्ताः निर्मातारः लघु-वीडियो-मञ्चे सम्मिलिताः भविष्यन्ति । अधिकं लचीलं नवीनं च सामग्रीं प्रयतन्ते सति निर्मातृणां अधिकविविधमुद्रीकरणमार्गाः अपि सन्ति [7] ।

TikTok Shop द्वारा प्रारब्धं "सम्बद्धं विपणनकार्यं" उदाहरणरूपेण गृह्यताम्, यदा दर्शकाः क्रयणं कर्तुं लिङ्क् अथवा टैग् इत्यत्र क्लिक् कुर्वन्ति तदा निर्मातारः आयोगस्य तदनुरूपं भागं प्राप्तुं शक्नुवन्ति। तत्सह, निर्मातारः अद्यापि सामग्रीस्थापनद्वारा ब्राण्ड्-व्यवहारं प्रायोजकत्वं च आकर्षयितुं शक्नुवन्ति ।

मध्यम-दीर्घ-वीडियो-लघु-वीडियो-योः मुद्रीकरण-तर्कस्य तुलनां कृत्वा एतत् ज्ञातुं कठिनं न भवति यत् पूर्वः एकः ब्राण्ड्-विज्ञापनः अस्ति यः निर्मातुः प्रभावे अवलम्बते भिन्न-भिन्न-प्रशंसक-स्तरस्य निर्मातृणां आयस्य मैथ्यू-प्रभावः अतीव स्पष्टः अस्ति . पूर्वस्य आधारेण उत्तरं लाइव स्ट्रीमिंग् ई-वाणिज्य सहितं प्रदर्शनविज्ञापनमुद्रीकरणचैनेल् योजयति, येन मध्यमवर्गीयानाम् अन्तर्जालप्रसिद्धानां राजस्वस्य अतिक्रमणस्य सम्भावना भवति

डिजिटल मीडिया मञ्चः Her Campus Media इत्यनेन अद्यैव ज्ञातं यत् TikTok इत्येतत् क्रमेण अन्वेषणक्षेत्रे प्रबलं मञ्चं जातम्। ७४% जनरेशन जेड् उपयोक्तारः उत्पादसन्धानार्थं टिकटोक् इत्यस्य उपयोगं कुर्वन्ति;

अन्तिमविश्लेषणे, चल-अन्तर्जालयुगस्य उत्पादत्वेन, लघु-वीडियो-सजीव-प्रसारण-मञ्चैः यातायात-मुद्रीकरणस्य कार्यक्षमतायाः अत्यन्तं सम्यक् च शोषणं, उपयोगः च कृतः

यदा युवानां उपयोक्तृणां कृते सामग्री-उपभोग-मञ्चः, निर्मातृणां कृते सामग्री-मुद्रीकरण-मार्गाः च एकस्मिन् समये परिवर्तन्ते स्म, तदा तीक्ष्णव्यापार-बुद्धियुक्ताः ब्राण्ड्-संस्थाः अपि विकल्पं कर्तुं स्वपदैः मतदानं कृतवन्तः अन्ततः, पारम्परिक-विज्ञापन-उत्तर-स्थापनस्य तुलने यत्र रूपान्तरण-प्रभावस्य अनुसन्धानं कठिनं भवति, तत्र लाइव-प्रवाह-ई-वाणिज्यस्य उच्च-निवेश-निर्गम-अनुपातः अधिकं आकर्षकः भवति

अधःप्रवाहात् उपरि, सामग्रीतः ब्राण्ड् यावत्

उपभोगकेन्द्रिते ई-वाणिज्य-उद्योगे अधःप्रवाहमागधा सर्वदा अपस्ट्रीम-रणनीतिं निर्धारयति । अन्तर्राष्ट्रीयशृङ्खलाब्राण्ड्-तः लघुमध्यम-आकारस्य स्टार्ट-अप-ब्राण्ड्-पर्यन्तं सर्वे DTC (direct-to-consumer) इति मुख्यं कारणं मन्यन्ते

परन्तु ब्राण्ड्-स्वामिनः कृते डीटीसी दीर्घकालात् दृश्यमानं अमूर्तं च तत्वमीमांसम् अस्ति ।

दूरदर्शनस्य युगे ब्राण्ड्-संस्थाः प्राइम-टाइम-स्तम्भेषु स्वस्य उपस्थितिं अनुभूय संघर्षं कुर्वन्ति । मध्यकालीन-दीर्घकालीन-वीडियो-युगे सदस्यता-रहितविज्ञापनानाम् ब्राण्ड्-स्थापन-रणनीतयः सीमिताः सन्ति ते केवलं मृदुशरीर-शीत-रक्त-शीत-पेय-दधि-निर्मातृभ्यः एव शिक्षितुं शक्नुवन्ति, कथानकस्य सर्वान् अन्तरालान् च प्रविष्टुं शक्नुवन्ति

अन्तिमविश्लेषणे ब्राण्ड्-स्वामिनः मूल-आकर्षणं उपभोक्तृणां समीपं बृहत्तर-परिमाणेन च प्राप्तुं अधिकं किमपि नास्ति । परन्तु पूर्वं एताः DTC रणनीतयः समयस्य तालमेलं पालयन्ति इव भासन्ते स्म, तेषु अधिकांशः चिह्नं न मारितवान् अपि च Lululemon, एकः आदर्श DTC छात्रः, वास्तवतः अफलाइन "समुदाय + KOL" मॉडलस्य माध्यमेन किञ्चित् लाभं स्वादितवान्

यत् वस्तुतः डिजिटल DTC सफलं करोति तत् लघु विडियो लाइव प्रसारण मञ्चः अस्ति।

अन्तर्राष्ट्रीयशृङ्खलाब्राण्ड्-कृते लघु-वीडियो-लाइव-प्रसारण-मञ्चः "उत्पाद-अनुसन्धान-विकासात् आरभ्य DTC-रणनीतिम्" यथार्थं करोति । प्रारम्भिकदर्शकनिरीक्षणात् विपण्यसंशोधनात् आरभ्य, अनुसंधानविकासस्य समये प्रौद्योगिकीप्रसारपर्यन्तं, विशेषज्ञसमीक्षापर्यन्तं, प्रक्षेपणानन्तरं लाइवविक्रयणं च यावत्, ब्राण्ड्-संस्थाः वास्तविकसमये उपभोक्तृभिः सह संवादं कर्तुं मञ्च-कार्यस्य, उपकरणानां च उपयोगं कर्तुं शक्नुवन्ति

तस्य विपरीतम्, लघु-मध्यम-आकारस्य ब्राण्ड्-संस्थानां व्यवसायस्य आरम्भस्य प्रारम्भिकपदेषु सीमितं धनं भवति, तथा च टिकटोक-सदृशाः लघु-वीडियो-सजीव-प्रसारण-मञ्चाः तेषां कृते "उपभोक्तृणां प्रत्यक्षतया सम्मुखीभवितुं" लघु-उपयोगं कर्तुं च आदर्शः विकल्पः अभवन् प्रभावः।

यथा, स्टॉर्मी स्टील इत्यनेन स्थापितः कैनवास ब्यूटी ब्राण्ड् परिचालनस्य अनुभवस्य अभावात्, प्रारम्भिकेषु दिनेषु महामारीयाः प्रभावेण च दिवालियापनस्य मार्गे आसीत् तथापि, Stormi Steele सामाजिकमाध्यमानां, विशेषतः TikTok इत्यस्य लाइव प्रसारणस्य, उपयोगं कृत्वा सामग्रीनिर्माणस्य लाभं गृहीतवान्, यातायातस्य आकर्षणार्थं लघु-वीडियो-माध्यमेन सनसनीभूतं सृजति, ततः उपहारं अन्यविधिं च दत्त्वा उपयोक्तृन् धारयति स्म, सफलतया ब्राण्ड्-इत्यस्य धारात् पुनः आकर्षयति स्म दिवालियापनं, अनुसरणार्थं स्टार्ट-अप-सौन्दर्य-ब्राण्ड्-इत्यस्य अत्यन्तं प्रार्थितः ब्राण्ड् इति कृत्वा ।

अत्र Canvas Beauty इत्यादीनि बहवः लघु-मध्यम-आकारस्य ब्राण्ड्-संस्थाः सन्ति येषां लाभः लघु-वीडियो-लाइव-प्रसारण-मञ्चात् अभवत् ।

आक्सफोर्ड इकोनॉमिक्स इत्यस्य प्रतिवेदनानुसारं अमेरिकादेशे टिकटोक् इत्यस्य उद्यमाः सक्रियप्रयोक्तारः च विशालाः सन्ति, तथा च प्रायः ४०% लघुमध्यम-आकारस्य उद्यमाः अवदन् यत् तेषां अस्तित्वाय टिकटोक् महत्त्वपूर्णः अस्ति आँकडानुसारं टिकटोक् इत्यस्य उपयोगेन अमेरिकादेशे लघुमध्यम-उद्यमैः २२०,००० कार्यस्थानानि सृज्यन्ते [६] । अद्यतने टिकटोक् ई-वाणिज्येन आरब्धा SOAR योजना लघुमध्यम-उद्यमानां कृते अधिकानि सम्भावनानि प्रदाति ।

लाइव स्ट्रीमिंग्-कक्षेषु ब्राण्ड्-समूहानां निरन्तरं प्रवाहेन अमेरिका-देशे लाइव्-स्ट्रीमिंग्-ई-वाणिज्यस्य तीव्र-उत्थाने इन्धनं योजितम् अस्ति ।

ईमार्केटर इत्यस्य आँकडानि दर्शयन्ति यत् २०२२ तमे वर्षे अमेरिकादेशे लाइव् स्ट्रीमिंग् ई-वाणिज्यस्य प्रवेशस्य दरः ३.१% भविष्यति । २०२३ तमस्य वर्षस्य द्वितीयत्रिमासे अमेरिकी-ई-वाणिज्यविक्रयः २७७.६ अब्ज अमेरिकी-डॉलर् यावत् अभवत्, यत् वर्षे वर्षे ७.५% वृद्धिः अभवत्, ई-वाणिज्य-प्रवेशस्य दरः च निरन्तरं वर्धमानः, १५.४०% यावत् अभवत् मार्केट रिसर्च कम्पनी Coresight Research इत्यस्य भविष्यवाणी अस्ति यत् अमेरिकादेशे लाइव स्ट्रीमिंग् ई-कॉमर्स मार्केट् २०२६ तमे वर्षे ६८ अरब अमेरिकी डॉलरपर्यन्तं वर्धते।

एतादृशी दृष्टि-आकर्षक-वृद्धि-दरः सामाजिक-माध्यमेन पारम्परिक-ई-वाणिज्येन च एकस्मिन् समये लाइव-प्रसारण-ई-वाणिज्य-पट्टिकायाः ​​कृते स्पर्धां कुर्वन्तः चालितः अस्ति अन्तर्जालयुगे कतिपयवर्षेभ्यः परस्परं तालमेलं गच्छन्तौ एतयोः मञ्चयोः लाइव-प्रसारणे सर्वथा भिन्नाः परन्तु पूरकाः लाभाः हानिः च सन्ति

यद्यपि सामाजिकमाध्यममञ्चाः यातायातपोर्टलस्य लाभं धारयन्ति तथापि तेषु उत्पादसूचीप्रबन्धने, उत्पादगुणवत्तायाः नियन्त्रणे, आपूर्तिशृङ्खलारसदप्रणालीस्थापनस्य च अनुभवस्य अभावः अस्ति लाइवप्रसारणस्य ई-प्रकोपस्य अनन्तरं स्थिरव्यापारयातायातस्य निरन्तरं कार्यं कर्तुं, निर्वाहयितुं च कठिनम् अस्ति वाणिज्यम् ।

यद्यपि पारम्परिकाः ई-वाणिज्यमञ्चाः वस्तुव्यवहारस्य सम्पूर्णशृङ्खलायां अधिकं सुविधाजनकाः सन्ति तथापि ते बहुवर्षेभ्यः ठोसरूपेण स्थापितायाः शेल्फप्रस्तुतिप्रणाल्याः सीमिताः सन्ति तेषु ताजाः रोचकाः च सामग्रीरूपाः अत्यन्तं अन्तरक्रियाशीलाः सामुदायिकपारिस्थितिकी च सन्ति, येन लाइवप्रसारणं भवति ई-वाणिज्यव्यापारः " "मद्यस्य गन्धः अपि गभीरगलिकायाः ​​भीतः" इति दुविधायां पतति ।

यदि अमेरिकन लाइव स्ट्रीमिंग ई-वाणिज्यम् अधिकं स्थायि लोकप्रियतां प्राप्तुम् इच्छति तर्हि सामाजिकमाध्यममञ्चाः पारम्परिकाः ई-वाणिज्यमञ्चाः च स्वस्य दोषाणां पूर्तिं निरन्तरं कर्तुं शक्नुवन्ति।

मोबाईल-अन्तर्जालयुगे डीटीसी-प्रतिनिधित्वेन टिकटोकस्य लाइव्-प्रसारण-ई-वाणिज्य-विक्रय-चैनल-नवीनीकरणस्य अधःप्रवाहतः अपस्ट्रीमपर्यन्तं, तथैव सामग्रीं ब्राण्ड्-शक्तौ परिणमयति इति मॉडल-नवीनीकरणस्य च निश्चितं सन्दर्भमूल्यं भवितुम् अर्हति

अंत

एकदा PC अन्तर्जालयानयानं शुष्कं जातम्। स्मार्टफोनस्य आगमनं लोकप्रियीकरणं च मोबाईलयुगे एकं अध्यायं उद्घाटितवान्, येन सम्पूर्णं अन्तर्जालं "सर्वक्षेत्राणि पुनः कर्तुं योग्यानि" इति उद्घोषयितुं आत्मविश्वासं दत्तवान् एतत् जेन्-ह्सुन् हुआङ्ग् "आइफोन् क्षणम्" इति कथयति तथा च विघटनकारी नवीनतायाः विशिष्टः प्रकरणः ।

मोबाईल-अन्तर्जालस्य युगे ई-वाणिज्य-प्रतिरूपस्य चरमपर्यन्तं विकासः जातः, यद्यपि तस्य सम्पूर्ण-उद्योगस्य पुनः आकारं दातुं शक्तिः नास्ति तथापि ये विलम्बेन आगच्छन्ति, तेषां कृते ये स्पर्धायां भागं ग्रहीतुं इच्छन्ति, तेषां कृते लाइव-स्ट्रीमिंग् ई -वाणिज्यम् एकः न्यूनलाभः उच्चदक्षता च उत्तोलनस्य विकल्पः अस्ति।

प्रबलतमक्रयशक्तियुक्तानि परिपक्वतमानि विपणयः इति नाम्ना यूरोपीय-अमेरिकन-ई-वाणिज्य-कम्पनीनां मध्ये स्पर्धा गरमागरम-पदे प्रविष्टा अस्ति यस्मिन् काले पारम्परिक-शेल्फ-ई-वाणिज्य-कम्पनीषु मूल्ययुद्धं भयंकरं भवति, तस्मिन् काले लाइव-स्ट्रीमिंग्-इत्यनेन ब्राण्ड्-भ्यः उपभोक्तृणां प्रत्यक्षं सम्मुखीकरणस्य अवसरः प्राप्यते, तेषां कौशलस्य आधारेण मूल्यस्य विक्रयस्य च मध्ये संतुलनं अन्वेष्टुं च अवसरः प्राप्यते to कोणेषु अतिक्रमणार्थं आयजननमार्गः ।

अनिर्वचनीयं यत् लाइव स्ट्रीमिंग ई-वाणिज्यम् अद्यापि विदेशेषु प्रारम्भिकविकासपदे अस्ति तथा च बहुविधं विपण्यशिक्षायाः उपयोक्तृसञ्चयस्य च आवश्यकता वर्तते तथापि प्रयोक्तृणां मनः ग्रहीतुं प्रमुखमञ्चानां कृते अपि एषः सुवर्णकालः अस्ति। वाणिज्यम् नीलसागरयुद्धस्य आरम्भं करोति।

तस्मिन् सम्बद्धानां कम्पनीनां कृते विशालविपण्यक्षमता अस्ति चेदपि तेषां सरलतमव्यापारपद्धतयः मनसि स्थापयितुं आवश्यकाः सन्ति । यथा राष्ट्रियखुदरासङ्घस्य अध्यक्षः माइक जार्जः अवदत् यत् -

“यथा मूलभूताः आवश्यकताः सर्वदा खुदरा-विक्रयणं परिभाषितवन्तः, तेषु परिवर्तनं न जातम् - भवतः प्रियभण्डारं प्रविशतु, मजेदारं वार्तालापं कुरुत, उत्पादानाम् पृष्ठतः कथाः ज्ञातव्यः, प्रेरणा च प्राप्नुयात् ”

लेखकः शेन दान्याङ्ग

सम्पादकः ली मोटियान्

दृश्य डिजाइन : शु रुई

प्रभारी सम्पादकः : ली मोटियन

ShotDeck इत्यस्मात् आवरणस्य चित्रम्

सन्दर्भाः

[१] २०१६-२०२३, लाइव प्रसारणस्य ई-वाणिज्यस्य विकासस्य संक्षिप्तः इतिहासः, ई-वाणिज्यसमाचारः

[2] लाइव् विडियो शॉपिंगस्य उदयः तथा च ई-वाणिज्यव्यापाराः कथं आरभुं शक्नुवन्ति,फोर्ब्स्

[3] अन्तर्जालसार्वजनिकदत्तांशः

[4] टिकटोक्-दुकानम् कोटि-कोटि-उपभोक्तृन् आकर्षयति । ते के सन्ति इति विषये ७ तथ्यानि, फोर्ब्स्

[5] जोमैन् विडियो, यूट्यूब

[6] एसएमबी-संस्थायाः टिकटोक्-इत्यस्य उपयोगेन २०२३ तमे वर्षे अमेरिकी-अर्थव्यवस्थायां २४.२ अरब-डॉलर्-रूप्यकाणां योगदानं जातम् इति आक्सफोर्ड-अर्थशास्त्र-रिपोर्ट्

[7] सामग्रीनिर्मातारः टिकटोक्-दुकाने किमर्थं समुपस्थिताः सन्ति, फोर्ब्स् इति