समाचारं

स्मार्ट-खुदरा-मन्त्रिमण्डलानां पृष्ठतः श्रमिकाः एकवारं ९ सेण्ट्-वेतनं प्राप्नुवन्ति वा?

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



"कोर युक्तयः" .
किं प्रत्येकस्य मानवरहितस्य खुदरा-काउण्टरस्य पृष्ठतः कोऽपि अस्ति यः खातानां निरीक्षणं कृत्वा निराकरणं च करोति, त्यजति च? स्मार्ट-वेण्डिंग्-यन्त्र-व्यापारे कल्पनायाः कियत् स्थानं वर्तते ?

लेखक | झाओ रुओचि

सम्पादयतु | ज़िंग युन

पूर्वं अमेजनस्य प्रसिद्धा मानवरहितभण्डारपरियोजना “Just Walk Out” इति प्रकाशितं यत् तस्य पृष्ठतः कॅमेरा-यंत्रं 1,000 भारतीयाः पश्यन्ति, मूल्यानि चिह्नितवन्तः, विडियो-माध्यमेन च निश्चिन्वन्ति च

संयोगवशं चीनदेशस्य प्रथमद्वितीयस्तरीयनगरेषु मेट्रोयानानि, अफलाइन-शॉपिङ्ग्-मल्-स्थानानि च जनयन्ति ये स्मार्ट-खुदरा-मन्त्रिमण्डलानि, तेषु प्रायः "पर्दे पृष्ठतः कोऽपि" इति प्रश्नः क्रियते

यदा उपभोक्तारः पारम्परिकविक्रययन्त्राणां उपयोगं कुर्वन्ति तदा तेषां कृते बटनं नुदन्तु, पेयं चयनं करणीयम्, कोडं स्कैन् कर्तुं वा मुद्रां सम्मिलितुं वा आवश्यकं भवति, ततः क्रयणं कर्तुं उत्पादं पातयितुं आवश्यकं भवति तथापि इदानीं विपण्यां सामान्येषु स्मार्टवेण्डिंगयन्त्रेषु , उपभोक्तारः प्रत्यक्षतया स्कैन् कर्तुं शक्नुवन्ति कोडः लघुकार्यक्रमस्य माध्यमेन मन्त्रिमण्डलस्य द्वारं उद्घाटयति, मालस्य चयनानन्तरं द्वारं बन्दं करोति, तथा च मोबाईलफोने भुगतानप्रणाली स्वयमेव शुल्कं कटयिष्यति।

परन्तु यदा स्मार्ट-वेण्डिंग्-मन्त्रिमण्डलानां पृष्ठभूमि-दृष्टिकोणः अन्तर्जाल-माध्यमेन प्रसृतः तदा "गुप्तचर-विषये" बहवः नेटिजन-भ्रमाः भग्नाः अभवन् : निगरानीयतायां भवन्तः स्पष्टतया द्रष्टुं शक्नुवन्ति यत् उपभोक्तारः कीदृशाः मालाः गृहीतवन्तः, तथा च पृष्ठभूमि-सञ्चालकाः भिडियो-माध्यमेन न्यायं कृतवन्तः , सङ्गणके तत्सम्बद्धं मूल्यं नुदनस्य अनन्तरं उपभोक्ता स्वस्य मोबाईलफोने कटौतीसूचनाम् प्राप्स्यति।

अतः, स्मार्ट-वेण्डिंग्-यन्त्रस्य पृष्ठतः कोऽपि अस्ति वा ? "कोऽपि न" इति वास्तविकबुद्धिः वा छद्मसंकल्पना वा ?

1. बुद्धेः पृष्ठतः कृत्रिमं “आचार्यम्”

"मया पूर्वं तत्क्षणिकं नूडल्स्, कुक्कुटपादस्य एकं समूहं च क्रीतवन्, परन्तु कुक्कुटपादाः मम कृते न गण्यन्ते, ततः अहं जानामि यत् एकस्य युवकस्य शुल्कं गृहीतुं गच्छति, यः पृष्ठभागस्य कैशियर-प्रणाल्यां परामर्शं कृतवान् स्मार्ट-पात्रस्य, "तेन्दु" परिवर्तनम्" इति अवदत् ।

Xiao Xin इत्यस्य वर्णनं पुनः एकवारं यथार्थतः आगतं अन्तर्जालस्य meme इत्यस्य पुष्टिं करोति इव दृश्यते:"कृत्रिमबुद्धिः 'कृत्रिमबुद्धिः' अपि भवितुम् अर्हति"।

यथा, "यदि अहं कॅमेरा अवरुद्धं करोमि तर्हि कथं वक्तुं शक्नोमि? यदि बहवः जनाः एकस्मिन् समये बहवः उत्पादाः प्रसारयन्ति, बहिः च गृह्णन्ति तर्हि यन्त्रं अद्यापि तत् ज्ञातुं शक्नोति वा?" तथा स्वयमेव पश्यन्तु, बहवः जनाः एतादृशान् विचारान् आगमिष्यन्ति। स्मार्ट-पात्रस्य पृष्ठभागे संचालितेषु "वस्तुपरिचयनियमेषु" एते व्यवहाराः "हस्तचलितरूपेण" "अमित्रव्यवहाराः" इति न्याय्यन्ते ।

अंशकालिककार्यकर्तारः ये खण्डेन वेतनं प्राप्नुवन्ति ते प्रत्येकस्य स्मार्टपात्रस्य कॅमेरापृष्ठे निगूढाः भवन्ति। जिओ क्षिन् इत्यनेन उक्तं यत् एकः खातः दर्जनशः यन्त्राणां उत्तरदायी अस्ति, दूरनियन्त्रणस्य दृष्टिकोणं च एकैकं विडियो शॉपिंगं भवति।

यदि भवन्तः शीघ्रं कुर्वन्ति तर्हि भवन्तः कतिपयेषु सेकेण्ड्षु स्वस्य आदेशं समाप्तुं शक्नुवन्ति। तथापि एतत् अंशकालिकं कार्यं यत् सरलं सुलभं च प्रतीयते तथा च सामान्यतया गृहे किञ्चित् जेबधनं अर्जयितुं शक्यते, तत् कर्तुं तावत् सुलभं नास्ति।

जिओ ज़िन् इत्यस्य नियुक्तिदाता स्पष्टतया अवदत् यत् वेतनपैकेज् प्रति आदेशं ९ सेण्ट् अस्ति, तथा च कार्यं ग्रहीतुं पूर्वं प्रशिक्षणस्य आवश्यकता आसीत् । "एकस्मिन् दौरस्य ३०० अनुकरणप्रश्नाः सन्ति। यदि भवान् ९७% सटीकताम् प्राप्नोति तर्हि भवान् कार्यं प्राप्तुं शक्नोति, परन्तु भवता त्रीणि गोलानि पूर्णानि कर्तव्यानि। यदि भवान् अद्यापि तत् कर्तुम् इच्छति यदि भवान् त्रयाणां गोलानां अनन्तरं मानकं न प्राप्तवान् तर्हि केवलं कुर्वन् एव तिष्ठतु।"

परन्तु न्यूनवेतनेन एव क्षियाओ शीन् इत्यस्य कार्यं त्यक्तुं प्रेरितम्;उच्चदण्डः: "यदि भवान् गलत् आदेशं करोति तर्हि भवतः ५ तः १० युआन् यावत् दण्डः भविष्यति, यत् दर्जनशः आदेशान् व्यर्थं कर्तुं तुल्यम् अस्ति।"

केचन नेटिजनाः सामाजिकमञ्चेषु स्वस्य समानं अंशकालिकं अनुभवं साझां कृतवन्तः यत्, "सर्वदा पटलं प्रेक्षितुं मम नेत्रेषु अतीव कठिनम् अस्ति। अहं केवलं कटौतीं कृत्वा प्रतिदिनं कतिपयानि रुप्यकाणि अर्जयितुं शक्नोमि। तस्मिन् एव काले, भवान् Xiaohongshu इत्यादिषु सामाजिकमञ्चेषु "unmanned vending machine video annotator" इति अन्वेष्टुं शक्नोति, तथा च भवान् अनेकानि पोस्ट् द्रष्टुं शक्नोति ये भर्तीं कुर्वन्ति, केचन नेटिजनाः तान् स्मरणार्थं अधः सन्देशं त्यक्तवन्तः, "परामर्शानन्तरं केषाञ्चन क २९८ युआनस्य निक्षेपः।"

वस्तुतः "तेन्दुपरिवर्तनम्" इत्यनेन ज्ञातं यत्,विपण्यां खलु एतादृशाः स्मार्ट-वेण्डिंग्-यन्त्राणि सन्ति ये निरीक्षणेन, मैनुअल्-रिमोट्-कण्ट्रोल्-द्वारा च चेकआउट्-सम्पन्नं कुर्वन्ति, परन्तु तानि मुख्यधारा-घटना इति वक्तुं न शक्यन्ते

युआन्की वनविपणनविभागस्य पूर्वकर्मचारिणः वाङ्ग यू इत्यनेन उक्तं यत् वास्तविकस्मार्टवेण्डिंग्-मन्त्रिमण्डलेषु सामान्यतया द्वौ मोडौ स्तः - एकः अस्तितौलनपरिचयः, २.एतादृशस्य विक्रयमन्त्रिमण्डलस्य तान्त्रिकदहलीजं न्यूनं भवति, परन्तु अन्यस्य समानभारस्य भिन्नमूल्यानां च उत्पादानाम् संग्रहणं कर्तुं न शक्नोति;विडियो मार्गेण कैप्चर कुर्वन्तु, अस्य प्रकारस्य यन्त्रस्य विकासस्य सीमा तुल्यकालिकरूपेण अधिका भवति, तत्सम्बद्धानां उपकरणानां व्ययः अपि तुल्यकालिकरूपेण अधिकः भवति ।

"युआन्की वन, फेङ्गे शिशी इत्यादीनां वस्तूनाम् पृष्ठतः बृहत् कम्पनयः सन्ति तथा च प्रौद्योगिकीविकासस्य समर्थनार्थं पर्याप्तं धनं भवति। ते पृष्ठभागे एकैकं दूरस्थनिवासस्य व्यवस्थां न कुर्वन्ति। ते वास्तविकाः 'स्मार्टपात्राणि' सन्ति। परन्तु विपण्यां बहवः सन्ति। केचन अज्ञाताः लघुकम्पनयः, व्ययस्य रक्षणार्थं, 'स्मार्ट'-शैलं स्थापयन्ति, कार्यस्य अस्य भागस्य स्थाने सस्ता-खण्ड-दर-श्रमस्य उपयोगं करिष्यन्ति च

2. स्मार्ट-वेण्डिंग्-यन्त्राणि लाभप्रदव्यापारः सन्ति वा ?

मानवरहितस्य स्मार्ट-वेण्डिंग्-यन्त्राणां कृत्रिम-"नानी-"-इत्यस्य च कथा अन्ततः संचालन-व्ययस्य व्यापारः अस्ति: बुद्धिः अतीव महती अस्ति, यदा तु श्रमः सस्ताः भवति

अन्तिमेषु वर्षेषु चीनदेशस्य मानवरहितविक्रययन्त्राणां तीव्रविकासः अभवत् । विशेषतः २०१७ तमे वर्षे "नवीनखुदरा" अवधारणायाः उदयानन्तरं अन्तर्जालक्रीडकाः पारम्परिकाः खुदराविशालकायः च क्रमशः मानवरहितखुदराविक्रयं त्यक्तवन्तः, येन वेण्डिंग् मशीन-उद्योगः बुद्धिमान् युगे आगतवान्

उद्योगे विविधाः मताः तत् मन्यन्तेस्मार्ट-वेण्डिंग-यन्त्राणां चैनल-मूल्यं अद्वितीयं भवति, २४-घण्टा-सञ्चालनेन, न्यून-श्रम-स्थान-व्ययेन च, तत्कालं यादृच्छिक-उपभोग-आवश्यकतानां समाधानं कर्तुं शक्नोति, तथा च पारम्परिक-खुदरा-विक्रये उच्च-भाडायाः, जनशक्तिस्य च वेदना-बिन्दवः भङ्गयितुं शक्नोति

"चीनस्य मानवरहितवेण्डिंग मशीन उद्योगस्य २०२४ तः २०२९ पर्यन्तं परिचालनस्थितेः निवेशनियोजनस्य च गहनसंशोधनप्रतिवेदनस्य" इत्यादीनां आँकडानां अनुसारं चीनस्य मानवरहितवेण्डिंग् मशीनस्य बाजारस्य आकारः २०२२ तमे वर्षे २८.९०८ अरब युआन् यावत् अभवत् ।अपेक्षा अस्ति यत् २०२४, चीनस्य मानवरहितविक्रययन्त्रस्य विपण्यं मालवाहकविमानविपण्यस्य लेनदेनस्य आकारः १०० अरब युआन् यावत् भविष्यति, यत् वर्षे वर्षे प्रायः ३०% वृद्धिः भविष्यति

परन्तु यथा केचन स्मार्ट-वेण्डिंग्-यन्त्राणि अद्यापि उपरि उक्तवत् हस्त-श्रमस्य उपरि अवलम्बन्ते, तथैव स्मार्ट-वेण्डिंग्-यन्त्राणां विकास-प्रक्रियायां अधिकाः व्यय-विषयाः उद्भूताः, ये चीन-देशस्य बृहत्तमस्य वेण्डिंग्-यन्त्र-वितरकस्य उबाओ-इत्यस्य वित्तीय-दत्तांशतः द्रष्टुं शक्यन्ते

वित्तीयप्रतिवेदनं तथा च प्रोस्पेक्टस् दर्शयति यत् उबाओ ऑनलाइन इत्यस्य मुख्यव्यापारखण्डाः मुख्यतया मानवरहितखुदराव्यापारः, विज्ञापनं तथा प्रणालीसमर्थनसेवाः, वस्तु थोकविक्रयणं तथा स्वचालितविक्रयमन्त्रिमण्डलविक्रयणं पट्टे च विभक्ताः सन्ति तेषु २०२३ तमे वर्षे मानवरहितखुदराव्यापारः (कंटेनरान् चयनं कृत्वा उद्धृत्य)। , पेयविक्रययन्त्राणि, पेयस्य तथा जलपानस्य विक्रयणमन्त्रिमण्डलानि, तत्पराणि पेयविक्रययन्त्राणि) राजस्वं २.०३ अरब युआन् आसीत्, यस्य भागः ७६.१% आसीत् ।

परन्तु ज्ञातव्यं यत् २०१९ तः २०२३ पर्यन्तं उबाओ इत्यस्य शुद्धलाभः क्रमशः ४० मिलियन युआन्, -१.१८ अर्ब युआन्, -१९ कोटि युआन्, -२८० मिलियन युआन्, -३१९ मिलियन युआन् च आसीत् हानिस्थितौ अस्ति, चतुर्वर्षेषु प्रायः १.९२९ अरब युआन्-रूप्यकाणां सञ्चितहानिः अभवत् ।

यथा वित्तीयप्रतिवेदनदत्तांशतः दृश्यते, उबाओ-नगरस्य सकललाभमार्जिनं २०२१ तः २०२३ पर्यन्तं क्रमशः ४१%, ४३%, ४१% च अभवत्, तथा च वर्षभरि ४०% उपरि एव अभवत्, परन्तु शुद्धलाभमार्जिनं केवलं -७%, -११%, तथा -१२% .

उच्चः सकललाभः न्यूनः शुद्धलाभः च खुदराव्यापारस्य विशिष्टाः अभिव्यक्तयः सन्ति यद्यपि मानवरहिताः स्मार्टवेण्डिंगयन्त्राणि मानवरहितत्वस्य बैनरस्य अधः सन्ति तथापि ते अद्यापि खुदरा-उद्योगस्य सारात् पलायितुं न शक्नुवन्तिअस्य पृष्ठतः अस्तिविक्रयस्य उच्चव्ययःक्षीणः लाभः ।

वित्तीयदत्तांशैः ज्ञायते यत् २०२० तः २०२३ पर्यन्तं उबाओ-नगरस्य विक्रयव्ययस्य दराः क्रमशः ५६.९%, ४०.३%, ४५.९%, ४२.१% च सन्ति ।कम्पनीयाः विक्रयव्ययस्य अनुपातः अधिकः अस्ति, मुख्यतया विक्रयविपणनव्यययोः कारणात्स्थलसञ्चालनस्य विकासस्य च व्ययः प्रायः आर्धं भवति ।अन्येषु कर्मचारीलाभव्ययः, रसदव्ययः परिवहनव्ययः, अवमूल्यनं इत्यादयः सन्ति ।

उबाओ-नगरस्य मानवरहित-खुदरा-व्यापारे मानवरहित-विक्रय-यन्त्राणां क्रयणाय, परिपालनाय च महतीं धनराशिं निवेशयितुं आवश्यकं भवति, तथैव स्थल-भाडाशुल्कं च यद्यपि विक्रय-यन्त्राणि केचन श्रम-व्ययस्य रक्षणं कर्तुं शक्नुवन्ति तथापि नियमितरूपेण पुनः पूरणं, रसद-व्यवस्थापनं, अनुरक्षणं च श्रमिकं न भवति अपरिहार्यं।

अतः मूल्यसमस्यायाः भागस्य समाधानार्थं उबाओ २०२० तमे वर्षे मताधिकारस्य सदृशं "साझेदारप्रतिरूपं" प्रति परिवर्तयिष्यति । बिन्दुभागिनः Ubao Online इत्यस्य विक्रययन्त्राणि क्रेतुं वा भाडेन दातुं वा चयनं कर्तुं शक्नुवन्ति । परन्तु २०२३ तमे वर्षे उबाओ-साझेदारानाम् संख्या केवलं १,९३२ भविष्यति, यत् कुलसङ्ख्यायाः प्रायः ३% भागं भवति ।

उपभोक्त्रे प्रसारितः, तुल्यकालिकरूपेण अधिकः निवेशव्ययः खुदरामूल्यं न्यूनं “सुन्दरं” करोति । "तेन्दुपरिवर्तनम्" इत्यनेन ज्ञातं यत् सामान्यतया ३ युआन् मूल्येन विक्रीयमाणं बैसुइशान् बोतलजलं वेण्डिंग् मशीनतः क्रयणानन्तरं स्वयमेव ४.४९ युआन् कृते कटौतीं भवति जियागुओयुआन् नारिकेलेजलस्य एकस्य शीशकस्य मूल्यं १०.२५ युआन् भवति, तथा च JD.com इत्यत्र तस्यैव पेयस्य औसतमूल्यं ५-६ युआन् प्रतिशिशी भवति उत्पादाः प्रायः ५०% अधिकं महत्त्वपूर्णाः सन्ति ।

3. न कश्चित् इति अवधारणा कुत्र गच्छति ?

"मानवरहित" इति अवधारणा पूर्णरूपेण प्रचलति ।

यद्यपि निवेशव्ययः यथा कल्पितः तथा न्यूनः नास्ति तथापि अस्य "लघुव्यापारस्य" क्षमता अनेकेषां व्यापारदिग्गजानां अनुकूला अस्ति । उद्योगे वर्तमानकाले प्रमुखाः खिलाडयः यथा उबाओ ऑनलाइन इत्यादयः एण्ट् ग्रुप् सहितं निवेशकानां समर्थनं प्राप्तवन्तः। "फेङ्ग ई शिशी" एसएफ एक्स्प्रेस् समूहेन इन्क्यूबेट् कृतः नूतनः खुदरा ब्राण्ड् अस्ति यत् एतत् नूतनं खुदरासेवाजालस्य निर्माणार्थं एसएफ एक्स्प्रेस् इत्यस्य रसदस्य आपूर्तिश्रृङ्खलासमर्थनस्य च उपरि निर्भरं भवति । तदतिरिक्तं अस्मिन् वर्षे मेमासे "कुझी समूहः" यः वेण्डिंग् मशीन्-विशेषज्ञः अस्ति, सः आधिकारिकतया हाङ्गकाङ्ग-स्टॉक-एक्सचेंजस्य मुख्य-बोर्ड्-मध्ये सूचीकृतः आसीत्, "प्रथमः एआइ-इण्टरएक्टिव्-विपणन-स्टॉक्" इति नाम्ना प्रसिद्धः आसीत्

यदा भवान् "Fenge Shishi" इति लघु-कार्यक्रमं उद्घाटयति तदा "Dingdong Maicai" इत्यादीनां ब्राण्ड्-सम्बद्धानां विज्ञापन-स्थापनं पूर्वमेव द्रष्टुं शक्नोति । प्रत्येकं स्वचालितखुदरामन्त्रिमण्डलकम्पनी मालविक्रयस्य आधारेण मूल्यं योजयितुं अन्येषां विज्ञापनविपणनव्यापाराणां विस्तारं कुर्वती अस्ति। स्वचालितखुदराव्यापारविशेषज्ञकम्पनीनां अतिरिक्तं बहवः उपभोक्तृकम्पनयः अपि अस्मिन् क्रीडने प्रविष्टाः सन्ति । प्रथम-द्वितीय-स्तरीयनगरेषु अफलाइन-शॉपिङ्ग्-मल्-स्थानेषु, मेट्रो-स्थानकेषु इत्यादिषु भवन्तः पूर्वमेव युआन्की-वन-बबल-मार्ट-इत्यादीनां उपभोक्तृ-ब्राण्ड्-समूहानां बहवः स्वचालित-विक्रय-मन्त्रिमण्डलानि द्रष्टुं शक्नुवन्ति

उल्लेखनीयं यत् उपभोक्तृब्राण्ड्-समूहानां कृते अफलाइन-स्मार्ट-खुदरा-मन्त्रिमण्डलानां परिनियोजनं केवलं मालविक्रयणार्थं न भवति ।

उदाहरणरूपेण बबल मार्ट् इत्यस्य तुलने मानवरहितस्य लघुसुपरमार्केटस्य तुलने, नेत्रयोः आकर्षकं नारङ्गवर्णीयं मन्त्रिमण्डलं, उज्ज्वलं लोगो च बबल मार्ट् इत्यस्य स्मार्ट वेण्डिंग् मशीनं विशालं विज्ञापनफलकं इव अधिकं करोति । प्रत्येकस्य बबल मार्ट् स्मार्ट वेण्डिंग् मशीनस्य आर्धं भागं मन्त्रिमण्डले उत्पादानाम् अथवा नूतनानां ऋतुजन्यपदार्थानाम् प्रदर्शनार्थं उपयुज्यते । अतः समृद्धे क्षेत्रे यन्त्रं स्थापयित्वा न केवलं प्रत्यक्षतया राजस्वं प्राप्तुं शक्यते, अपितु...एतेन विज्ञापनव्ययस्य अपि महती रक्षणं जातम् ।

युआन्की-वनस्य रणनीतिः उपभोक्तृ-ब्राण्ड्-कृते अपि नूतनान् विचारान् प्रदाति । २०२३ तमे वर्षे युआन्की-वनस्य स्मार्ट-मन्त्रिमण्डलैः देशस्य १५ नगरेषु प्रायः ३०,००० स्मार्ट-मन्त्रिमण्डलानि स्थापितानि, तस्मिन् एव वर्षे सितम्बरमासे पूर्णलाभतां प्राप्तवन्तः

उपभोक्तृणां रुचिः निरन्तरं परिवर्तते, दुग्धचायतः लघुदुग्धचायपर्यन्तं शून्यशर्कराचायपर्यन्तं, पेयब्राण्ड्-समूहानां विपण्यप्रति अत्यन्तं संवेदनशीलतायाः आवश्यकता वर्तते युआन्की वन इत्यादीनां ब्राण्ड्-समूहानां कृते वेण्डिंग्-यन्त्राणां विन्यासः अपि कम्पनीयाः मुख्यव्यापारे सहायकभूमिकां निर्वहति ।

अवगम्यते यत् मालविक्रयणस्य विज्ञापनस्य च अतिरिक्तं युआन्की-वने अफलाइन-स्थापितानां स्मार्ट-मन्त्रिमण्डलानां बहूनां संख्या "उत्पादपरीक्षणे" अपि भूमिकां निर्वहति यथा यदा कदापि नूतनं उत्पादं प्रक्षेप्यते तदाअफलाइन स्मार्ट काउण्टर् इत्यस्य विक्रयस्थितिः तत्कालं प्रतिक्रियायै प्रथमहस्तदत्तांशरूपेण उपयोक्तुं शक्यते, येन वितरणरणनीतिषु तत्कालं समायोजनं भवति

स्मार्ट-वेण्डिंग्-यन्त्राणि अद्यापि विकसितानि परिवर्तनशीलाः च सन्ति, मानवरहित-खुदरा-विक्रयस्य छतम् अद्यापि क्रीडकानां व्यवहारे निरन्तरं भङ्गं कर्तुं आवश्यकम् अस्ति ।