समाचारं

विलम्बितनिवृत्तिसुधारं कथं निरन्तरं व्यवस्थिततया च अग्रे सारयेत्

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आर्थिक पर्यवेक्षक संजाल वू चेन/लिखित विलम्बितनिवृत्तेः सुधारः क्रमिकः भवति । चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः सद्यः समाप्तस्य तृतीयपूर्णसत्रे "चीनस्य साम्यवादीपक्षस्य केन्द्रीयसमितेः निर्णयः अग्रे व्यापकरूपेण गभीरीकरणं चीनीयशैल्या आधुनिकीकरणं च प्रवर्धयितुं" स्वीकृतम्, यस्मिन् स्पष्टतया निरन्तरं प्रस्तावः कृतः तथा व्यवस्थितरूपेण स्वैच्छिकतायाः लचीलतायाः च सिद्धान्तानुसारं वैधानिकनिवृत्तिवयोः क्रमिकविलम्बस्य सुधारस्य प्रचारं कुर्वन्ति।

चीनदेशस्य वृद्धसमाजस्य प्रवेशानन्तरं विलम्बितनिवृत्तिः अपरिहार्यः प्रवृत्तिः इति वक्तव्यम् । प्रथमं, चिकित्साप्रौद्योगिक्याः उन्नत्या सह औसत आयुः अपि महतीं वृद्धिः अभवत्, तथा च जनानां स्वास्थ्यस्तरस्य अपि महती उन्नतिः अभवत्, ये बहवः जनाः निवृत्ताः सन्ति, ते अद्यापि चीनीयमहिलानां निवृत्तिवयोः उत्तमाः सन्ति अपेक्षाकृतं न्यूनं भवति (सामान्यकर्मचारिणां कृते ५० वर्षाणि, प्रबन्धनपदेषु ५५ वर्षाणि) वर्षाणि), केषाञ्चन अत्यन्तं सक्षमानां महिलाप्रबन्धकानां ५५ वर्षाणि यावत् आयुः प्राप्य सेवानिवृत्तिः आवश्यकी भवितुम् अर्हति पुरुषाणां महिलानां च सेवानिवृत्तिवयोः वर्धनं अनुकूलं भविष्यति कार्यस्थले किञ्चित्पर्यन्तं समानतां प्रति, वृद्धावस्थायाः निवारणार्थं विश्वस्य देशेषु निवृत्तिविलम्बः सामान्यः प्रथा अस्ति, तथा च विकसितदेशेषु राष्ट्रियनिवृत्तेः आयुः सामान्यतया ६२ तः ६७ वर्षाणां मध्ये भवति जापान-दक्षिणकोरिया-देशयोः ७० वर्षाधिकानां जनानां बृहत् भागः अद्यापि कार्यं कुर्वन् अस्ति ।

परन्तु विलम्बितनिवृत्तिसुधारस्य निरन्तरं क्रमेण च प्रचारः करणीयः, स्वैच्छिकतायाः लचीलतायाः च सिद्धान्तान् कथं कार्यान्वितुं शक्यते इति विषये अधिका चर्चा भवितुमर्हति।

सुधारस्य सुचारुरूपेण कार्यान्वयनार्थं जनसमुदायस्य अवगमनं सहकार्यं च आवश्यकम् । अस्मिन् अर्थे जनानां ज्ञानाधिकारस्य तृप्तिः अतीव महत्त्वपूर्णा अस्ति । एतदर्थं राजकोषीयसामाजिकसुरक्षानिधिषु मुक्ततायाः पारदर्शितायाः च आवश्यकता वर्तते । चीनस्य पेन्शन-प्रतिरूपं पे-एज-यू-गो-व्यवस्था अस्ति, अर्थात् तस्मिन् वर्षे युवाभिः दत्तं पेन्शन-बीमा तस्मिन् वर्षे यत् पेन्शन-बीमा दातव्यं तस्य भुक्तिं कर्तुं उपयुज्यते, पेन्शन-धारणस्य आधारः च अस्ति न ठोसः। देशे सामान्यलेखस्य गणना कर्तव्या यदि पेन्शनविलम्बस्य नीतिः कार्यान्वितः भवति तर्हि पेन्शनव्ययस्य कियत् रक्षणं भविष्यति, पेन्शनबचतस्य कियत् वृद्धिः भविष्यति, किं च पेन्शनस्य स्थायित्वसमस्यायाः समाधानं एकवारं सर्वदा कर्तुं शक्यते वा?

द्वितीयं, अस्माभिः नीतिसुधारस्य सम्भाव्यप्रभावानाम् अपि यथासम्भवं स्पष्टतया विचारः करणीयः, येषु केचन "अप्रत्याशित" भवितुम् अर्हन्ति ।

यथा, यदि निवृत्तिवयोः ६५ वर्षाणि यावत् विलम्बः भवति तर्हि एकः समस्या उत्पद्येत "वृद्धानां कृते बेरोजगारी-विण्डो-कालः" । कार्यक्षेत्रे आयुःभेदः सर्वदा एव अस्ति । केषुचित् कम्पनीषु कर्मचारिणां कृते "४५ वर्षीयः काचस्य छतः" इति अवाच्यः नियमः अस्ति यदि मध्यमस्तरीयप्रबन्धकानां पदोन्नतिः ४५ वर्षाणां पूर्वं न भवति तर्हि केचन कम्पनयः नियुक्तिकाले आयुःसीमाः अपि निर्धारयितुं शक्नुवन्ति निश्चितवयोवृद्धानां कृते साक्षात्कारस्य अवसराः न सन्ति। अन्ततः वरिष्ठप्रबन्धनपदानि सीमिताः सन्ति अधिकांशसामान्यजनानाम् कृते तेषां कृते ४५ तः ६५ वर्षाणां मध्ये २० वर्षेषु स्वस्य करियरस्य योजना कथं कर्तव्या? "बेरोजगारी-विण्डो" इत्यनेन सह कथं व्यवहारः करणीयः ? एते विषयाः सन्ति येषु गहनविचारः, चर्चा च आवश्यकी भवति ।

तदतिरिक्तं निवृत्तिविलम्बेन अपि अवरोधप्रभावः भविष्यति । संक्षेपेण, निवृत्ति-विलम्बस्य अर्थः समग्र-कार्य-जीवनस्य दीर्घीकरणं यदि भवान् परवर्तीषु वर्षेषु बेरोजगारी-विण्डो न्यूनीकर्तुं इच्छति तर्हि एतेन युवानां मध्ये बेरोजगारी-दरः वर्धयितुं शक्यते, यस्य तौलनस्य आवश्यकता अपि अस्ति |.

अवरोधप्रभावस्य अमूर्तप्रभावाः अपि भवन्ति । तुलने मध्यमवयस्कानाम् मानसिकता युवानां इव मुक्ता नास्ति, तेषु नूतनानां वस्तूनि आलिंगयितुं न्यूनता भवति, तेषु युवानां उद्यमशीलतायाः साहसस्य च अभावः अपि भवति यदि अतिशयेन मध्यमवयस्कानाम् तथा वृद्धाः जनाः कार्यस्थले एव तिष्ठन्ति, कार्यस्थले "बासीत्वं" वर्धयितुं कम्पनीं च कर्तुं शक्नोति किञ्चित् नवीनं प्रतीयते। एतत् किमपि चिन्तनीयम् अस्ति। तदतिरिक्तं सिविलसेवाव्यवस्थायां विस्तारितानां कार्यवर्षाणां कारणेन अनावश्यकानाम् अधिकारिणां, अनावश्यककर्मचारिणां च समस्यायाः निवारणं कथं करणीयम् इति परिहर्तुं न शक्यते

"अनभिप्रेतः" प्रभावः प्रजननक्षमतायाः दरः अपि भवितुम् अर्हति । यथार्थतः चीनीयमहिलानां शीघ्रनिवृत्तिः वस्तुतः स्वसन्ततिनां पौत्राणां पालनार्थं बहु योगदानं ददाति नगरीयग्रामीणयोः चीनदेशे दादीनां वा मातृदादीनां कृते पौत्राणां पालनं सामान्यम् अस्ति। यदि महिलाः ६५ वर्षाणि यावत् निवृत्ताः न भवन्ति तर्हि तस्य अर्थः अस्ति यत् बालपालनकाले युवानः मातृभ्यः यत् समर्थनं प्राप्नुवन्ति तत् बालसंरक्षणसमर्थननीतीनां मेलनं विना प्रजननस्य दरं अधिकं न्यूनीभवति

अन्यः सुधारः यः परिहर्तुं न शक्यते सः सामाजिकसुरक्षासमायोजनस्य सुधारः अस्ति । अद्यापि नगरीय-ग्रामीण-पेंशनयोः भेदाः सन्ति, नगरेषु व्यवस्थायाः अन्तः बहिश्च भेदाः सन्ति, एषः अन्तरः कथं संकुचितः इति विचारणीयः

उपर्युक्तानि सर्वाणि अस्मान् स्पष्टतया द्रष्टुं शक्नुवन्ति यत् विलम्बितनिवृत्तिसुधारं स्थिरतया व्यवस्थिततया च प्रवर्तयितुं सम्बन्धितक्षेत्रेषु समर्थनसुधारानाम् नवीनतानां च श्रृङ्खलायाः आवश्यकता वर्तते। विलम्बितनिवृत्तिसुधारः सर्वेषां चिन्ताजनकः विषयः अस्ति, तस्य सम्बन्धः देशस्य सामाजिकसुरक्षानीतेः सुरक्षायाः, स्थायित्वस्य च सह अस्ति ।

(लेखकः वित्तीयलेखकः चेन् पुस्तकालयस्य संस्थापकः च अस्ति)