समाचारं

अस्मिन् समये निङ्ग जिंग् इत्यस्य "सत्यः स्वभावः" कार्यं न कृतवान्?

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एकम्‌,

अधुना एव "फ्लावर यंग मास्टर" इत्यस्मिन् निङ्ग निङ्ग इत्यस्याः प्रदर्शनेन तस्याः दीर्घकालीनप्रतिष्ठा "वास्तविकव्यक्तिः" इति विपर्यस्तं जातम् ।अन्ततः अत्यन्तं कष्टप्रदः व्यक्तिः आविष्कृतः अस्ति।

हुआ शाओ फ्रेण्ड्स् डायरी इत्यस्य नवीनतमप्रकरणे निङ्ग जिंग् इत्ययं नेटिजनैः भ्रमणमार्गदर्शकरूपेण मतदानं कृतवान् तथा च शो इत्यस्मिन् सहायकपर्यटनमार्गदर्शकस्य ली सिडानी इत्यस्य सम्पूर्णयात्राव्यवस्थां कर्तुं विना अन्यः विकल्पः नासीत्

ली सिडानी विलम्बेन व्यस्तः आसीत् चेदपि जिंग् जिंग् इत्यस्य साहाय्यस्य अभिप्रायः नासीत्, सा स्वेच्छया स्वस्य आक्रोशं नष्टवती, असमाजी, मनमाना च आसीत्, बहु दुर्व्यवहारं च प्राप्नोत् ।

समूहभ्रमणस्य समये सा समूहस्य सदस्यानां भावनां न कृत्वा एकान्ते क्रीडितुं समूहं त्यक्तवती, आत्मकेन्द्रितवृत्तिं दर्शयति स्म, एतेन चालनेन निङ्ग जिंग् इत्यस्य प्रतिष्ठायाः पतनम् अभवत्, ततः सा "नकली स्वभावः" "वास्तविक" इति लेबलं प्राप्तवती परिष्कारः" इति ।

नेटिजनाः अवदन् यत् सा पाखण्डी अस्ति, बहवः जनाः तां सहितुं न शक्तवन्तः, अन्येषां दृष्टौ सा कष्टप्रदः व्यक्तिः अपि अभवत् ।

अतः वास्तविकः शान्तिः कीदृशः व्यक्तिः अस्ति ?

द्वि,

सा एकदा एकस्याः पीढीयाः आख्यायिका आसीत् तथा च एकमात्रः अभिनेत्री आसीत् यः गोङ्ग ली, लियू क्षियाओकिंग् च सह स्पर्धां कर्तुं शक्नोति स्म ।गोङ्ग ली इत्येतत् विहाय अन्ये प्रतियोगिनः मम नास्ति ।

परन्तु सा कदापि गोङ्ग ली इत्यस्याः प्रशंसाम् अकरोत् तथा च सा कदापि गोङ्ग ली इत्यस्य उत्तराधिकारी इति न मन्यते स्म ।तस्याः वर्गं किमर्थं स्वीकुर्याम् अहं वस्तुतः कार्यभारं ग्रहीतुं न शक्नोमि!

सा कदापि स्वस्य उन्मादं न गोपयति।

१९९३ तमे वर्षे "सनी डेज्" इत्यस्य चलच्चित्रनिर्माणस्य आरम्भात् पूर्वं २१ वर्षीयायाः निङ्ग जिङ्ग् इत्यस्याः कृते अस्य नाटकस्य महत्त्वस्य कल्पना नासीत् निङ्ग् जिंग् भागं ग्रहीतुं न इच्छति।

पश्चात् चलच्चित्रनिर्माणप्रक्रियायां सा क्रोधेन निर्देशकस्य जियांग् वेन् इत्यस्य आलोचनां कृतवती, परन्तु अभिनेत्रीरूपेण सा निर्देशकस्य किमपि मुखं न दत्तवती तस्याः वन्यवृत्त्या एकदा मनोरञ्जनक्षेत्रे वन्यसौन्दर्यस्य उपाधिः प्राप्ता

वर्षद्वयानन्तरं "सन्नी डेस्" इति चलच्चित्रस्य प्रसारणं जातम्, निङ्ग जिंग् इत्यनेन चलच्चित्रे अभिनीतः मिलन् इति चलच्चित्रं पर्दायाः पुरतः प्रेक्षकाणां कृते अज्ञानस्य, यौवनस्य, उत्साहस्य च कालम् आनयत् ।

नाटके निङ्ग जिंगस्य शुद्धा तथापि वन्यसौन्दर्यं असंख्यबालकानाम् प्रेरणा अभवत् यत् निंग् जिंग् इत्यस्याः भूमिका एव अमेरिकन "टाइम्स्" पत्रिकायां दृश्यते स्म, तस्याः शुद्धसम्पत्त्याः च गोङ्ग ली इत्यस्याः भूमिकां अतिक्रान्तवती .

तस्मिन् वर्षे "सनी डेज्" इत्यस्य बक्स् आफिसः ५ कोटिः अभवत् ।

"सनी डेज" इत्यस्य अनन्तरं निङ्ग जिंग् इत्यस्य "रेड रिवर वैली" तथा "येलो रिवर लव्" इत्येतयोः क्रमेण लोकप्रियता अभवत्, परन्तु सा अस्मिन् समये विवाहं कृत्वा सन्तानं प्राप्तुं चयनं कृतवती

१९९६ तमे वर्षे "रेड् रिवर वैली" इति चलच्चित्रस्य चलच्चित्रं गृह्णन् सः स्वस्य पूर्वपतिं पौल् इत्यनेन सह मिलितवान् पश्चात् निङ्ग जिंग् इत्यस्य पौल इत्यनेन सह फ्लैश विवाहः अभवत्, स्वपतिस्य अनुसरणं कृत्वा अमेरिकादेशे निवसति स्म, अपि च तस्य... तेषु द्वे ।

तस्मिन् समये निङ्ग् निङ्ग् इत्यस्याः पृष्ठतः पटकथाचयनार्थं प्रतीक्षमाणाः बहूनां निर्देशकाः आसन् तथापि निङ्ग् निङ्गः स्वपरिवारं प्रति प्रत्यागन्तुं चितवती ।

त्रयः,

एकदा निर्देशकः ज़ी जिन् तस्याः आलोचनां कृतवान् यत् सः स्वस्य करियरस्य सम्यक् योजनां न कृतवान्, परन्तु निङ्ग जिंग् कदापि स्वजीवनस्य योजनां कर्तुम् इच्छति इति न प्रतीयते स्म तथा च एतादृशं अनियोजितं जीवनं निङ्ग जिंग् इत्यस्य जीवनस्य यथार्थतमं चित्रणं नास्ति।

पदार्पणात् आरभ्य सा क्रमशः अन्तर्राष्ट्रीय-घरेलु-चलच्चित्रराज्ञी-उपाधिं प्राप्तवती, इतिहासे च कनिष्ठतमः गोल्डन्-रूस्टर-पुरस्कार-निर्णायकः अभवत्, केवलं कतिपयेषु वर्षेषु सा तां यात्रां सम्पन्नवती यत् अन्येषां ताराणां कृते दशवर्षेभ्यः अधिकं समयः अभवत् तस्याः जीवनं अभवत् तस्याः स्वभावः इव सा वन्यः प्रचण्डः च वर्धते।

१९९९ तमे वर्षे गोल्डन् रुस्टर पुरस्कारसमारोहे हरितवर्णीयं सैन्यकोटं धारयित्वा सा मञ्चं स्वीकृत्य १९९० तमे दशके अन्तिमं गोल्डन् रुस्टरपुरस्कारं प्राप्तवती अन्यैः जनानां तुलने ये उपस्थिताः आसन्, निङ्ग जिंग्, यः धारयति स्म कृष्णवर्णीयः तापीयः अन्तःवस्त्रः, स्वतन्त्रः स्वतन्त्रः च दृष्टः।

२००२ तमे वर्षे निङ्ग आन् अभिनीता "द सीक्रेट् हिस्ट्री आफ् क्षियाओझुआङ्ग" इति टीवी-श्रृङ्खला प्रसारिता, प्रमुख-टीवी-स्थानकानां रेटिंग्-मध्ये शीर्षस्थाने अभवत्, येन निङ्ग-आन्-इत्येतत् एकस्मिन् एव क्षणे गृहे गृहे नाम्नः प्राप्तः

आरम्भे "द सीक्रेट् हिस्ट्री आफ् ज़ियाओझुआङ्ग" इत्यस्य चलच्चित्रस्य प्रारम्भिकपदेषु एन् जिंग् इत्यस्य प्रतीक्षा वर्षत्रयम् अभवत् यतः तस्मै "न रोचते" इति कारणतः निर्देशकः लियू डेकाई इत्यनेन पटकथायाः संशोधनार्थं वर्षद्वयं व्यतीतम्, ततः च... सम्पूर्णं दलं चलच्चित्रनिर्माणं आरभ्य एकवर्षं यावत् एन् जिंग् इत्यस्य प्रतीक्षां कृतवान् ।

निङ्ग जिंग् स्वस्य अभिनयकौशलेन, बलेन च स्वं सिद्धवती अस्ति, येन सा अभिनेत्रीरूपेण स्वतन्त्रतया अभिनयं कर्तुं शक्नोति ।

दशकशः मनोरञ्जन-उद्योगे आधिपत्यं प्राप्तवती ट्रान्क्विलिटी-इत्येतत् चलच्चित्रात् टीवी-नाटकेषु गत्वा कदापि न अपेक्षितवती यत् सा चलच्चित्रं न प्राप्स्यति इति साक्षात्कारस्य सामनां कृत्वा सा अवदत्- "कुक्कुटं मारयितुं कोऽपि उपायः नास्ति" इति वृषभस्य छूराः" इति ।

अस्मिन् प्रचण्डयातायातयुगे अभिनयकौशलं क्रमेण उत्तमस्य अभिनेतुः न्यायस्य एकमात्रं मानदण्डं नास्ति इति निङ्ग जिंग् इत्यनेन उक्तं यत् सः स्वस्य सिद्ध्यर्थं दुष्टचलच्चित्रेषु अवलम्बितुं न अपितु अभिनयं न करिष्यति इति।

अधुना सा चलच्चित्रं न गृह्णाति किन्तु प्रमुखेषु विविधताप्रदर्शनेषु सक्रियः अस्ति तथा च पूर्णतया "वैरायटी शो स्टार" अभवत् इति अहं न जानामि यत् एतत् आनन्दः अस्ति वा दुःखम्।

पूर्वं सा मनोरञ्जन-उद्योगस्य अवाच्य-नियमानाम् उदघाटनं कृतवती, सत्यं वक्तुं साहसं कृत्वा तस्याः यथार्थ-स्वभावं च प्रशंसितवती अधुना, विविधता-प्रदर्शनेषु तस्याः व्यवहारः अन्यैः अप्रियः अस्ति, तस्याः प्रतिष्ठा च तीक्ष्णं परिवर्तनं कृतवती अस्ति आक्रोशः तस्याः दोषः जातः यः वर्धितः अस्ति।

सच्चा स्वभावः वा परिष्कृतः मनः वा, शान्तिस्य जगति स्वकीयः मार्गः अस्ति अस्मिन् क्रमे स्वयमेव भवितुं व्यक्तित्वं च दुर्लभतरम्।