समाचारं

अमेरिकी-समूहात् अमेरिकी-बण्ड्-पर्यन्तं "ट्रम्प-व्यापारः" स्थगितः भवति, नूतना सम्भावना च उद्भवति

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बाइडेन् इत्यस्य दौडं त्यक्त्वा हैरिस् डेमोक्रेटिकपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः अभवत् ।
यथा यथा राजनैतिक-अनिश्चितता तीव्रताम् अवाप्नोति तथा तथा विपण्यं व्यापार-अपेक्षाणां पुनः मापनं करोति, "ट्रम्प-सौदाः" च शीतलतायाः लक्षणं दर्शयितुं आरभते ।


'ट्रम्प सौदा' स्तम्भ
तथाकथिते "ट्रम्पसौदान्तरे" करकटाहस्य, अधिकशुल्कस्य, शिथिलविनियमस्य, आधारभूतसंरचनाव्ययस्य वर्धनस्य च अपेक्षाः सन्ति येन शेयरबजारस्य विकासः, बाण्ड्बाजारस्य अस्थिरता च चालयितुं शक्यते
अस्मिन् वर्षे "ट्रम्पव्यापारस्य" सक्रियकालस्य मध्ये व्याजदरे कटौतीयाः अपेक्षाः पुनः सजीवाः अभवन्, अमेरिकी-डॉलरस्य मूल्यं दुर्बलं जातम्, अमेरिकी-लघु-कैप-समूहानां वृद्धिः अभवत्, दीर्घकालीन-अमेरिकीय-ऋणं विक्रीतम्, सुवर्णस्य मूल्यानि च निरन्तरं वर्धन्ते नूतनानि उच्चानि मारयन्तु। तैलं प्राकृतिकवायुः इत्यादीनां पारम्परिकजीवाश्म ऊर्जास्रोतानां कृते ट्रम्पस्य समर्थनं डाउ जोन्स औद्योगिकसूचकाङ्कं निरन्तरं वर्धयति।
हैरिस् इत्यस्य नामाङ्कनानन्तरं १९.अमेरिकी-बन्धकविपण्यं "नवराष्ट्रपतिस्य सम्भावना" इत्यस्य सज्जतां कर्तुं आरब्धम् अस्ति । सोमवासरे अमेरिकी-दशवर्षीय-कोष-बन्धनस्य दुर्बलता अभवत्, यत्र दिवसे १ आधार-बिन्दु-पर्यन्तं ४.२४% यावत् उपजः पतितः, यदा तु २-वर्षीय-अल्पकालीन-बन्धकस्य उपजः वर्धितः दीर्घकालीन-अल्पकालिक-बन्धन-उत्पादयोः मध्ये प्रसारः संकुचितः अभवत्, तथा च उपजस्य तीव्रता-लक्षणेन "ट्रम्प-व्यापारः" शीतलतायाः लक्षणं दृश्यते स्म
एस एण्ड पी ५०० जूनमासस्य आरम्भात् सर्वाधिकं लाभं प्राप्तवान् तथा च नास्डैक १०० १.५% वर्धितः । "बृहत् सप्तप्रौद्योगिक्याः" सूचकाङ्कः प्रायः २.५% वर्धितः, यस्मिन्...टेस्लातथान्विडिया लाभस्य नेतृत्वं कुर्वन् । रसेल् २००० सूचकाङ्कः १.७% वर्धितः ।
प्रातःकाले तीव्रगत्या पतनस्य अनन्तरं अमेरिकी-डॉलर-सूचकाङ्कः निरन्तरं वर्धितः अधुना दिवसस्य अधिकांशं हानिः पुनः प्राप्तवान्, दिने ०.१% पतितः बिटकॉइन-मूल्येषु अल्पं परिवर्तनं जातम्, सुवर्णस्य मूल्यं च दुर्बलम् एव अभवत् ।
एशियायां निक्केई २२५ तथा दक्षिणकोरियादेशस्य कोस्पी इत्येतयोः द्वयोः अपि सोमवासरे १% अधिकं न्यूनता अभवत्, आस्ट्रेलियादेशस्य एस एण्ड पी/एएसएक्स२०० इत्येतयोः मध्ये ०.७% न्यूनता अभवत् ।अस्य पृष्ठतः कारणम् अपि भवितुम् अर्हति यत् निधयः स्वस्य “ट्रम्पव्यापार” दावेषु कटौतीं कृतवन्तः ।


"डडलॉक" इत्यस्य सम्भावना वर्धिता ।
विश्लेषकाः मन्यन्ते यत् निर्वाचने काङ्ग्रेसस्य द्वयोः सदनयोः एकं सदनं जितुम् अर्हति, येन "स्थिरतायाः" सम्भावना वर्धते । यद्यपि हैरिस् इत्यस्य अनुमोदनस्य मूल्याङ्कनं अद्यापि ट्रम्पस्य अपेक्षया दूरं न्यूनम् अस्ति तथापि प्रतिनिधिसभायाः निर्वाचने डेमोक्रेटिकपक्षस्य विजयस्य सम्भावना बहु वर्धिता अस्ति, येन ट्रम्पस्य विजयस्य सम्भावना दमनं भविष्यति तथा च "ट्रम्पसौदानां" कृते दुष्टं भविष्यति।
"डेमोक्रेट् विजयः" इति आधारितः स्टॉक्स् यथा नवीकरणीय ऊर्जा,सौर ऊर्जाकम्पनयः, ईवी निर्मातारः, गांजा-भण्डारः वर्धयितुं आरभते, यदा तु "ट्रम्पव्यापाराः" यथा तैल-गैस-वित्तीय-स्वास्थ्यसेवा-भण्डाराः शीतलाः भवितुम् आरब्धाः ।
निर्वाचनपर्यन्तं चतुर्मासान् यावत् समयः अस्ति इति कारणेन द बुक् रिपोर्ट् इति विश्लेषकः पीटर बुक्वर् इत्यस्य मतं यत् कोऽपि दलः निर्वाचने विजयं प्राप्नुयात् तथापि ऋणं घातं च निरन्तरं वर्धमानं भविष्यति।
यदि ट्रम्पः विजयी भवति तर्हि २०२५ तमे वर्षे करकटाहः पूर्णतया विस्तारितः भविष्यति, परन्तु महत्त्वपूर्णशुल्काः अपि आरोपिताः भवितुम् अर्हन्ति, तथैव अधिकं संरक्षणवादः, डॉलरस्य सम्भाव्यं दुर्बलीकरणं च।
यदि हैरिस् विजयते तर्हि ट्रम्पस्य केचन करकटनाः न विस्तारिताः भविष्यन्ति, केचन शुल्काः, अधिकानि संरक्षणवादीनि नीतयः च भविष्यन्ति, डॉलरस्य मूल्यं च दुर्बलं भवितुम् अर्हति।
केचन विश्लेषकाः अपि दर्शितवन्तः यत् एतादृशेन राजनैतिक-अशान्तिः विपण्यस्य दिशां पर्याप्तरूपेण परिवर्तयितुं न अर्हति इति । "एस एण्ड पी ५०० इत्यस्य अन्तिमदिशा अद्यापि आर्थिकवृद्ध्या निर्धारिता भविष्यति" इति द सेवेन्स् रिपोर्ट् इत्यस्य टॉम एस्सेयः अवदत् ।
⭐तारकाः Wall Street समाचाराः, उत्तमं सामग्रीं मा त्यजन्तु
अयं लेखः व्यक्तिगतनिवेशपरामर्शं न करोति तथा च मञ्चस्य विचारान् न प्रतिनिधियति विपण्यं जोखिमपूर्णं भवति तथा च निवेशस्य सावधानी आवश्यकी भवति।