समाचारं

शर्कराविकल्पाः सुरक्षिताः सन्ति वा ? किं शर्करारहिताः पेयाः वास्तवमेव शर्करारहिताः सन्ति ?कृपया एतानि शर्कराविकल्पज्ञानम्

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यथा यथा उपभोक्तृणां स्वास्थ्यजागरूकता वर्धते तथा तथा शर्करारहितभोजनस्य अनुकूलता भवति शर्कराविकल्पक (मधुरीकरणकर्तृ) उद्योगः अवसरान् आलिंगयति तथा च विविधविवादैः सह अस्ति, यथा "एस्पार्टेमः कर्करोगं जनयितुं शक्नोति" इति चिन्ता, एरिथ्रिटोल् अस्य सम्बन्धस्य आरोपः कृतः अस्ति हृदयरोगादिकं प्रति ।

खाद्यविशेषज्ञाः सामान्यतया मन्यन्ते यत् शर्कराविकल्पाः विश्वे सर्वाधिकं अध्ययनं कृत्वा परीक्षिताः उत्पादाः सन्ति ।अन्नं योजकम् एकः वर्गः, सुरक्षा दीर्घकालीनं गहनं च व्यावहारिकं सत्यापनम् अनुभवति । यदि उत्पादनकम्पनयः प्रासंगिककायदानानां नियमानाञ्च सख्यं पालनम् कुर्वन्ति तथा च शर्कराविकल्पानां वैज्ञानिकतया विवेकपूर्वकं च उपयोगं कुर्वन्ति तर्हि खाद्यसुरक्षायाः गारण्टी दातुं शक्यते।

चित्र/IC फोटो

【विवाद】

1. एस्पार्टेम् इत्यनेन कर्करोगः भवति वा ?

घटना:२०२३ तमे वर्षे अन्तर्राष्ट्रीयकर्क्कटसंशोधनसंस्थायाः (IARC) विश्वस्वास्थ्यसङ्गठनम् (कः)।

आँकलन: चीनी अभियांत्रिकी अकादमीयाः शिक्षाविदः चेन् जुन्शी इत्यनेन उक्तं यत् एस्पार्टेम् इति शर्कराविकल्पः अस्ति यस्य उपयोगाय कोडेक्स एलिमेण्टरियस आयोगेन अनुमोदितः अस्ति तथा च आईएआरसी तथा जेईसीएफए इत्येतयोः अनेकेषां प्रासंगिकप्रतिवेदनानां मतं यत् एस्पार्टेम् इत्यस्य कार्सिनोजेनिकसाक्ष्यं सीमितं वा अपर्याप्तं वा अस्ति . चीनदेशस्य निवासिनः एस्पार्टेम् इत्यस्य सेवनं सामान्यतया अन्तर्राष्ट्रीयरूपेण स्वीकृतस्य दैनिकस्य अनुमतसेवनात् दूरं न्यूनं भवति, स्वास्थ्यस्य च जोखिमाः अतीव न्यूनाः सन्ति उपभोक्तृभ्यः एस्पार्टेम् इत्यस्य तर्कसंगततया उपचारः करणीयः, अत्यधिकं आतङ्कः न भवति ।

2. एरिथ्रिटोल् हृदयरोगं जनयति वा ?

घटना:२०२३ तमे वर्षे अन्तर्राष्ट्रीयशैक्षणिकपत्रिकायां "नेचर मेडिसिन्" इत्यस्मिन् प्रकाशितेन पत्रेण सूचितं यत् एरिथ्रिटोल् प्रमुखहृदयरोगाणां अधिकप्रसङ्गेन सह सम्बद्धः अस्ति, येन ८०%-१२१% जोखिमस्य वृद्धिः भवति

आँकलन: केक्सिन् खाद्यस्वास्थ्यसूचनाविनिमयकेन्द्रस्य उपनिदेशकः रुआन् गुआङ्गफेङ्गः अवदत् यत् प्रासंगिकप्रयोगेषु एरिथ्रिटोल् हृदयरोगस्य च सहसंबन्धः ज्ञातः, परन्तु कारणत्वं सिद्धं कर्तुं न शक्यते। एरिथ्रिटोल् इत्यादीनां शर्कराविकल्पानां सुरक्षायाः पुष्टिः अनेकेषां अन्तर्राष्ट्रीयसङ्गठनानां कृते कृता अस्ति यत् चीनदेशेन शर्कराविकल्पसहितानाम् खाद्यसंयोजकानाम् कृते सख्तविपणनपूर्वानुमोदनव्यवस्था कार्यान्विता अस्ति। २००७ तमे वर्षे पूर्वस्वास्थ्यमन्त्रालयेन चर्वणगुञ्जा, ठोसपेयम्, सज्जदुग्धम् इत्यादिषु खाद्यपदार्थेषु एरिथ्रिटोल्-उपयोगस्य अनुमोदनं कृतम् । २०२३ तमस्य वर्षस्य डिसेम्बरमासे यूरोपीयखाद्यसुरक्षाप्राधिकरणेन एरिथ्रिटोल् इत्यस्य खाद्यसंयोजकरूपेण सुरक्षायाः पुनः मूल्याङ्कनं कृत्वा निष्कर्षः कृतः यत् एरिथ्रिटोल् विषाक्तं नास्ति, रोगस्य जोखिमं न जनयति इति ज्ञातम्

3. कृत्रिमशर्कराविकल्पापेक्षया प्राकृतिकशर्कराविकल्पाः श्रेष्ठाः सन्ति वा ?

घटना: यथा यथा उपभोक्तृणां स्वास्थ्यस्य आवश्यकताः वर्धन्ते तथा तथा प्राकृतिकशर्कराविकल्पानां अनुकूलता भवति, केचन उपभोक्तारः च कृत्रिमशर्कराविकल्पेभ्यः प्राकृतिकशर्कराविकल्पाः श्रेष्ठाः इति मन्यन्ते एकेन सर्वेक्षणेन ज्ञायते यत् उपभोक्तृणां कृत्रिमशर्कराविकल्पानां स्वीकारः न्यूनः अस्ति यथा, सैकरिन् इत्यस्य स्वीकारः केवलं ७.०४% अस्ति ।

आँकलन: अस्मिन् वर्षे मेमासे केक्सिन् खाद्यस्वास्थ्यसूचनाविनिमयकेन्द्रेण प्रकाशितस्य लोकप्रियविज्ञानस्य भिडियो दर्शयति यत् कृत्रिमशर्कराविकल्पानां प्राकृतिकशर्कराविकल्पानां च वैज्ञानिकं कठोरं च जोखिममूल्यांकनं करणीयम्। व्यावसायिकजोखिममूल्यांकनमानकानां दृष्ट्या द्वयोः मध्ये कोऽपि अत्यावश्यकः अन्तरः नास्ति । विभिन्नेषु देशेषु नियामकविभागाः, प्रामाणिकसंस्थाः च अपि मन्यन्ते यत् प्राकृतिक-कृत्रिम-सहितं शर्करा-विकल्पानां अनुरूप-उपयोगः सुरक्षितः अस्ति

4. शर्करारहितं चन्द्रमाकं खादित्वा अतिसारः भविष्यति वा ?

घटना:२०२३ तमस्य वर्षस्य सेप्टेम्बरमासे झीहू इत्यस्य शर्करारहितेषु चन्द्रकेषु सुक्रोजस्य स्थाने माल्टिटोल् इत्यस्य प्रयोगः कृतः, येन केषाञ्चन जनानां असहिष्णुता, अतिसारः च अभवत् ।

आँकलन: रुआन् गुआङ्गफेङ्ग् इत्यनेन एकः लेखः प्रकाशितः यत् माल्टिटोल् शर्करामद्यशर्करायाः विकल्पः अस्ति । मम देशस्य खाद्यसंयोजकमानकैः शर्करामद्यपदार्थानाम् उपयोगः भवति यथा माल्टिटोल्, ज़ाइलिटोल, एरिथ्रिटोल् च एतानि शर्करामद्यपदार्थानि सुरक्षितानि सन्ति तथा च निर्मातृभ्यः केवलं नियमानुसारं समुचितमात्रायां प्रयोगस्य आवश्यकता वर्तते।शर्करामद्यस्य अत्यधिकं सेवनेन अतिसारः भवितुम् अर्हति, विशेषतः यदि केचन जनाः शर्कराविकल्पस्य असहिष्णुतां कुर्वन्ति, परन्तु एतत् न भवतिअन्नजनितव्याधिः . सामान्यतया अधिकांशशर्कराविकल्पानां माधुर्यं सुक्रोजस्य शतगुणं भवति अतः मात्रा महती नास्ति, अतिसारस्य च सम्भावना न्यूना भवति

【लोकप्रिय विज्ञान】

1. शर्कराविकल्पाः सुरक्षिताः सन्ति वा ?

चीनीय-इञ्जिनीयरिङ्ग-अकादमीयाः शिक्षाविदः चेन् जुन्शी इत्यनेन दर्शितं यत् शर्करा-विकल्पाः विश्वस्य गहनतया शोध-कृतेषु खाद्य-संयोजकेषु अन्यतमाः सन्ति, तेषां अनुप्रयोगसुरक्षायाः व्यवहारे पूर्णतया परीक्षणं कृतम् अस्ति "खाद्यशर्कराविकल्पानां विषये वैज्ञानिकसहमतिः (2022)" इत्यस्य अनुसारं मम देशः अन्येषां देशानाम् क्षेत्राणां च इव शर्कराविकल्पसहितानाम् खाद्यसंयोजकानाम् कृते सख्तं बाजारपूर्वं अनुमोदनव्यवस्थां कार्यान्वयति। खाद्यनिर्माणकम्पनीनां कृते नियमानुसारं वैज्ञानिकतया तर्कसंगततया च शर्कराविकल्पानां उपयोगः सुरक्षितः अस्ति ।

2. किं शर्करारहिताः पेयाः वास्तवमेव शर्करारहिताः सन्ति ?

केक्सिन् खाद्यस्वास्थ्यसूचनाविनिमयकेन्द्रस्य निदेशकः झोङ्ग काइ इत्यनेन व्याख्यातं यत् ०.५g/१००ml इत्यस्मात् न्यूनं वा तत्तुलं वा शर्करायुक्तानि पेयपदार्थानि शर्करारहिताः पेयानि इति वक्तुं शक्यन्ते। सामान्यशर्करारहितपेयेषु माधुर्यं दातुं शर्करायाः स्थाने शर्कराविकल्पस्य उपयोगः भवति, शर्कराविकल्पेषु च उच्चमाधुर्यं न्यूनशक्तिः च भवति । सामान्यतया "शर्करारहितः" इति केवलं सुक्रोजः नास्ति इति अर्थः, परन्तु अन्यप्रकारस्य शर्करा भवितुं शक्नोति ।

3. “शर्करारहितः”, “शून्यशर्करा” “अल्पशर्करा” च कथं भेदः करणीयः ?

ऊर्जा-पोषक-सामग्री-दावानां विषये "पूर्व-पैकेज-युक्तानां खाद्यानां पोषण-लेबलिंग्-कृते राष्ट्रिय-खाद्य-सुरक्षा-मानक-सामान्य-सिद्धान्तानां" (GB 28050-2011) इत्यस्य अनुसारं "कम-शर्करा" इति ठोस-अथवा द्रव-आहारस्य प्रति १०० ग्रामं वा १०० मिलीलीटरं शर्करा-सामग्रीम् निर्दिशति .५% अधिकं (अर्थात् ५ ग्रामः); synonyms "शून्य (0) शर्करा", "शर्करा नास्ति", "100% मुक्त", "शर्करा-रहित" अथवा "0% शर्करा" भवितुम् अर्हति ।

बीजिंग न्यूजस्य संवाददाता लियू हुआन्

सम्पादक गुओ टाई

प्रूफरीडर लियू बाओकिंग