समाचारं

केवलं सेफालोस्पोरिन् पिबन्तु, उक्तमात्रेण गच्छन्तु? ९ वर्षीयः बालकः वास्तविकः वा नकली वा इति जिज्ञासुः आसीत्, अतः सः तत् जलेन, मद्येन च मिश्रयित्वा चिकित्सालये प्रवेशं प्राप्तवान् ।

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमु न्यूज रिपोर्टर लियू क्सुन

संवाददाता झांग जिंगयी

प्रशिक्षु झेंग झूओ

रेखाचित्र लियू यांग

ते सर्वे वदन्ति यत् "यदि भवन्तः सेफालोस्पोरिन् सेवन्ते तर्हि भवन्तः मद्यपानं करिष्यन्ति, पृष्टमात्रेण च गमिष्यन्ति" परन्तु ९ वर्षीयः बालकः तत् न विश्वसिति स्म। सः पूर्वदिने एव चिकित्सालयात् मुक्तः भूत्वा गृहं गतः, जिज्ञासायाः कारणात् सः चिकित्सामद्यं जलेन सह मिश्रयित्वा अस्य वचनस्य प्रामाणिकतां सत्यापयितुं पिबति स्म । मुखस्य रक्तता, चक्करः शिरोवेदना, श्वासप्रश्वासयोः क्षयः, हृदयस्पन्दनस्य न्यूनता च इति कारणेन सः चिकित्सालये प्रवेशितः । दिष्ट्या चिकित्साकर्मचारिणां समये हस्तक्षेपेण गम्भीराः परिणामाः न अभवन्, सः गृहं विसर्जितः अस्ति ।

२३ जुलै दिनाङ्के वुहान-बाल-चिकित्सालये विशेषज्ञाः स्मरणं कृतवन्तः यत् सेफालोस्पोरिन्-इत्यस्य मद्येन सह मिश्रणं कोऽपि विनोदः नास्ति, गम्भीरप्रकरणेषु चेतनायाः हानिः, आघातः वा मृत्युः अपि भवितुम् अर्हति, अतः सावधानाः भवन्तु । सेफालोस्पोरिन् सेवनानन्तरं गम्भीरपरिणामानां परिहाराय मद्ययुक्तानि औषधानि वा मद्ययुक्तानि आहारपदार्थानि वा न सेवितुं प्रयतध्वम् ।

सेफालोस्पोरिन् मद्येन सह युग्मीकरणं, केवलं त्यजन्तु?

९ वर्षीयः बालकः सत्यं वा असत्यं वा इति परीक्षितुं जिज्ञासुः आसीत्

१९ जुलै दिनाङ्के सायं हौहुनगरे निवसन्ती सुश्री वु (छद्मनाम) कार्यात् अवतरित्वा गृहम् आगत्य तस्याः ९ वर्षीयस्य पुत्रस्य जिओजी (छद्मनाम) इत्यस्य मुखं रक्तं, कर्ण उष्णं, चक्करः, शिरोवेदना च अस्ति इति ज्ञातवती , श्वासस्य च ह्रस्वता । वुमहोदया स्वपुत्रस्य स्वास्थ्यस्य विषये चिन्तिता आसीत्, तस्मिन् दिने तस्य गृहे तस्य क्रियाकलापस्य विषये बहुवारं पृष्टवती, प्रथमं क्षियाओजी किमपि न अवदत् । मम्मा एकघण्टां यावत् पृष्टवती, बोधिता च, ततः क्षियाओजी सत्यं अवदत्।

निष्पद्यते यत् यदा क्षियाओजी तस्य पितामही लघु-वीडियो-दर्शनं श्रुतवती तदा सा किमपि उल्लेखितवती यथा, "सेफालोस्पोरिन्-इत्यस्य युग्मं मद्येन सह, केवलं गच्छतु। एतत् क्षियाओजी-महोदयस्य ध्यानं न आकर्षितवान्, सः च मनसि चिन्तितवान् यत् "कियत् गम्भीरं कर्तुं शक्नोति एतत् भवतु?"

क्षियाओजी स्वमातरं अवदत् यत् सः चिन्तयति यत् सः पूर्वदिने एव चिकित्सालयात् मुक्तः अभवत् तथा च चिकित्सालये स्थितेषु कतिपयेषु दिनेषु सेफालोस्पोरिन्स् प्राप्तवान् अतः सः जिज्ञासुः आसीत्, एतत् वचनं सत्यं वा इति सत्यापयितुम् इच्छति स्म, अतः सः प्रेक्षमाणः आसीत् गृहे अप्रयुक्ताः चिकित्सामद्यम्।

"मया प्रथमं मुखं सिञ्चितम्। यदा मम शरीरे प्रतिक्रिया न अभवत् तदा अहं पुटस्य अवशिष्टं भागं जलकाचस्य अन्तः पातयित्वा पिबन् क्षियाओजी स्वमातरं अवदत् यत् मद्यं मुखस्य मध्ये अतीव मसालेदारम् अस्ति, परन्तु सः अद्यापि तत् सहितवान्। पुत्रस्य वर्णनस्य आधारेण माता अनुमानितवती यत् एतत् मुखं प्रायः ५० मि.ली.

अचिरेण अनन्तरं क्षियाओजी प्रतिक्रियां कर्तुं आरब्धवान् सः तस्य मुखं उष्णम् इति अनुभवति स्म, तस्य कर्णमूलेषु अपि दाहः प्रसृतः, क्षियाओजी अपि किञ्चित् भयम् अनुभवितुं आरब्धवान् । सत्यं ज्ञात्वा तस्याः माता एतावता भयभीता अभवत् यत् सा क्षियाओजी इत्यनेन सह रात्रौ एव वुहान-बालचिकित्सालयं प्रति त्वरितवती ।

दिष्ट्या गम्भीराः परिणामाः न अभवन्

वैद्यः स्मारयति यत् सेफालोस्पोरिन् मद्येन सह मिश्रणं कोऽपि हास्यं नास्ति

२० जुलै दिनाङ्के प्रातःकाले चक्करः, वक्षःस्थलस्य कठिनता, श्वासप्रश्वासयोः कृते क्षीणता च इति कारणेन वुहान-बाल-चिकित्सालये गहन-चिकित्सा-युनिट्-मध्ये प्रवेशः कृतः डॉ. डु लान् इत्यनेन तस्मै लक्षणात्मकं द्रवपुनर्जलीकरणं मूत्रवर्धकचिकित्सा च दत्ता, ततः क्षियाओजी इत्यस्य चक्करः, वक्षःस्थलस्य जकड़ः, श्वासप्रश्वासयोः क्षयः इत्यादयः लक्षणाः क्रमेण न्यूनाः अभवन्

"अहं पुनः कदापि एतादृशं खतरनाकं कार्यं न करिष्यामि।" सौभाग्येन समये एव तस्य आविष्कारः जातः, बालस्य लक्षणं च स्थिरं जातम्, जुलै-मासस्य २१ दिनाङ्के क्षियाओजी-इत्यस्य चिकित्सालयं त्यक्त्वा गृहं प्रत्यागतम् ।

"मद्येन सह सेफालोस्पोरिन् इत्यस्य युग्मीकरणेन गम्भीराः परिणामाः भवितुम् अर्हन्ति। वस्तुतः एतत् कोऽपि मजाकः नास्ति।" "डाइसल्फिराम-सदृशी प्रतिक्रिया" भविष्यति सम्पूर्णे शरीरे महत्त्वपूर्णाः अङ्गाः, येन बहुअङ्गविकारः, मृत्युः अपि भवति ।

वुहान बालचिकित्सालये क्रिटिकल् केयर मेडिसिन् सेण्टर् इत्यस्य चिकित्साकर्मचारिणः बालस्य स्थितिं परीक्षन्ते (साक्षात्कारं कृतेन चिकित्सालयेन प्रदत्तं चित्रम्)

"एतत् प्रथमवारं मया क्षियाओजी इव बालकस्य साक्षात्कारः कृतः यत् अन्तिमेषु वर्षेषु चिकित्सालये कतिपयानि प्रकरणानि प्राप्तानि ये सेफालोस्पोरिन् सेवनं कृत्वा ततः भूलवशं मद्यपानं कृतवन्तः तेषु गम्भीरतमः प्रकरणः आसीत् १५ वर्षीयः बालकः सेफालोस्पोरिन् सेवनानन्तरं आकस्मिकतया मद्ययुक्तानि औषधानि सेवितवान् तस्य सम्पूर्णे शरीरे चक्करः, शिरोवेदना, लालिमा इत्यादयः तीव्राः प्रतिक्रियाः अभवन् वुहान बालचिकित्सालये तत्कालं लक्षणयुक्तं च चिकित्सां कृतम्, येन बालकः संकटात् उद्धारितः ।

"एतत् मातापितृभ्यः अपि स्मरणं भवति यत् यदा तेषां बालकाः सेफालोस्पोरिन्-इत्यस्य सेवनं कुर्वन्ति तदा तेषां मद्ययुक्तानि औषधानि वा खाद्यानि वा सेवनं न कर्तव्यम् इति चेन् फेङ्गः स्मरणं कृतवान् यत् मद्ययुक्तानि चॉकलेट्, मद्ययुक्तानि सोडा इत्यादिभिः सह विशेषसावधानी करणीयम् इति। तदतिरिक्तं सेफालोस्पोरिन्, नाइट्रोइमिडाजोल् औषधानि (यथा मेट्रोनिडाजोल्, ऑर्निडाजोल्, टिनिडाजोल् इत्यादीनि) अथवा अन्ये जीवाणुनाशकौषधानि मद्येन सह प्रतिक्रियां कर्तुं शक्नुवन्ति इति अनुशंसितम् यत् मातापितरः स्वशिशुभ्यः औषधं दत्त्वा सावधानीपूर्वकं अवगन्तुं शक्नुवन्ति।

सुरक्षाकारणात् बालकाः औषधं सेवन्ते सति मद्यसम्बद्धं किमपि आहारं औषधं वा न स्पृशन्ति इति विशेषज्ञाः अनुशंसन्ति । यदि आकस्मिकतया निगलितं भवति तर्हि मातापितरः स्वसन्ततिं यथाशीघ्रं बालचिकित्सालये आपत्कालीनविभागं प्रति नेतुम् अर्हन्ति येन वैद्येन मूल्याङ्कनं लक्षणचिकित्सा च करणीयम् येन बालस्य शरीरस्य अपरिवर्तनीयक्षतिः न भवति

(स्रोतः जिमु न्यूज)