समाचारं

जिया युएटिङ्ग् एफएफ इत्यस्य द्वितीयं ब्राण्ड् मॉडल् घोषयति : अस्मिन् समये तस्य विक्रयणं बहुमात्रायां भविष्यति

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सुलभं कारवार्ता२२ जुलै दिनाङ्के समाचारानुसारं एफएफ मुख्यालये आयोजिते प्रथमे भागधारकसमुदायदिने जिया युएटिङ्ग् इत्यनेन एफएफ इत्यस्य द्वितीयं ब्राण्ड् मॉडल् घोषितम्, एआइ विलासितायाः अन्तिममूल्य-प्रदर्शन-अनुपातेन च सह "एआइ भविष्यस्य कारः, एआइ जनानां कारः" इति निर्मातुं योजना कृता सः अवदत् यत् अस्य नूतनस्य आदर्शस्य उद्देश्यं बृहत्प्रमाणेन विक्रयं वर्धयितुं वर्तते।

जिया युएटिङ्ग् इत्यनेन अपि उक्तं यत् अग्रिमः "एफएफ ड्रीम बैटल" त्रयः प्रमुखाः अध्यायाः विभक्ताः भविष्यन्ति: "ड्रीम डिफेन्स बैटल", "ड्रीम रियलाइजेशन बैटल" तथा "ड्रीम इवोल्यूशन बैटल" इति सम्प्रति एफएफ प्रथमाध्यायस्य गम्भीरपदे अस्ति ।

प्रथमचरणस्य "स्वप्नरक्षायुद्धस्य" षट् प्रमुखाः उपायाः घोषिताः: अनुपालनं, वित्तपोषणं, सेतुरणनीतिः, SOD2 पुनः आरम्भः, संगठनात्मकं उन्नयनं, एफएफ-सहायार्थं तस्य व्यक्तिगत-IP-व्यावसायिकीकरणं च, यस्य दृढप्रतिक्रिया, दृढसमर्थनं च प्राप्तम् चीनीय-अमेरिकन-खुदरा-निवेशकानां कृते । तदनन्तरं कम्पनीयाः पूंजीबाजारस्य मौलिकतायां मौलिकपरिवर्तनानि अभवन्, येन दिवालियापनस्य जोखिमस्य किञ्चित्पर्यन्तं समाधानं जातम्;

द्वितीयचरणस्य 10-K वार्षिकवित्तीयप्रतिवेदनं प्रस्तुतं कृतम्;

तृतीयचरणस्य सेतुरणनीत्याः द्वितीयब्राण्डस्य च विकासे पर्याप्तं प्रगतिः अभवत् । एतदर्थं सेतुरणनीत्याः विषये पत्रकारसम्मेलनस्य सज्जता प्रचलति, यस्मिन् समये अधिकविवरणं प्रगतिश्च साझाः भविष्यति। तदतिरिक्तं तस्य व्यक्तिगतं IP व्यावसायिकीकरणपरियोजना अपि उत्तमं प्रगतिम् अकरोत् । तृतीयचरणस्य अग्रिमः निर्णायकतमं कार्यं यथाशीघ्रं नास्डैकस्य अनुपालनावश्यकतद्वयं पूरयितुं भवति ।

यथा पूर्वं ज्ञातं, अस्मिन् वर्षे जूनमासस्य १३ दिनाङ्के एफएफ-संस्थायाः घोषणा अभवत् यत् सः गौणविपण्ये व्यक्तिगतनिवेशकानां कृते नूतनानां कारानाम् वितरणं सम्पन्नवान् इति। ज्ञातव्यं यत् अस्मिन् वर्षे मार्चमासे फैराडे फ्यूचर इत्यनेन प्रथमा रिकॉल योजना जारीकृता, यस्मिन् गतवर्षे उत्पादितानि सर्वाणि एफएफ ९१ काराः (११ वाहनानि) समाविष्टानि आसन् ।