समाचारं

विस्फोटानां कृते सावधानाः भवन्तु! शीतलन आर्टिफैक्ट् फ्रीजिंग् स्प्रे वस्तुतः "मिनी गैस टङ्की" अस्ति ।

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तिमेषु वर्षेषु लोकप्रियतां प्राप्तानां बहूनां "शीतलनकलाकृतीनां" मध्ये "तत्क्षणं हिमस्प्रे" इति सर्वाधिकं आश्चर्यजनकप्रभावः भवितुम् अर्हति

वणिक्-प्रदर्शनानुसारं यावत् भवन्तः तत् वस्तुं प्रति दर्शयित्वा किञ्चित्कालं यावत् तस्य सिञ्चनं कुर्वन्ति तावत् वस्तुनः पृष्ठस्य तापमानं तीव्ररूपेण न्यूनीभवितुं शक्नोति, अपि च "तत्क्षणं हिमपातः" प्रभावं अपि जनयितुं शक्नोति, यत् अतीव शीतलं दृश्यते, अनुभूयते च .

"फ्रीजस्प्रे" इत्यस्य शीतलनप्रभावः वास्तविकः अस्ति, परन्तु दैनिकतापनिवारणार्थं प्रथमविकल्परूपेण सः उपयुक्तः नास्ति ।अस्य उत्पादस्य अनेके सुरक्षासंकटाः सन्ति, अनुचितरूपेण प्रयोगे विस्फोटः अपि भवितुम् अर्हति ।

Freeze Spray इत्यस्मिन् किम् अस्ति ?

धातुदाबस्य डब्बे आगच्छति "फ्रीजस्प्रे" इति वस्तुतः किम् ?अस्य मुख्यघटकाः संपीडिताः द्रवीकृतवायुः सन्ति येषां क्वथनबिन्दवः कक्षतापमानात् बहु न्यूनाः सन्ति । . एते द्रवीकृतवायुः न केवलं शीतकरणस्य कार्यं कुर्वन्ति, अपितु एरोसोल्-सिञ्चनस्य शक्तिस्य स्रोतः अपि भवन्ति ।

"फ्रीजिंग स्प्रे" शीतकरणार्थं द्रवीकृतवायुः उपरि निर्भरं भवति |

यदा कपाटः उद्घाटितः भवति तदा द्रवीकृतः वायुः कुहरेण निर्माय दाबभेदात् बहिः स्फुटति । उच्चदाबवातावरणं त्यक्त्वा लघुबिन्दवः शीघ्रमेव वाष्पीकरणं कृत्वा महतीं तापं अवशोषयिष्यन्ति, येन एरोसोल्-संपर्कस्थस्य वस्तुनः पृष्ठभागः शीघ्रं शीतलं भविष्यति यावत् दूरं पर्याप्तं समीपे भवति तथा च सम्पर्कसमयः पर्याप्तं दीर्घः भवति तावत् "फ्रीजिंग स्प्रे" खलु अल्पकाले एव स्थानीयतापमानं दर्जनशः डिग्री सेल्सियसपर्यन्तं न्यूनीकर्तुं शक्नोति, अपि च वायुस्थजलवाष्पस्य प्रत्यक्षतया सघनीकरणं अपि कर्तुं शक्नोति हिमम् ।

व्यावसायिकरूपेण उपलभ्यमानेषु "फ्रीजस्प्रे" इत्यत्र सामान्याः द्रवीकृतवायुघटकाः प्रोपेन अथवा ब्यूटेन इत्यादयः लघु-आल्केनाः सन्ति . केचन स्प्रे अपि सन्ति येषां मुख्यं घटकं "LPG" अस्ति, यत् वस्तुतः Liquefied Petroleum Gas इत्यस्य संक्षिप्तनाम अस्ति - आम्, "गैस टङ्क्यां" यत् अस्ति द्रवीकृतः पेट्रोलियमवायुः पेट्रोलियमप्रक्रियायाः उपोत्पादः अस्ति, अस्य मुख्यघटकाः प्रोपेन, ब्यूटेन च सन्ति, अपि च अल्पमात्रायां प्रोपाइलीन, ब्यूटेन इत्यादयः सन्ति ।

"फ्रीजिंग स्प्रे" इत्यस्य महत्त्वपूर्णः शीतलनप्रभावः भवति, परन्तु अनुरक्षणसमयः अल्पः भवति, अतः सहजतया स्थानीयसुपरशीतलीकरणं भवितुं शक्नोति ।तापघातनिवारणस्य शीतलीकरणस्य च अपेक्षया अस्थायीवेदनाशमनार्थं अधिकतया उपयुज्यते । . त्वक्-तापमानस्य न्यूनीकरणेन इन्द्रिय-तंत्रिकाः जडाः भवन्ति, तस्मात् वेदना न्यूनीभवति – यत् किमपि वयं कदाचित् क्रीडासु प्रयुक्तं पश्यामः ।

क्रीडास्पर्धासु क्रायोस्प्रे इत्यस्य उपयोगः प्रायः अस्थायी वेदनाशामकस्य सूजनस्य च कृते भवति |

अनुचितप्रयोगः, विस्फोटस्य जोखिमः

"फ्रीजिंग स्प्रे" इत्यस्य बृहत् भागे अत्यन्तं ज्वलनशीलाः अल्केन् भवन्ति, अतः तेषां संग्रहणं सावधानीपूर्वकं च उपयोगः करणीयः, अन्यथा तेषां कारणेन अग्निः वा विस्फोटः अपि भवितुम् अर्हति

[खतरनाकक्रियाणां अनुकरणं न कुर्वन्तु] मुक्तज्वालाद्वारा प्रज्वलितः दबावटङ्की एरोसोलः |

उपयोगस्य सावधानताः अन्तर्भवन्ति : १.

  • उपयोगे मुक्तज्वालानां, तापस्रोतानां च दूरं भवन्तु, स्थिरस्फुलिङ्गं च परिहरन्तु ।

  • ज्वलनशीलवायुसञ्चयः न भवतु इति उपयोगे वायुप्रवाहस्य विषये ध्यानं दत्तव्यम्।

  • उपयोगकाले अथवा उपयोगानन्तरं अल्पकालं यावत् धूम्रपानं न कुर्वन्तु।

  • स्प्रे-डब्बानि प्रत्यक्षसूर्यप्रकाशात् दूरं शीतलशुष्कस्थाने स्थापयन्तु ।

  • अधिकतमं भण्डारणतापमानं ५० डिग्री सेल्सियसतः अधिकं न भवेत् ।

  • गृहे अधिकमात्रायां संग्रहणं न कुर्वन्तु।

  • यदि सामग्रीः क्षीणः इव भासते चेदपि डब्बा विच्छेदनं वा विदारणं वा कर्तुं न शक्यते, न च अग्नौ क्षिप्त्वा दग्धं कर्तुं शक्यते

अनेके व्यापाराः दावन्ति यत् "फ्रीजिंग् स्प्रे" इत्यनेन सूर्यस्य संपर्कात् उष्णस्य कारस्य अन्तः शीतलं कर्तुं शक्यते——परन्तु अस्य उपयोगस्य सुरक्षाजोखिमाः विशेषतया प्रमुखाः सन्ति

कारः लघुः निरुद्धः स्थानं भवति यदि पर्याप्तवायुप्रवाहं विना "फ्रीजिंग स्प्रे" इत्यस्य उपयोगः भवति तर्हि ज्वलनशीलवायुसञ्चयः भविष्यति, यत् स्फुलिङ्गस्य सम्मुखीभवति चेत् विस्फोटं कर्तुं शक्नोति अपि च, प्रायः ग्रीष्मकाले कारस्य अन्तः तापमानं ५०°C अधिकं भवति यदि स्प्रे-डब्बा याने अवशिष्टा भवति तर्हि डब्बा तापनं विस्फोटनं च सुलभं भवति ।

कारमध्ये दबावस्प्रे-डब्बानि न त्यजन्तु |

उच्चसुरक्षाजोखिमस्य कारणात् विमानेषु, मेट्रोयानेषु, रेलयानेषु च ज्वलनशीलवायुयुक्तानां एरोसोल्-इत्यस्य कठोरप्रतिबन्धाः सन्ति, यात्रायां तान् न वहितुं श्रेयस्करम्

ज्वलनशील एरोसोल् ज्वलनशीलचिह्नेन वा लिखितविवरणेन वा चिन्तयितुं शक्यते |

अग्निजोखिमस्य अतिरिक्तं "फ्रीजिंग स्प्रे" इत्यनेन सह दीर्घकालं यावत् निकटसम्पर्कः अपि हिमपातं जनयितुं शक्नोति . अस्मिन् प्रकारे स्प्रे इत्यस्य दूरं समयस्य च विषये सख्तप्रतिबन्धाः सन्ति कृपया उपयोगात् पूर्वं उत्पादस्य निर्देशान् सम्यक् पठन्तु।

सामान्यतया यद्यपि "फ्रीजिंग् स्प्रे" वास्तवतः शीतलं कर्तुं शक्नोति तथापि दीर्घकालं न तिष्ठति, उपयोगे च बहवः प्रतिबन्धाः सन्ति । यदि भवता वास्तवमेव तस्य उपयोगः करणीयः तर्हि भवता सुरक्षासिद्धान्तानां कठोरतापूर्वकं पालनम् कर्तव्यम् ।

सन्दर्भाः

लेखकः खिडकी ठोकना वर्षा

सम्पादकः लूना

आवरणचित्रस्य स्रोतः : Tuchong Creative

अयं लेखः गुओकेतः आगतः, प्राधिकरणं विना पुनः प्रकाशनं न कर्तुं शक्यते ।