समाचारं

Jiangnan Commentary |.बीएमडब्ल्यू इत्यस्य “कुरूपरूपं” उपभोक्तृणां प्रति तस्य दम्भं प्रकाशयति

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



अधुना "बीएमडब्ल्यू चीनं मूल्ययुद्धात् निवृत्तः भवति", "बीएमडब्ल्यू इत्यस्य सम्पूर्णश्रृङ्खलायाः मूल्यानि वर्धन्ते" "कारं उद्धृत्य मूल्यं वर्धयितुं मया आहूता" इत्यादीनां अफवाः उपभोक्तृणां मध्ये प्रबलप्रतिक्रियाः उत्पन्नाः, विशेषतः "बहवः" इति घटनायाः कारणात् BMW 4S भण्डाराः कारं वितरितुं न अस्वीकृतवन्तः". एतत् तूफानम् पराकाष्ठां यावत् धकेलितुं अस्ति।
समाचारानुसारं चोङ्गकिङ्ग्, झेङ्गझौ इत्यादिषु स्थानेषु बीएमडब्ल्यू ४एस भण्डाराः नूतनानां कारानाम् वितरणसमये उपभोक्तृभ्यः अतिरिक्तशुल्कं याचन्ते स्म, यत् ३०,००० युआन् यावत् भवति, तथा च "उत्पादने कटौतीं कृत्वा काराः नास्ति" इति आधारेण अनुबन्धानुसारं भुक्तिं कर्तुं न अस्वीकृतवन्तः " अथवा "मूल्यानि वर्धमानाः टिकटं निर्गन्तुं असमर्थाः च।" काराः, मुख्यतया i3, ix3, 3 श्रृङ्खला इत्यादीनां लोकप्रियमाडलानाम् अन्तर्गतम्। जनसमूहेन बीएमडब्ल्यू-संस्थायाः उपरि "कुरूपं दृश्यते" इति आरोपः कृतः, मूल्यवृद्धौ मूल्यानि वर्धयितुं मूल्यानि न्यूनानि भवन्ति चेत् तदनुसारं मूल्यानि न्यूनीकर्तुं च आग्रहः कृतः बीएमडब्ल्यू इत्यस्य संचालनं उपभोक्तृणां प्रति तस्य दम्भं किञ्चित्पर्यन्तं दर्शयति तस्य "कुरूप" रूपं मार्केट् नियमानाम् अवमाननं उपभोक्तृणां भावनानां प्रति उदासीनतां च दर्शयति।
जनमतस्य दबावस्य सम्मुखे बीएमडब्ल्यू मुख्यालयस्य ग्राहकसेवाकेन्द्रेण 21 जुलाई दिनाङ्के प्रतिक्रिया दत्ता यत् विक्रयपूर्वं विक्रयपश्चात् च विषयाः अधिकृतविक्रेतारः निबद्धाः सन्ति यदि उपभोक्तारः परिणामेभ्यः असन्तुष्टाः सन्ति तर्हि मुख्यालयः प्रतिक्रियां दातुं सहायतां करिष्यति संग्रहः। तस्मिन् एव काले यद्यपि वाहनानां आधिकारिकमूल्यमार्गदर्शिका प्रदत्ता अस्ति तथापि विशिष्टविक्रयमूल्यं विक्रेतुना निर्धारितं भवति इति बोधितम् यद्यपि एषा प्रतिक्रिया उत्तरदायित्वविभाजनं प्रदर्शयति तथापि उपभोक्तृणां सम्मुखीभूतां दुविधां प्रत्यक्षतया सम्बोधयितुं असफलं भवति ।
बीएमडब्ल्यू इत्यस्य हाले सामरिकसमायोजनं पश्यन्, उदयमानविद्युत्वाहनब्राण्ड्-प्रतिस्पर्धायाः सामना कर्तुं मार्केट्-दबावेन आक्रामकमूल्यनिर्धारण-रणनीतयः स्वीकृतवान्, तथा च विक्रय-उत्तेजनाय मे-मासस्य अन्ते विक्रेतृभ्यः बहुविध-सहायता-कम-नीतिः प्रदत्तवान् परन्तु जूनमासस्य अन्ते यावत् बीएमडब्ल्यू इत्यनेन रणनीत्यां परिवर्तनस्य घोषणा कृता, यत्र मार्केट्-भागस्य अपेक्षया विक्रय-गुणवत्तायां अधिकं ध्यानं दत्तम्, यस्य परिणामेण टर्मिनल्-प्रचारः दुर्बलः अभवत्, केषाञ्चन मॉडल्-समूहानां मूल्यवृद्धिः च अभवत् सामरिकसमायोजनेन सह बीएमडब्ल्यू इत्यस्य उत्पादनक्षमतानियोजने तदनुसारं परिवर्तनं जातम्, वाहनानां आपूर्तिः च कठिना अभवत् । अस्मिन् सन्दर्भे केचन व्यापारिणः हानिः पूरयितुं मूल्यवर्धनविक्रयरणनीतयः स्वीकुर्वन्ति । एषः व्यवहारः स्पष्टतया कारक्रयणसन्धिषु स्पष्टतया निर्धारितयोः पक्षयोः अधिकारस्य दायित्वस्य च विपरीतम् अस्ति BMW 4S भण्डारस्य कारस्य वितरणं कर्तुं अस्वीकारः अस्थायीमूल्यवृद्धिः च उपभोक्तृअधिकारसंरक्षणकानूनस्य, मूल्यकानूनस्य, तथा च प्रासंगिकप्रावधानानाम् उल्लङ्घनं कृतवान् चीनगणराज्यस्य नागरिकसंहिता उपभोक्तृणां अधिकारानां हितानाञ्च गम्भीरं उल्लङ्घनं भवति, तथा च ब्राण्डस्य अनुबन्धस्य भावनायाः अपि प्रकटतया उल्लङ्घनं करोति, तथा च कानूनानुसारं अनुबन्धस्य उल्लङ्घनस्य तदनुरूपं दायित्वं वहति
अस्याः घटनायाः प्रतिक्रियारूपेण बीएमडब्ल्यू चीनेन २२ जुलै दिनाङ्के शीघ्रमेव प्रतिक्रिया दत्ता यत् तया प्रारम्भिकं अन्वेषणं कृतम्, तत्र सम्बद्धाः प्रकरणाः सर्वे व्यक्तिगतप्रकरणाः इति सूचितवान्, तथा च व्यावसायिकैः सह सक्रियरूपेण संवादं कर्तुं प्रतिज्ञां कृतवान् यत् ते प्रासंगिककायदानानि, विनियमाः,... अनुबन्धसम्झौताः, उपभोक्तृअधिकारस्य रक्षणं च कुर्वन्ति। परन्तु व्यक्तिगतप्रकरणानाम् उपरि समस्यायाः दोषं दत्त्वा उपभोक्तृणां क्रोधं संशयं च शान्तं कर्तुं न शक्यते एषा घटनाश्रृङ्खला बीएमडब्ल्यू इत्यस्य विलासिताब्राण्डस्य प्रतिबिम्बस्य क्षतिं जनयति एव।
बीएमडब्ल्यू इत्यस्य कृते एतत् संकटं न केवलं विपण्यरणनीतिसमायोजनस्य स्पर्शशिला अस्ति, अपितु ब्राण्ड् मूल्यस्य उपभोक्तृणां च सम्बन्धस्य परीक्षा अपि अस्ति । बीएमडब्ल्यू इत्यनेन गहनतया चिन्तनीयं यत् व्यावसायिकगुणवत्तां अनुसृत्य उपभोक्तृणां वैधाधिकाराः हिताः च प्रभावीरूपेण रक्षिताः इति कथं सुनिश्चितं कर्तव्यम्। एतेन न केवलं बीएमडब्ल्यू मुख्यालयस्य आवश्यकता अस्ति यत् सः विक्रेतृणां प्रबन्धनं पर्यवेक्षणं च सुदृढं करोतु यत् ते सुनिश्चितं कुर्वन्ति यत् ते मार्केट् क्रियाकलापयोः कानूनानां नियमानाञ्च अनुपालनं कुर्वन्ति, अपितु बीएमडब्ल्यू इत्यस्य उपभोक्तृणां प्रति स्वस्य दृष्टिकोणं मौलिकरूपेण परिवर्तयितुं, उपभोक्तृभिः सह सुचारुसञ्चारमाध्यमान्, समस्यानां समाधानं च क समये एव उपभोक्तृणां विश्वासं अनुग्रहं च प्राप्तुं अधिकं विनयशीलं निष्कपटं च मनोवृत्तेः उपयोगं कुर्वन्तु।
विश्वस्य गतिशीलतमेषु वाहनविपण्येषु अन्यतमः इति नाम्ना चीनीयविपण्ये विलासिताब्राण्ड्-विषये उपभोक्तृणां अवगमने गहनः परिवर्तनः अभवत्, ते केवलं ब्राण्ड्-प्रीमियम-उपरि न अवलम्बन्ते, अपितु सेवा-गुणवत्ता, वास्तविक-उत्पाद-प्रदर्शनं, प्रौद्योगिकी-नवीनीकरणं च अधिकं ध्यानं ददति . BMW इत्यनेन एतत् अवसरं स्वीकृत्य स्वस्य ब्राण्ड्-स्थापनं, मार्केट-रणनीतिं च अनुकूलितुं, उच्चगुणवत्तायुक्तैः उत्पादैः सेवाभिः च उपभोक्तृ-अपेक्षाणां प्रतिक्रियां दातव्या । एतेन एव बीएमडब्ल्यू चीनीयविपण्ये स्वस्य विलासिताब्राण्डस्य मूल्यं यथार्थतया निर्वाहयितुं वर्धयितुं च शक्नोति तथा च व्यापकं विपण्यस्थानं जितुम् अर्हति।

अस्माकं वृत्तपत्रस्य सर्वमाध्यमभाष्यकारः सोङ्ग हाइकिन्

कर्तव्यनिष्ठ सम्पादकः : फैन जिंग

कर्तव्य पर्यवेक्षकः : झोउ यान्हुआ

कर्तव्यपर सम्पादक : यांग जिन