समाचारं

प्रथमस्य ९,००० कारयुक्तस्य बृहत्कारवाहकस्य निर्माणं आधिकारिकतया आरब्धम् : भारक्षमता २५० टन

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन २३ जुलै दिनाङ्के ज्ञापितं यत् चीनराज्यस्य जहाजनिर्माणनिगमेन अद्य स्वस्य आधिकारिकवेइबो इत्यस्य माध्यमेन वार्ता प्रकाशिता।घोषितं यत् तस्य ९,००० कारयुक्तस्य बृहत्कारवाहकस्य (PCTC) प्रथमं जहाजं आधिकारिकतया १८ जुलै २०२४ दिनाङ्के निर्माणं आरभेत ।

इदं प्रथमं जहाजं चीनराज्यस्य जहाजनिर्माणनिगमस्य सहायककम्पनी शङ्घाई वाइगाओकियाओ शिपबिल्डिङ्ग् इत्यनेन इटलीदेशस्य GRIMALDI इति कम्पनीयाः कृते निर्मितम् अस्ति यत् अस्मिन् वर्षे मार्चमासे वाइगाओकियाओ शिपबिल्डिङ्ग् इत्यनेन निर्मितस्य प्रथमस्य ८,६०० कारवाहकस्य परियोजनायाः अनन्तरं अन्यत् बृहत्-परिमाणस्य कारवाहकपरियोजना अस्ति । निर्माणस्य आधिकारिकप्रारम्भस्य चिह्नं कृत्वा कम्पनी कारवाहकानां क्रमिकनिर्माणस्य नूतनपदे प्रविष्टा अस्ति।

आईटी होम इत्यनेन आधिकारिकप्रतिवेदनेभ्यः ज्ञातं यत् एतादृशस्य जहाजस्य डिजाइनं चीनराज्यस्य जहाजनिर्माणनिगमस्य सहायकसंस्थायाः शङ्घाई-जहाज-संशोधन-निर्माण-संस्थायाः कृतम् अस्तिकुलदीर्घता १९९.९ मीटर्, ढालितविस्तारः ३८ मीटर्, ढालितगहनता १४.८ मीटर्, डिजाइनस्य मसौदा ९.२ मीटर्, डिजाइनवेगः १९ ग्रन्थिः च अस्ति, RINA द्वारा वर्गीकृत।


अस्य प्रकारस्य जहाजस्य ९,००० वाहनानां भारक्षमता भवति, विद्युत्-जीवाश्म-इन्धन-वाहनानि अपि च अन्यप्रकारस्य भारी-रोल्-ऑफ्-मालस्य (२५० टनपर्यन्तं) परिवहनं कर्तुं शक्नोति

अवगम्यते यत् वाइगाओकियाओ शिपबिल्डिङ्ग् सम्प्रति ८,६०० वाहनानां, ९,००० वाहनानां, १०,८०० वाहनानां च क्षमतायुक्तानां १६ टाइप् ३ कारवाहकानां आदेशं धारयति, येन क्रमबद्धं तथा बैचनिर्माणप्रतिमानं निर्मायते