समाचारं

रुकी यात्रां कृत्वा रोबोटाक्सी-नगरं भित्त्वा गच्छति

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यतनकाले सफलतया सूचीकृतेषु यात्रामञ्चेषु डिडा ट्रैवल्, यस्य आवेदनपत्रं पञ्चवारं प्रस्तुतुं प्रायः ४ वर्षाणि यावत् समयः अभवत्, तथा च रुकी ट्रैवल, "रोबोटाक्सी इत्यस्य प्रथमः स्टॉक्" इति नाम्ना प्रसिद्धः उद्योगे उदयमानः तारा, यः कतारं स्थापयति सूचीकरणार्थं तानि सन्ति ये हाङ्गकाङ्ग-स्टॉक-एक्सचेंज-मध्ये प्रस्तूयन्ते, येन आईपीओ-प्रोस्पेक्टस्-प्रसारणं कृतम्, तथा च क्षियाङ्गदाओ-ट्रैवल-टी३-ट्रैवल-इत्येतत्, येषु आईपीओ-प्रवर्तनस्य योजना अस्ति

तस्मिन् एव काले स्वायत्तवाहनचालनस्य निरन्तरं सफलताभिः व्यावसायिकप्रतिमानानाम् क्रमिकसुधारेन च घरेलुमुख्यधारायात्रामञ्चाः दीदी, काओकाओ, टी३, रुकी इत्यादयः सर्वे रोबोटाक्सी-पट्टिकायां लंगरं स्थापयन्ति, प्रौद्योगिकी-नवीनीकरणेन स्वस्य प्रतिस्पर्धां वर्धयितुं प्रयतन्ते , तस्मात् उद्योगं भङ्गयति Homogenized competition landscape.

अस्मात् दृष्ट्या ऑनलाइन-राइड-हेलिंग्-मञ्चाः सूचीकरणस्य गतिं त्वरयन्ति इति कारणं मुख्यव्यापारः हानि-स्थित्याः मुक्तिं न प्राप्तवान्, तथा च नूतन-स्वचालित-व्यापारस्य निवेशस्य आवश्यकता वर्तते, तथा च तस्य धनस्य अभावः अस्ति .

ऑनलाइन कार-हेलिंग् कारस्य अन्तः लुठित्वा भारी भारं गृहीत्वा अग्रे गच्छन्तु

यद्यपि ऑनलाइन-राइड-हेलिंग्-मञ्चानां उपयोक्तृणां संख्या, विपण्य-भागः च निरन्तरं वर्धते तथापि लाभप्रदतायाः विषयाः उद्योगं सर्वदा व्यापादयन्ति । रुकी यात्रां उदाहरणरूपेण गृह्यताम् एतेषु ५ वर्षेषु रुकी ट्रैवल इत्यनेन स्वस्य परिमाणं राजस्वं च विस्तारितं, परन्तु अद्यापि लाभप्रदतां न प्राप्तवती।

रुकी ट्रैवलस्य प्रॉस्पेक्टस् दर्शयति यत् २०२१ तः २०२३ तमस्य वर्षस्य अन्ते यावत् परिचालन-आयः क्रमशः १.०१४ अरब युआन्, १.३६८ अरब युआन्, २.१६१ अरब युआन् च भविष्यति, यत्र चक्रवृद्धिवार्षिकवृद्धिः ४६% भविष्यति क्षतिः क्रमशः ६८५ मिलियन युआन्, ६२७ मिलियन युआन्, ६९३ मिलियन युआन् च अभवत्, वर्षत्रयेषु सञ्चितहानिः २ अर्ब युआन् यावत् अभवत् ।

तस्य हानिकारणम् अस्ति यत् यदा रुकी ट्रेवलः विपण्यां प्रविष्टवान् तदा पूर्वमेव बहवः प्रबलाः प्रतियोगिनः आसन्, यथा दीदी चुक्सिङ्ग्, काओकाओ ट्रैवल इत्यादयः । एतेषां स्थापितानां ऑनलाइन-राइड-हेलिंग्-मञ्चानां अधिकांशं मार्केट्-भागं पूर्वमेव गृहीतम् अस्ति यदि रुकी-ट्रैवल-इत्येतत् अस्मिन् वातावरणे पदस्थानं प्राप्तुम् इच्छति तर्हि मार्केट्-विकासे बहु संसाधनं निवेशयितुं शक्नोति |.

एकतः उपयोक्तृभ्यः चालकेभ्यः च दीर्घकालीनसहायतायाः कारणेन मञ्चस्य लाभान्तरं संपीडितम् अस्ति । रुकी ट्रैवल २०२१ तः २०२३ पर्यन्तं चालकान् यात्रिकान् च अनुदानं प्रदास्यति, यत्र कुलम् १.५८ अरब युआन् व्ययः भविष्यति । तेषु यात्रिकाणां कृते अनुदानस्य बृहत् भागः भवति, यत् वर्षत्रयेषु कुलम् १.१५ अरब युआन् भवति, प्रतिआदेशं च औसतपुरस्कारः क्रमशः ५.७८ युआन्, ५.६२ युआन्, ५.२८ युआन् च भवति

अपरपक्षे, दण्डव्ययः, अनुसंधानविकासव्ययः च उग्रः "सुवर्णभक्षकः पशवः" अपि । २०२१ तः २०२३ पर्यन्तं रुकी ट्रैवलस्य अनुसंधानविकासव्ययः क्रमशः प्रायः ११७ मिलियन युआन्, १०७ मिलियन युआन्, ११९ मिलियन युआन् च भविष्यति;

ऑनलाइन राइड-हेलिंग् उद्योगे स्पर्धा अधिकाधिकं तीव्रं भवति, "इनवोल्यूशन" इत्यस्य घटना च अधिकाधिकं स्पष्टं भवति रुकी ट्रैवल इत्येतत् भारी भारं स्वीकृत्य अग्रे गच्छति। रुकी ट्रैवल इत्यनेन आधिकारिकतया स्वस्य वित्तीयप्रतिवेदने स्वीकृतं यत् २०२४, २०२५, २०२६ च वर्षेषु शुद्धहानिः परिचालनशुद्धनगदबहिः च निरन्तरं भवति इति अपेक्षा अस्ति। अस्मिन् सन्दर्भे गतिरोधं भङ्गयितुं पूंजीसमर्थनं प्राप्तुं शक्यते ।

सूचीकरणं भग्नम्, आश्चर्यं नास्ति

२०२३ तमे वर्षे रुकी ट्रैवल इत्यनेन प्रोस्पेक्टस् प्रस्तुतीकरणेन पर्याप्तं ध्यानं आकर्षितम् यत् रुकी ट्रैवल् प्रथमा ऑनलाइन राइड-हेलिंग् कम्पनी अस्ति या "स्वायत्तवाहनचालनस्य प्रौद्योगिकीसेवानां च" महत्त्वाकांक्षायाः घोषणां कृतवती ।

१० जुलै दिनाङ्के रुकी ट्रैवल इत्येतत् हाङ्गकाङ्ग-देशे सफलतया सूचीकृतम्, यत्र प्रतिशेयरं ३५ हाङ्गकाङ्ग-डॉलर्-रूप्यकाणां प्रस्ताव-मूल्यं, तथा च वैश्विक-प्रस्ताव-शुद्ध-उत्थापनं च प्रायः ९६९.२ मिलियन-हॉन्ग-डॉलर्-रूप्यकाणां कृते, येन इदं यथा इच्छति तथा "प्रथमः स्वायत्त-वाहनचालन-सञ्चालन-प्रौद्योगिकी-स्टॉकः" अभवत् परन्तु सूचीकरणस्य प्रथमदिने रुकी ट्रैवल इत्यनेन स्टॉकमूल्यं भङ्गं कृत्वा प्रतिशेयरं ३० हाङ्गकाङ्ग डॉलरं यावत् व्यापारः कृतः ।

रुकी ट्रैवलस्य वित्तपोषणयात्राम् अवलोक्य वक्तुं शक्यते यत् तस्य नौकायानं सुचारुरूपेण अभवत्, परन्तु सूचीकरणस्य तत्क्षणमेव स्टॉकं भङ्गस्य स्थितिः अपि निवेशकानां रुकी ट्रैवल इत्यत्र विश्वासस्य अभावं प्रतिबिम्बयति। सत्यं यत् रुकी ट्रैवल इत्यनेन प्रबलप्रतिस्पर्धा दर्शिता, स्वयमेव चालयितुं ऑनलाइन राइड-हेलिंग् इत्यस्य विषये अद्भुतं कथां कथितं, परन्तु ऑनलाइन राइड-हेलिंग् इत्यस्य व्यापारिकः अनुभवः पूंजीबाजारं सन्तुष्टं कर्तुं सर्वदा कठिनः एव अभवत्।

प्रथमं, ऑनलाइन-राइड-हेलिंग्-मञ्चानां सूचीकरणस्य मार्गः अतीव उबड़-खाबडः अस्ति, तेषु बहवः विरामेन सह अन्ते भवन्ति । यथा : हाङ्गकाङ्ग-स्टॉक-एक्सचेंजेन डिडी-चुक्सिङ्ग्-इत्येतत् द्विवारं अङ्गीकृतम्, डिडा-चुक्सिङ्ग्-इत्यनेन अपि सूची-विच्छेदात् पूर्वं पञ्चवारं स्वस्य सूचीकरणं प्रदत्तम् ।

द्वितीयं, पूंजीबाजारे ऑनलाइन राइड-हेलिंग् व्यावसायिकप्रतिरूपस्य लाभप्रदतायाः च विषये संशयः अस्ति। विपण्यभागं प्राप्तुं ऑनलाइन-राइड-हेलिंग्-उद्योगे न्यूनमूल्यानां स्पर्धा आदर्शलाभं न आनयत्, अनेके निवेशकाः च चिन्तिताः सन्ति यत् एतत् व्यापार-प्रतिरूपं निरन्तरं लाभप्रदं भवितुम् अर्हति वा इति

अपि च, वैश्विक-आर्थिक-स्थितौ बहवः अनिश्चितताः सन्ति, अधिकांशः निवेशकाः वर्तमान-अर्थव्यवस्थायाः विषये सावधानाः सन्ति, अधुना सूचीकरणं प्राप्तुं सर्वोत्तमः समयः नास्ति ।

परन्तु रुकी ट्रैवल इत्यस्य स्वस्य दृष्ट्या हाङ्गकाङ्ग-नगरे सूचीकरणं केवलं आरम्भः एव । सूचीकरणचैनलम् उद्घाट्य अधिकं वित्तीयसमर्थनं प्राप्त्वा रोबोटाक्सी-विपण्यस्य परिनियोजनं त्वरितरूपेण करणं हानि-दलदलात् बहिः गन्तुं कुञ्जी अस्ति

परमं कदमः रोबोटाक्सि इति अद्यापि मूर्तरूपं न प्राप्तम्

यदि रुकी यात्रा प्रौद्योगिकीयात्रामैराथन्-क्रीडायां भागं गृह्णाति तर्हि रोबोटाक्सी-व्यापारः मार्गे महत्त्वपूर्णस्य आपूर्तिस्थानकस्य बराबरः अस्ति । यदि रोबोटाक्सी-व्यापारः प्रफुल्लितुं शक्नोति तर्हि रुकी-ट्रैवलस्य प्रौद्योगिकी-यात्रा-रणनीतिं पुनः पूरयिष्यति, स्थास्यति च |

यथा वयं सर्वे जानीमः यदा रुकी-यात्रायाः स्थापना अभवत् तदा ऑनलाइन-राइड-हेलिंग्-विपण्यं पूर्वमेव रक्त-सागरः आसीत् । उद्योगस्य दिग्गजैः सह प्रत्यक्षप्रतिस्पर्धां परिहरितुं रुकी ट्रैवल इत्यनेन भेदरणनीतिः चयनिता यतः तस्य जीवनस्य मार्गः ग्रेटर बे एरिया मार्केट् इत्यत्र ध्यानं दत्तुं एकः अस्ति, स्वायत्तं वाहनचालनमार्गं विन्यस्तं करणं च अन्यः अस्ति

अधुना रुकी ट्रेवल् इत्यस्य रोबोटाक्सी-व्यापारः उड्डीयमानः अस्ति । सार्वजनिकसूचनाः दर्शयन्ति यत् २०२३ तमस्य वर्षस्य डिसेम्बर्-मासस्य ३१ दिनाङ्कपर्यन्तं रुकी-ट्रैवल-रोबोटाक्सी-सेवा कुलम् २०,०८० घण्टाः यावत् कार्यं कुर्वती अस्ति, यत्र ५४५ स्टेशनाः सन्ति, तथा च प्रायः ४५०,००० किलोमीटर्-पर्यन्तं सुरक्षितपरीक्षणसञ्चालनं सम्पन्नम् अस्ति

एकदा अज्ञातः रुकी इत्यस्य रोबोटाक्सि-नगरस्य "कोऽपि मनुष्यस्य भूमिः" साहसेन प्रविष्टुं आत्मविश्वासः आसीत् ।

एकतः Ruqi Travel इत्यस्य निवेशकाः Tencent, Didi, Pony.ai च सन्ति एतेषु निवेशकेषु समृद्धाः प्रौद्योगिकीः संसाधनाः च सन्ति तथा च Ruqi Travel इत्यस्य Robotaxi व्यवसायाय दृढं समर्थनं प्रददति। अवगम्यते यत् रुकी रोबोटाक्सी-सञ्चालनमञ्चेन सह कुलम् २८१ वाहनानि सम्बद्धानि सन्ति, येषु ३५ वाहनानि रुकी ट्रैवल इत्यस्य स्वामित्वे सन्ति, शेषाणि च Pony.ai, GAC R&D Center इत्यादीनां भागिनानां स्वामित्वे सन्ति

अपरपक्षे, मानवयुक्तस्य ऑनलाइन-राइड-हेलिंग् तथा रोबोटाक्सी इत्यस्य विश्वस्य प्रथमः संकर-सञ्चालन-प्रतिरूपः इति नाम्ना रुकी-यात्रायाः प्रथम-गति-लाभः अस्ति एतेन रुकी ट्रैवल इत्यस्य रोबोटाक्सी क्षेत्रे प्रतिस्पर्धात्मकं लाभं प्राप्तुं साहाय्यं भविष्यति तथा च तस्य व्यावसायिकपरिमाणस्य अधिकविस्तारं प्रवर्धयितुं शक्यते इति अपेक्षा अस्ति।

परन्तु रुकी ट्रैवलस्य रोबोटाक्सी-व्यापारः अद्यापि व्यावसायिकीकरणस्य चरणे अस्ति, अल्पकालीनराजस्वप्रभावः च द्रष्टव्यः अस्ति । प्रॉस्पेक्टस् मध्ये रोबोटाक्सी इत्यस्य राजस्वं "अन्य" खण्डरूपेण वर्गीकृतम् अस्ति, यत्र रोबोटाक्सी सेवाः, राइड-हेलिंग् सेवाः, विपणनं, प्रचारसेवा च सन्ति २०२३ तमे वर्षे अस्मिन् खण्डे २० लक्षं युआन्-रूप्यकाणां राजस्वं भविष्यति, यत् कुलराजस्वस्य ०.१% भागं भवति ।

केवलं वक्तुं शक्यते यत् रुकी ट्रैवल इत्यस्य “बृहत् चालनं” रोबोटाक्सी अद्यापि न उड्डीयत । तदनन्तरं पायलट्-लघु-सञ्चालनानि च अनुभवसञ्चयं निरन्तरं कुर्वन्ति, क्रमेण सम्बन्धित-समस्यानां समाधानं च कुर्वन्ति, अन्ततः बृहत्-स्तरीय-व्यापारीकरणं प्राप्तुं शक्नुवन्ति यथा प्रॉस्पेक्टस् मध्ये दर्शितं यत्, संकलितधनस्य प्रायः ४०% स्वायत्तवाहनचालनस्य तथा रोबोटैक्सीसञ्चालनसेवानां अनुसन्धानविकासक्रियाकलापानाम् उपयोगः भविष्यति, यत् धनस्य बृहत्तमः उपयोगः अस्ति

अग्रिमदशकं यावत् : मार्गं प्रशस्तं कृत्वा, रक्ताधानम्

विशेषतः "Carrot Run" इत्यनेन ऑनलाइन कार-हेलिंग्-विपण्यं व्याप्तस्य अनन्तरं रोबोटाक्सी-उद्योगः अपि निकटभविष्यत्काले ऑनलाइन-कार-हेलिंग्-कम्पनीनां विकासं त्वरयति स्वयमेव चालितकारानाम् युगे पूर्णतया प्रविशति।

अस्मिन् वर्षे प्रथमत्रिमासे लुओबो कुआइपाओ इत्यनेन प्रायः ८२६,००० स्वायत्तवाहनचालन-आदेशानां आपूर्तिः कृता, यत्र सञ्चित-आदेशाः ६० लक्ष-अधिकाः आसन् तदतिरिक्तं फ्रॉस्ट् एण्ड् सुलिवन् इत्यस्य अनुसारं २०३० तमे वर्षे रोबोटाक्सी इत्यस्य कुलवैश्विकविपण्यस्य आकारः ८१०.४ अरब युआन् यावत् भविष्यति इति अपेक्षा अस्ति ।

उद्योगः यथा यथा परिपक्वः भवति तथा तथा तस्य मूल्यं अधिकं उत्पद्यते । रोबोटाक्सी-विपण्यस्य तीव्रवृद्ध्या सम्बन्धित-औद्योगिक-शृङ्खलानां तीव्र-विकासः प्रवर्धयिष्यति, यत् अवसरः अपि च आव्हानं च अस्ति ।

रुकी ट्रैवलस्य कृते रोबोटाक्सी-विपण्यस्य परिनियोजने अग्रणीत्वं ग्रहीतुं प्रथमं स्वस्य कृते विभेदितं लाभं व्यापकं भविष्यं च प्राप्तुं भवति परन्तु रोबोटाक्सी-विपण्यं रक्तरंजित-तूफानम् इति नियतः अस्ति, रुकी-इत्यस्य च दूरं गन्तव्यम् अस्ति ।

ऑनलाइन राइड-हेलिंग्-विपण्ये वीरजनानाम् अभावः नास्ति, रोबोटाक्सी-पट्टिकायां च स्पर्धा तीव्रा अस्ति । आन्तरिकरूपेण लुओबो कुआइपाओ, दीडी, जीएसी इत्यादयः क्षेत्रे प्रमुखाः कम्पनयः सर्वेऽपि स्वस्य परिनियोजनं त्वरयन्ति । विदेशेषु टेस्ला, वेमो इत्यादयः प्रौद्योगिकीविशालाः अपि निरन्तरं नूतनानि चालनानि कुर्वन्ति, रोबोटाक्सी-तूफानः च प्रचलति ।

तदतिरिक्तं स्वायत्तवाहनचालनप्रौद्योगिक्यां महती प्रगतिः अभवत् अपि च रोबोटाक्सी इत्यस्य व्यावसायिकीकरणाय पूर्णपरिपक्वतां उच्चविश्वसनीयतां च प्राप्तुं किञ्चित् समयः स्यात् विशेषतः प्रौद्योगिकी, नीतिः, व्यावहारिकः अनुप्रयोगः, उपभोक्तृशिक्षा इत्यादीनां पक्षानाम् अग्रे अन्वेषणं सुधारणं च आवश्यकम् अस्ति ।

सर्वेषु सर्वेषु रुकी ट्रैवलस्य ऑनलाइन राइड-हेलिंग्-व्यापारः दबावे अस्ति, अतः नूतनाः कथाः कथयितुं अन्तरालं उद्घाटयितुं तत्काल आवश्यकता वर्तते अतः रोबोटाक्सी-क्षेत्रे प्रवेशः करणीयः इति सामरिकः , तथा च सफलतां प्राप्तुं शक्नोति वा इति सत्यापयितुं समयः स्यात् ।