समाचारं

फ्रांसीसी ऑटो पार्ट्स् आपूर्तिकर्ता चेतावनीम् अयच्छति: निर्मातारः पेट्रोलवाहनरणनीतिं पुनः आरभ्यत इति योजनां कुर्वन्ति यतः विद्युत्वाहनविपण्यं मन्दं भवति

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Zhitong Finance APP इत्यनेन ज्ञातं यत् फ्रांसदेशस्य वाहनभागानाम् आपूर्तिकर्ता ओपीमोबिलिटी इत्यनेन अद्यैव सूचितं यत् विद्युत्वाहनविपण्यमाङ्गं अपेक्षां न पूरयति इत्यादीनां कारकानाम् कारणात्, नियामक अनिश्चिततायाः उच्चव्ययस्य च सह सम्भाव्यक्रेतारः संकोचम् अनुभवन्ति, अतः बहवः वाहननिर्मातारः स्वसञ्चालनं पुनः आरब्धवन्तः। आन्तरिकदहनइञ्जिनवाहनविकासकार्यक्रमस्य समीक्षां प्रारम्भं च।

सम्प्रति अमेरिका, जर्मनी, फ्रान्सदेशेषु विद्युत्वाहनस्य उत्पादनं अपेक्षितापेक्षया ४०% तः ४५% यावत् न्यूनम् अस्ति । ओपीमोबिलिटी इत्यस्य मुख्यकार्यकारी लॉरेण्ट् फेवरे इत्यनेन उक्तं यत् "अस्य अर्थः अस्ति यत् अस्माकं ग्राहकानाञ्च मध्ये उत्पादनक्षमतायां निवेशस्य पुनः समायोजनस्य आवश्यकता वर्तते। वयं ग्राहकैः सह सहकार्यस्य प्रतिरूपं परिवर्तयामः।

यूरोपे मूल्यचिन्ता, विद्युत्वाहनानां कृते सर्वकारीयसहायतायाः निष्कासनेन विद्युत्वाहनेषु संक्रमणं मन्दं जातम् । अस्मिन् परिवर्तने मर्सिडीज-बेन्ज्-समूहसहिताः केचन कम्पनयः स्वस्य विद्युत्कारविक्रयलक्ष्यं स्थगयितुं, बैटरीनिर्मातृभ्यः च स्वपरियोजनानां पुनर्मूल्यांकनार्थं बाध्यतां प्राप्तवन्तः उदाहरणार्थं स्टेलाण्टिस् एनवी (एसटीएलए) इत्यनेन टुरिन्-नगरस्य समीपे स्थिते स्वस्य मिराफिओरी-संयंत्रे विद्युत्वाहनस्य उत्पादनं स्थगितम् अस्ति, यदा तु फोक्सवैगन-समूहेन बेल्जियमदेशे स्वस्य ऑडी-क्यू८ ई-ट्रॉन्-विद्युत्-वाहन-उत्पादन-रेखायाः सम्भाव्यतया बन्दीकरणाय प्रक्रियाः आरब्धाः अन्यः फ्रांसदेशस्य वाहन-आपूर्तिकर्ता Valeo SA इति अपि द्वयोः संयंत्रयोः सम्भाव्यक्रेतारं अन्विष्यति ।

अमेरिके फोर्ड मोटर कम्पनी इत्यनेन अद्यैव घोषितं यत् सः कनाडादेशस्य ओण्टारियो-नगरस्य एकस्मिन् संयंत्रे स्वस्य अधिकलाभप्रदस्य सुपर ड्यूटी एफ-सीरीज-पिकअप-ट्रकस्य निर्माणार्थं ३ अरब-डॉलर्-रूप्यकाणां निवेशं करिष्यति, यतः विद्युत्-क्रीडा-उपयोगिता-वाहनेषु (SUV)-वाहनेषु केन्द्रीकरणस्य योजनासु विलम्बः अभवत् एषा परियोजना।

फेवरे इत्यनेन अपि उल्लेखः कृतः यत् - "हाइब्रिड्-प्लग्-इन्-हाइब्रिड्-वाहनेषु रुचिः पुनः प्राप्यते । अस्माकं केचन ग्राहकाः विशेषतः अमेरिका-देशे ये मूलतः पारम्परिक-आन्तरिक-दहन-इञ्जिन-वाहनात् विद्युत्-वाहनेषु प्रत्यक्षतया परिवर्तनस्य योजनां कृतवन्तः, ते अधुना प्लग्-इन्-वाहनेषु केन्द्रीकृताः सन्ति संकरवाहनानि।

यदा फेवरे वर्षस्य शेषभागस्य विपण्यदृष्टिकोणस्य विषये सावधानः आसीत् तदा ओपीमोबिलिटी इत्यनेन मंगलवासरे पूर्णवर्षस्य लक्ष्यस्य पुष्टिः कृता। सः बोधयति स्म यत् "विक्रये, विपण्यविकासे च बहवः अनिश्चितताः सन्ति। विद्युत्वाहनानां परिवर्तनं उपभोक्तृमागधायाः अपेक्षया नियामकैः अधिकं चालितं भवति।"