समाचारं

किमर्थं काष्ठकर्मणा निर्मितानाम् अपेक्षया रूढिगतरूपेण निर्मिताः अलमारयः श्रेष्ठाः सन्ति?

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अहं नवक्रीतस्य गृहस्य नवीनीकरणस्य प्रक्रियायां अस्मि, कठोरः अलङ्कारः च अर्धमार्गे एव अस्ति, परन्तु अहं मन्त्रिमण्डलानां विषये भ्रमितः अस्मि वा मया मन्त्रिमण्डलानि अनुकूलितव्यानि वा स्थले एव निर्मातुं काष्ठकारं अन्वेष्टव्यम्? अन्ते मम मित्राणां साहाय्यं याचयितुम् अन्यः विकल्पः नासीत् । अन्तिमः निष्कर्षः आसीत् यत् मन्त्रिमण्डलानां अनुकूलनं करणीयम्, यतः काष्ठकारस्य कौशलं उत्तमं न भवेत् यदि किमपि भ्रष्टं भवति तर्हि कस्यचित् अन्वेषणं सुलभम् अस्ति; अन्ते मया अलमारयः अनुकूलिताः, परिणामाः च अतीव उत्तमाः आसन् ।

अधः भोजनकक्षे मन्त्रिमण्डलम् अस्ति, यत् मद्यमन्त्रिमण्डलं, भण्डारणमन्त्रिमण्डलं च अस्ति ।



अधः शय्यागृहे अलमारी अस्ति ।



एषः अलमारीयाः अन्तःभागः अस्ति, यः यथोचितरूपेण वर्गीकृतः अस्ति, तस्य भण्डारणक्षमता च दृढा अस्ति ।



अन्यस्मिन् शय्याकक्षे अपि तथैव अलमारी अस्ति ।



अधः अध्ययनकक्षे मन्त्रिमण्डलं भवति ।



प्रवेशद्वारे डिजाइनं कृतं मन्त्रिमण्डलम् अपि अस्ति, यस्य उपरि भण्डारणमन्त्रिमण्डलानि, अधः जूतामन्त्रिमण्डलानि, मध्ये दराजाः च सन्ति ।



अधः पाकशालायाः अलमारयः सन्ति, ये लॉगशैल्याः सन्ति, न तु अत्यन्तं सरलाः । यदि भवतः किमपि सजावटस्य प्रश्नः अस्ति तर्हि कृपया डिजाइनर qijiagc इत्यनेन सह सम्पर्कं कुर्वन्तु



वासगृहे टीवीपृष्ठभूमिभित्तिः अपि कच्चाकाष्ठशैल्या अस्ति, यत्र परितः नकलीकाष्ठधान्यभित्तिटाइल्स्, स्टेनलेस स्टीलस्य पट्टिकाः च सन्ति, येन अतीव उदात्तत्वं भवति



पाकशालायाः भोजनालयस्य च मध्ये काचस्खलनद्वारं स्थापितं भवति, पार्श्वभित्तिस्य उपरिभागः काचभित्तिना परितः भवति, येन पाकशालायां प्रकाशः वर्धते



भोजनालयस्य भित्तिषु प्रकाशवर्धनार्थं तुल्यकालिकं विशालं खिडकं उद्घाटितं भवति, सुविधाजनकभण्डारणार्थं खिडक्याः अधः मन्त्रिमण्डलं च स्थापितं भवति ।



अधः स्नानगृहस्य कलशः अस्ति ।



अन्ते बालकोनीयां धूपपात्रमन्त्रिमण्डलं, कलशं च अस्ति एतेन धूपपात्रं अधिकं सुन्दरं भवति, वस्त्रशोषणार्थं च अधिकं सुविधाजनकं भवति ।