समाचारं

अद्यापि फर्निचरं न स्थापितं चेदपि एतावत् सुन्दरं यत् आगन्तुकाः दहलीजं पदानि स्थापयन्ति!

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

इदानीं मम स्वकीया यूनिट् अस्ति। गृहस्य समग्रशैली सरलम् अस्ति अहं तत् अति आडम्बरपूर्णं कर्तुम् न इच्छामि, केवलं सरलं स्थापयतु। यद्यपि मया अद्यापि किमपि फर्निचरं न स्थापितं तथापि अतीव सुन्दरं दृश्यते इति मन्ये ।

एतत् एव वासगृहं भोजनालयं च एकत्र इव दृश्यते अस्मात् दृष्ट्या टीवीभित्तिः तुल्यकालिकरूपेण सरलः अस्ति, अलङ्कारार्थं केवलं कतिपयानि रेखाः सन्ति, दीपः च केवलं चतुर्भुजदीपः भवति यदा दीपः प्रज्वलितः भवति गृहमिव अनुभूयते।



द्वारे जूतामन्त्रिमण्डलम् अस्ति, यत् अत्यन्तं विशालं भवति, टीवीपृष्ठभूमिभित्तिषु च काचपट्टिका अस्ति ।



भोजनालयस्य उपरि दीर्घा प्रकाशपट्टिका स्थापिता अस्ति, यया पर्याप्तं प्रकाशः प्राप्यते तस्य पार्श्वे पाकशाला सुवर्णचतुष्कोणयुक्तेन स्लाइडिंगद्वारेण सुसज्जिता अस्ति ।



टीवी-भित्ति-पार्श्वे काचद्वारेण सह पृथक् लघुकक्षः अस्ति ।



पाकशालायां टाइल्स् अतीव आधुनिकाः दृश्यन्ते, अलङ्कारीषु अलङ्कारिकप्रतिमाः अपि आधुनिकाः सन्ति, समग्ररूपेण च भावः अतीव आरामदायकः अस्ति । यदि भवतः किमपि सजावटस्य प्रश्नः अस्ति तर्हि कृपया डिजाइनर qijiagc इत्यनेन सह सम्पर्कं कुर्वन्तु



एषः शय्यागृहः अस्ति।



एषः द्वितीयः शय्यागृहः पूर्वस्मात् भिन्नः अस्ति तथा च अधिकानि गुप्ताः विभागाः सन्ति।



इदं किञ्चित् लघु अस्ति।मेजः एकः समतलः मेजः अस्ति यस्य अनेकाः दराजाः सन्ति।