समाचारं

गूगलस्य नवीनतमं शोधं नेचर: एआइ पारम्परिकजलवायुप्रतिमानं पराजयति इति पत्रिकायां दृश्यते

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पारम्परिकं मौसमस्य पूर्वानुमानं जलवायु-अनुकरणं च एआइ-द्वारा विध्वंसितं भवति । गूगल-अनुसन्धान-दलेन तस्य सहकारिभिः च विकसितं कृत्रिम-बुद्धि-(AI)-प्रतिरूपं NeuralGCM, मौसमस्य पूर्वानुमानं जलवायु-अनुकरणं च नूतन-स्तरं प्रति नेति

"मौसमस्य जलवायुस्य च कृते तंत्रिकासामान्यसञ्चारप्रतिरूपाः" इति शीर्षकेण तत्सम्बद्धं शोधपत्रं सोमवासरे आधिकारिकवैज्ञानिकपत्रिकायां नेचर इत्यस्मिन् प्रकाशितम्।

गूगल-दलेन उक्तं यत् NeuralGCM इत्यस्य १-१५ दिवसेभ्यः पूर्वानुमानस्य सटीकता यूरोपीय-मध्यम-परिधि-मौसम-पूर्वसूचना-केन्द्रस्य (ECMWF) इत्यस्य तुलनीया अस्ति १० दिवसीयपूर्वसूचनानां सटीकतायै NeuralGCM इत्यस्य अन्येषां विद्यमानानाम् AI मॉडलानां तुलनीयं प्रदर्शनं भवति । समुद्रपृष्ठस्य तापमानं योजयित्वा न्यूरलजीसीएम इत्यस्मात् ४० वर्षीयजलवायुप्रक्षेपणं ईसीएमडब्ल्यूएफ-आँकडेषु दृश्यमानेन वैश्विकतापप्रवृत्त्या सह सङ्गतम् अस्ति

NeuralGCM न केवलं सटीकतायां विद्यमानं पारम्परिकं संख्यात्मकं मौसमपूर्वसूचनं (ML) मॉडलं च प्राप्नोति अथवा अतिक्रमयति, अपितु गणनासमये 30 सेकण्ड् मध्ये 22.8 दिवसानां वायुमण्डलीयसिमुलेशनं जनयितुं शक्नोति; पारम्परिकप्रतिमानानाम् अपेक्षया अधिकस्य परिमाणस्य।