समाचारं

टेस्ला-सङ्घस्य भागाः उच्छ्रिताः भवन्ति यतः मस्कः वदति यत् आगामिवर्षे लघुसमूहेषु मानवरूपिणः रोबोट्-उत्पादाः भविष्यन्ति

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

टेस्ला इत्यस्य द्वितीयत्रिमासिकवित्तीयप्रतिवेदनस्य प्रकाशनात् पूर्वदिने टेस्ला-सङ्घस्य मुख्याधिकारी मस्कः सामाजिकमाध्यममञ्चे अवदत् आशा २०२६ तमे वर्षे अन्यकम्पनीनां कृते एतानि रोबोट्-समूहानि सामूहिकरूपेण उत्पादयितुम् अस्ति

तस्मिन् दिने अमेरिकी-शेयर-बजारस्य उद्घाटनानन्तरं टेस्ला-संस्थायाः शेयर-मूल्यं प्रायः ४% अधिकं जातम्, तस्य विपण्यमूल्यं ७९० अरब-अमेरिकीय-डॉलर्-अधिकं जातम्, कम्पनी स्थानीयसमये मंगलवासरे स्वस्य वित्तीयप्रतिवेदनस्य घोषणां कर्तुं प्रवृत्ता अस्ति


अद्यतनत्रैमासिक-उपार्जन-रिपोर्ट्-मध्ये मस्कः टेस्ला-विद्युत्-वाहन-विक्रयणस्य विषये दुर्लभतया एव चर्चां कृतवान्, तस्य स्थाने कृत्रिम-बुद्धिः, स्वयमेव चालयितुं सॉफ्टवेयर (FSD), रोबोटैक्सी, मानवरूपी रोबोट् च प्रति स्वस्य ध्यानं कृतवान् परन्तु एते "भविष्यत्" उत्पादाः अद्यापि अल्पकालीनरूपेण टेस्ला-सङ्घस्य कृते राजस्वं जनयितुं न शक्नुवन्ति

अस्मिन् वर्षे पूर्वं मस्कः अवदत् यत् सः अगस्तमासस्य ८ दिनाङ्के रोबोटाक्सि-विमानं प्रक्षेपयिष्यति इति अपेक्षा अस्ति । परन्तु केवलं गतसप्ताहे एव मस्कः अवदत् यत् टेस्ला रोबोटाक्सि-इत्यत्र किञ्चित् अधिकं समयं यापयिष्यति यत् सः वाहनस्य अग्रे महत्त्वपूर्णं डिजाइन-परिवर्तनं करिष्यति, अन्ये च कतिपयानि वस्तूनि दर्शयिष्यति इति। सः न अवदत् यत् कदा एतत् उत्पादं विमोचयिष्यति, परन्तु सूत्रेषु उक्तं यत् अस्मिन् वर्षे अक्टोबर् मासे प्रक्षेपणकार्यक्रमः स्थगितः भवितुम् अर्हति।

टेस्ला-कारखानेषु श्रमिक-अभावस्य समाधानार्थं मस्क-द्वारा प्रदत्तम् अन्यत् समाधानम् अस्ति मानवरूपिणः रोबोट्-इत्येतत् सः अवदत् यत् मानवरूपिणः रोबोट्-इत्येतत् उद्योगस्य मुख्यं बलं भविष्यति, तेषां संख्या च मनुष्याणां संख्यायाः अपेक्षया अधिका भविष्यति, तथा च १० अरबतः २० अरब-पर्यन्तं यूनिट्-पर्यन्तं भविष्यति इति अपेक्षा अस्ति .

बोस्टन् डायनामिक्स सहित निर्मातारः सम्प्रति मानवरूपिणः रोबोट् विकसिताः सन्ति येषां उपयोगः रसद, गोदाम, निर्माणं च कर्तुं शक्यते तथा च पुनरावर्तनीयानि कार्याणि कुर्वन्ति ये खतरनाकानि वा बोझिलानि वा भवितुम् अर्हन्ति। चीनस्य मानवरूपी रोबोट् प्रमुखकम्पनीषु डाचु टेक्नोलॉजी, युशु टेक्नोलॉजी इत्यादयः सन्ति ।

टेस्ला इत्यनेन २०२२ तमस्य वर्षस्य सितम्बरमासे प्रथमपीढीयाः ऑप्टिमस् रोबोट्, बम्बलबी इति नामकं प्रक्षेपणं कृतम् । अस्मिन् वर्षे टेस्ला-संस्थायाः टेस्ला-कारखाने टी-शर्ट्-तन्तुं द्वितीय-पीढीयाः मानवरूपस्य रोबोट्-इत्यस्य भिडियो प्रकाशितम् । अस्मिन् मासे शाङ्घाईनगरे विश्वकृत्रिमबुद्धिसम्मेलने अपि मानवरूपस्य रोबोट् अनावरणं कृतम्।

परन्तु यदा टेस्ला द्वितीयत्रिमासिकस्य अर्जनप्रतिवेदनस्य घोषणां कर्तुं प्रवृत्तः तदा एव मानवरूपिणः रोबोट्-विमोचनविषये मस्कस्य शुभसमाचारस्य अर्थः न भवति यत् एषा प्रतिज्ञा निश्चितरूपेण पूर्णा भविष्यति |. २०१९ तमे वर्षे सः निवेशकान् अवदत् यत् टेस्ला २०२० तमवर्षपर्यन्तं "रोबोटाक्सी" स्वचालितकारानाम् एकं जालं संचालयिष्यति इति ।

वालस्ट्रीट् इत्यस्य अपेक्षा अस्ति यत् टेस्ला इत्यस्य द्वितीयत्रिमासे लाभान्तरं पञ्चवर्षेषु न्यूनतमं स्तरं प्राप्स्यति। अस्मिन् वर्षे प्रथमत्रिमासे टेस्ला-संस्थायाः राजस्वं वर्षे वर्षे ९% न्यूनीकृतम्, यत् २०१२ तः परं कम्पनीयाः वर्षे वर्षे सर्वाधिकं न्यूनता अभवत् ।

गतमासे एकेन आन्तरिकदस्तावेजेन ज्ञातं यत् टेस्ला-संस्थायाः प्रायः १,२१,००० कर्मचारीः सन्ति, यत् गतवर्षस्य अन्ते कम्पनीयाः १,४०,००० तः अधिकानां कर्मचारिणां १४% अधिकं न्यूनम् अस्ति मस्कः अवदत् यत् टेस्ला-संस्थायाः श्रम-अधिशेष-दरः (अक्षमता-स्तरः) २५% तः ३०% पर्यन्तं प्राप्तः भवितुम् अर्हति ।