समाचारं

सुप्रसिद्धा जापानीकारकम्पनी डाटा धोखाधड़ीयाः कृते उजागरिता

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

संवाददाता झू युएयिंग

जापानस्य भूमि, आधारभूतसंरचना, परिवहनं, पर्यटनमन्त्रालयेन अद्यैव घोषितं यत् टोयोटा, माज्दा, होण्डा, सुजुकी, यामाहा इञ्जिन् इत्यादीनां पञ्चानां इञ्जिनकम्पनीनां कुलम् ३८ काराः, तत्सम्बद्धाः उत्पादाः च सामूहिकनिर्माणार्थं प्रमाणीकरणानुरोधप्रक्रियायाः कालखण्डे धोखाधड़ीं कृतवन्तः। धोखाधड़ीप्रसङ्गेन जापानदेशे व्यापकजनचिन्ता उत्पन्ना अस्ति। जापानस्य भूमि, आधारभूतसंरचना, परिवहनं, पर्यटनमन्त्रालयेन उक्तं यत् सः पञ्चकम्पनीनां उल्लङ्घनानां गहनतया अन्वेषणं मार्गपरिवहनवाहनकानूनानुसारं करिष्यति, तथा च स्थले आधारितं कानूनानुसारं गम्भीरं कार्यवाही करिष्यति निरीक्षणं तथा तत्सम्बद्धपरिणाम। धोखाधड़ीघटने सम्बद्धानां पञ्चानां कम्पनीनां उपभोक्तृभ्यः विस्तृतं व्याख्यानं दातुं आवश्यकता वर्तते।

पञ्चभिः कारकम्पनीभिः कृता धोखाधड़ी जापानस्य भूमि, आधारभूतसंरचना, परिवहनं पर्यटनं च मन्त्रालयेन हिनो मोटर्स् तथा दैहात्सु इण्डस्ट्रीज इत्येतयोः धोखाधड़ीप्रकरणानाम् उदघाटनानन्तरं बैकअप अन्वेषणस्य समये ज्ञातम्। अस्मिन् वर्षे जूनमासस्य आरम्भे जापानस्य भूमि, आधारभूतसंरचना, परिवहनं, पर्यटनं च मन्त्रालयेन ८५ वाहननिर्माणकम्पनीनां अन्वेषणस्य अनुरोधः कृतः यत् दैहात्सु इण्डस्ट्रीज इत्यादिभिः कम्पनीभिः वाहनानां, इञ्जिनानां च सामूहिकनिर्माणार्थं आवश्यकं प्रकारप्रमाणपत्रं प्राप्तुं क्रमिकं उल्लङ्घनं कृतम् प्रतिवेदने ज्ञायते यत् तत्र सम्मिलिताः पञ्च जापानीकारकम्पनयः टकरावदत्तांशस्य मिथ्याकरणं, इञ्जिनशक्तिपरीक्षणस्य धोखाधड़ी, ब्रेकपरीक्षादत्तांशधोखाधड़ी इत्यादिषु सम्मिलिताः आसन्। तेषु टोयोटा मोटर् इत्यत्र ७ मॉडल्, माज्दा मोटर् इत्यत्र ५ मॉडल्, यामाहा मोटर् इत्यत्र ३ मॉडल्, होण्डा मोटर् २२ मॉडल्, सुजुकी मोटर् इत्यत्र १ मॉडल् सम्मिलितम्

जापानस्य भूमि, आधारभूतसंरचना, परिवहनं पर्यटनं च मन्त्रालयस्य मतं यत् एतेषां कारकम्पनीनां उल्लङ्घनेन उपयोक्तृविश्वासः जापानीकारप्रमाणीकरणव्यवस्था च क्षतिः अभवत् सम्प्रति एजन्सी त्रीणि टोयोटा मॉडल्, द्वौ माज्डा कारौ, एकं यामाहा मोटरसाइकिलं च आवश्यकं यस्य उल्लङ्घनानि सन्ति, येन मालवाहनं स्थगयितुं शक्यते।

घटनायाः उदघाटनानन्तरं टोयोटा-संस्थायाः घोषणायाम् उक्तं यत् तस्य केषाञ्चन मॉडल्-समूहानां पदयात्री-सुरक्षा-परीक्षा-वाहन-आवासी-संरक्षण-परीक्षा-दत्तांशः अपर्याप्तः अस्ति, तथा च केचन प्राचीन-माडलाः दुर्घटना-सुरक्षा-परीक्षासु परिवर्तित-परीक्षण-वाहनानां उपयोगं कुर्वन्ति इति सम्प्रति टोयोटा-कम्पनी मियागी-प्रान्तस्य ओहिरो-संयंत्रे, इवाटे-प्रान्तस्य संयंत्रे च वाहन-उत्पादन-रेखाद्वयस्य परिचालनं स्थगितवती अस्ति । द्वयोः उत्पादनपङ्क्तयोः वार्षिकं उत्पादनक्षमता १,३०,००० वाहनानां भवति, तस्य प्रभावः १,००० तः अधिकाः आपूर्तिकर्तारः भविष्यन्ति इति अपेक्षा अस्ति ।

अन्तिमेषु वर्षेषु जापानी-निर्माणनिर्मातृभिः बहुधा उल्लङ्घनानि, धोखाधड़ी च उजागरितानि, येन जापानदेशे जनचिन्ता उत्पन्ना । "निहोन् केइजाई शिम्बुन्" इत्यनेन सम्पादकीयरूपेण सूचितं यत् २०१६ तमे वर्षे मित्सुबिशी मोटर्स् इत्यनेन ईंधनस्य उपभोगस्य आँकडानां सह छेड़छाड़ः कृतः इति ज्ञातस्य अनन्तरं कारकम्पनी समये एव आत्मपरीक्षां कर्तुं अर्हति एताः कारकम्पनयः उपभोक्तृणां हितधारकाणां च विश्वासं द्रोहं कृतवन्तः, तेषां गहनं चिन्तनं कर्तव्यम्। गतवर्षस्य फरवरीमासे शिमाड्जु इति शताब्दीपुराणः परिशुद्धयन्त्रनिर्माता एकस्य अन्वेषणस्य परिणामस्य घोषणां कृतवान् यत् तस्य सहायककम्पनी शिमाजु मेडिकल सिस्टम्स् क्युशुशाखा एक्स-रे-उपकरणानाम् निरीक्षणं, अनुरक्षणं च कुर्वन् "छेदनेन शक्तिं कटयति" इति पुष्टिं कृतवान् "समयनिर्धारक" पद्धतिः, जानीतेव उपकरणस्य परिपालनस्य अनन्तरं स्वयमेव "भङ्गः" भवति, ततः उपयोक्तृभ्यः मरम्मतभागाः विक्रयन्ति । अस्मिन् वर्षे एप्रिलमासे जापानीदेशस्य प्रसिद्धः इञ्जिननिर्माता IHI इत्यनेन स्वीकृतं यत् तस्य एकेन सहायककम्पनी २००३ तमे वर्षात् ४००० तः अधिकानां इञ्जिनानां ईंधनदक्षतायाः आँकडानां छेदनं कृतवती

जापानीकारकम्पनीभिः कृतस्य धोखाधड़ीघटनायाः विषये जापानस्य मुख्यमन्त्रिमण्डलसचिवः हयाशी मसरुः अवदत् यत्, "एतेन जापानीवाहन-उद्योगस्य विश्वसनीयतायाः क्षतिः भवति तथा च जापानस्य अर्थ-व्यापार-उद्योग-मन्त्रालयस्य अधिकारिणः अवदन् इदं न केवलं उद्यमस्य विकासेन सह सम्बद्धम् अस्ति, अपितु सम्पूर्णस्य वाहन-उद्योगस्य स्थायिविकासेन सह अपि सम्बद्धम् अस्ति

(अस्य वृत्तपत्रस्य टोक्यो-प्रतिवेदनम्)

"जनदैनिक" (पृष्ठं १७, जुलै २३, २०२४)